Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 164 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tatasteṣāṃ yuddhāraṃbho babhūva ha |
sannaddhāḥ sainikāḥ sarve samutpeturudāyudhāḥ || 1 ||
[Analyze grammar]

mahiṣaśca tadā devīṃ dadarśā'gnisamojjvalām |
hetusūryacamatkārāṃ dhanurjyāsvanakāriṇīm || 2 ||
[Analyze grammar]

kṣobhitā'śeṣasainyāṃ tāṃ kirīṭollikhitā'mbarām |
diśo bhujasahasreṇa parito vyāpya saṃsthitām || 3 ||
[Analyze grammar]

mumoha bahudhā daityo vijetuṃ kṛtanirṇayaḥ |
yuddhaṃ pravavṛte ghoraṃ diviṣadāṃ suradviṣām || 4 ||
[Analyze grammar]

śastrāstrerbahudhā muktairvyāptaṃ jātaṃ digantaram |
mahiṣāsurasenānīścikṣuro yuyudhe'maraiḥ || 5 ||
[Analyze grammar]

rathānāmayutaiḥ ṣaḍbhirudagro yuyudhe'maraiḥ |
ayudhyatā'yutānāṃ ca sahasreṇa mahāhanuḥ || 6 ||
[Analyze grammar]

asilomā ca yuyudhe pañcāśanniyutaistadā |
bāṣkalo yuyudhe tatrā'yutānāṃ ṣaṭśataistadā || 7 ||
[Analyze grammar]

gajavājirathā'saṃkhyasādhanairvyomacāribhiḥ |
biḍālo yuyudhe tatrā'yutānāmayutaiḥ rathaiḥ || 8 ||
[Analyze grammar]

anye'pi tatra daiteyā dānavāścā'yutā'yutaiḥ |
hayairnāgaiḥ rathairyānaiḥ śastrāstraiḥ pattibhistathā || 9 ||
[Analyze grammar]

yuyudhuḥ saṃyuge devairdevyā saha ca te'surāḥ |
tomarairbhindipālaiśca muśalairasibhistathā || 10 ||
[Analyze grammar]

gadābhiḥ śaktibhiḥ khaḍgaiḥ paraśubhiśca paṭṭiśaiḥ |
yuyudhe dānavā devā yathābuddhibalodayam || 11 ||
[Analyze grammar]

devīṃ devāṃstadā hantuṃ cikṣipurdānavā muhuḥ |
śastrāṇi tāni ciccheda līlayā sā nijāyudhaiḥ || 12 ||
[Analyze grammar]

kṣiprahastā ca sā śastrāṇyastrāṇyasurasainyake |
mumoca caṇḍikā śīghraṃ jaghānā''surasainyakam || 13 ||
[Analyze grammar]

viprakīrṇaṃ samastaṃ ca daityadānavamaṇḍalam |
ciccheda prāyaśo devī sasyānīva tu karṣukaḥ || 14 ||
[Analyze grammar]

athā'nye dānavāḥ saṃjīvanyā vai vidyayā tadā |
chinnā apyutthitā bhūtvā tayā yuyudhire saha || 15 ||
[Analyze grammar]

devāstānnāśayāmāsurbāṇaughaiḥ śastravṛṣṭibhiḥ |
devī dhanuḥ samākṛṣyā'hanadvai dānavaṃ balam || 16 ||
[Analyze grammar]

bāṇaughairdivyatīkṣṇāstraiściccheda bahudhā balam |
kāṃścittu gadayā tīkṣṇā'sinā kāṃścittu tomaraiḥ || 17 ||
[Analyze grammar]

pāśena kāṃścittatraiva śaktyarṣṭiparighaistathā |
cakreṇa kāṃścid devī tān nijaghāna maheśvarī || 18 ||
[Analyze grammar]

kāṃścittu kuliśaiḥ kāṃścinmuśalena jaghāna sā |
yudhyamānā raṇe devī niḥśvāsān mumuce bahūn || 19 ||
[Analyze grammar]

te sarve tu tadā devīśvāsotpannāḥ gaṇeśvarāḥ |
yuyudhire'straśastraiśca nijaghnurdaityadānavān || 20 ||
[Analyze grammar]

mumudire ca paṭahānavādayaṃśca gomukhān |
śaṃkhānmṛdaṃgān bherīścā'vādayaṃste raṇāṃgaṇe || 21 ||
[Analyze grammar]

tadā ca kesarī kruddho vidhunvan kesarān muhuḥ |
mahākālakarālaḥ san niṣūdayati dānavān || 22 ||
[Analyze grammar]

khaṅgaiḥ kecit triśūlaiśca dvedhā bhinnā hi dānavāḥ |
bāṇaiḥ paraśvadhaiḥ keciccherate bhinnavakṣasaḥ || 23 ||
[Analyze grammar]

vipothitāśca gadayā patitā bhuvi śerate |
muśalaiśca hatāḥ kecid rudhiraṃ vemurāsurāḥ || 24 ||
[Analyze grammar]

sainikāḥ koṭiśastatra bāṇaiḥ prāṇāṃśca tatyajuḥ |
cakraiśchinnabhujāśchinnakaṃdharāḥ patitāḥ pare || 25 ||
[Analyze grammar]

kecidvidāritā madhye khaḍgairbhāgena śerate |
vidāritā ardhabhāgāḥ svapanti bhuvi cāpare || 26 ||
[Analyze grammar]

vibhaktāḥ kaṭibhiścānye dvedhā bhūmau patanti hi |
kecidekākṣibhujapātkabandhāśca dvidhākṛtāḥ || 27 ||
[Analyze grammar]

kabandhā patitāstatrotthāyotthāya punaḥ punaḥ |
yuyudhurnanṛtuścānye khaḍgā'siśaktipāṇayaḥ || 28 ||
[Analyze grammar]

petuścānye madonmattāśceluśca tatyajuḥ raṇam |
durgāṃ tāṃ kālarātriṃ ca manyamānā vidudruvuḥ || 29 ||
[Analyze grammar]

agamyā sā'bhavat pṛthvī pātitai raṇagāmibhiḥ |
visusruvurmahānadyaḥ śoṇitā'dbhistadantare || 30 ||
[Analyze grammar]

evaṃ kṣayo mahān jāto hyasurāṇāṃ tadā bhuvi |
gajavājikharoṣṭrāṇāṃ mahiṣāṇāṃ raṇāṃgaṇe || 31 ||
[Analyze grammar]

hataṃ sainyaṃ svakaṃ dṛṣṭvā senānīścikṣurastadā |
kārmukaṃ dṛḍhamākṛṣya vavarṣa śarajālakam || 32 ||
[Analyze grammar]

tasya śarāṃstadā devī ciccheda svaśarairmuhuḥ |
sauvarṇapuṃkhānaparān śarān jagrāha ṣoḍaśa || 33 ||
[Analyze grammar]

jaghāna turagān bāṇaiścaturbhiścaturāṃstathā |
hatvā sārathimekena dhvajamekena cicchide || 34 ||
[Analyze grammar]

cicchedaikena cāpaṃ ca rathaṃ babhaṃja mudgaraiḥ |
sa chinnadhanvā viratho hatāśvo hatasārathiḥ || 35 ||
[Analyze grammar]

abhyadhāvata khaḍgaṃ ca carma prādāya vegataḥ |
śaraiścaturbhiściccheda khaḍgaṃ carma maheśvarī || 36 ||
[Analyze grammar]

tato jagrāha śūlaṃ ca prādravatpunarambikām |
cikṣepa ca tatastattu bhadrakālyāṃ sa daityarāṭ || 37 ||
[Analyze grammar]

khaḍgaṃ cā'nyaṃ samādāya jaghāna śāṃkarībhuje |
babhaṃja khaḍgo dvedhā'bhūt śūlaṃ tu śatadhā'bhinat || 38 ||
[Analyze grammar]

devyā śūlaṃ prahitaṃ svaṃ vakṣasi vidadāra tam |
pādau karau ca śīrṣaṃ ca sā ciccheda varāsinā || 39 ||
[Analyze grammar]

evaṃ senāpatiścikṣuro'patat ṣaḍvibhāgataḥ |
senānyaṃ naṣṭamālokya namaraḥ sainyamūrdhagaḥ || 40 ||
[Analyze grammar]

samāgamya ca vegena devyāṃ śaktiṃ mumoca ha |
huṃkārā'bhihatāṃ śaktiṃ bhasmasādakaroddhi sā || 41 ||
[Analyze grammar]

daityastriśūlamāsādya siṃhāya prāhiṇodraṇe |
devī kṣurapradhāraiśca bāṇaistadapi cā'cchinat || 42 ||
[Analyze grammar]

tataḥ siṃhaḥ samutpatya gajakuṃbhāntarasthitam |
namaraṃ jagṛhe kaṇṭhe daṃṣṭrābhistīkṣṇadhāribhiḥ || 43 ||
[Analyze grammar]

gatāsuṃ kuṃjaraskandhāt kṣiptvā devyaiḥ niveditaḥ |
gṛhītvā namaraṃ savyapāṇinā''bhrāmya mastake || 44 ||
[Analyze grammar]

avādayatpaṭahavat sā'ṭṭahāsaṃ tato'karot |
hāsyāt samudgatā nānā bhūtā vikṛtavigrahāḥ || 45 ||
[Analyze grammar]

vyāghrāsyāśca vṛkāsyāśca hayāsyā mahiṣānanāḥ |
varāhāsyāḥ kukkuṭāsyā ākhvāsyā avyajāmukhāḥ || 46 ||
[Analyze grammar]

nānāvaktrā'kṣicaraṇā nānā''yudhasamanvitāḥ |
gāyantyanye hasantyanye krīḍantyanye tu miśritāḥ || 47 ||
[Analyze grammar]

vādayantyapare tatra stuvantyanye maheśvarīm |
śātayāmāsa bhūtaiḥ sā śeṣaṃ yaddānavaṃ balam || 48 ||
[Analyze grammar]

samādravata vegena tadogrāsyo mahāsuraḥ |
bāṣkalaścoddhataścaiva biḍālanayano'paraḥ || 49 ||
[Analyze grammar]

durdharo durmukhaścaiva yuyudhire'tivegataḥ |
devyā raṇe hyudagrastu śilāvṛkṣādibhirhataḥ || 50 ||
[Analyze grammar]

dantamuṣṭiprahāraiśca bāṣkalo'pi nipātitaḥ |
gadāpātaistadā devī cūrṇayāmāsa coddhatam || 51 ||
[Analyze grammar]

biḍālaṃ bhindipālena tathā bāṇaiśca durdharam |
durmukhaṃ gadayā saṃcūrṇayāmāsa karālakam || 52 ||
[Analyze grammar]

tāmraṃ tathā'ndhakaṃ cogravīryaṃ mahāhanuṃ tathā |
trinetrā triśūladhāraistān jaghāna pareśvarī || 53 ||
[Analyze grammar]

evaṃ kṣaye gate sainye mahiṣo daityarāṭ tadā |
māhiṣaṃ rūpamāsthāya trāsayāmāsa tān gaṇān || 54 ||
[Analyze grammar]

kāṃścit tuṇḍaprahāreṇa kṣurakṣepaistathā'parān |
kāṃścillāṃgulaghātaiśca kāṃścicchṛṃgavidāraṇaiḥ || 55 ||
[Analyze grammar]

kāṃścidvegena nādena bhramaṇena tathā'parān |
netrāgnibhiśca phutkārairnipātya pramathān bahūn || 56 ||
[Analyze grammar]

abhyadhāvat prahantuṃ so'suraḥ siṃhaṃ tu tatkṣaṇe |
kopādbalānmahāvīryaḥ kṣurakṣuṇṇamahītalaḥ || 57 ||
[Analyze grammar]

śṛṃgābhyāṃ parvatānuccāṃścikṣepa ca nanāda ca |
vegabhramaṇaghātena pṛthvī tatra vyaśīryata || 58 ||
[Analyze grammar]

samudro lāṃgūlaghātādudvelo'plāvayajjagat |
śṛṃgapucchaviphāṇaiśca meghāśchinnā yayurlayam || 59 ||
[Analyze grammar]

śvāsairhatāstu girayo nipeturvyomamārgataḥ |
brahmāṇḍanāśasandehaṃ tadā hyajanayad balī || 60 ||
[Analyze grammar]

ityevaṃ balasarvasvaṃ darśitaṃ tena śatruṇā |
tadā devī tasya kāyaṃ pāśena prababandha vai || 61 ||
[Analyze grammar]

tadā tatyāja rūpaṃ tanmāhiṣaṃ ca kṣaṇātpunaḥ |
siṃho'bhavattadā devī yāvacchinatti mastakam || 62 ||
[Analyze grammar]

tāvat sa puruṣo bhūtvā khaḍgapāṇiradṛśyata |
yāvaddevī śaraistaṃ saṃvivyādha tāvadeva saḥ || 63 ||
[Analyze grammar]

khaḍgacarmadharaḥ śailasadṛśo hyabhavadgajaḥ |
śuṇḍhādaṇḍena siṃhaṃ taṃ cakarṣa ca jagarja ca || 64 ||
[Analyze grammar]

nirakṛntata tacchuṇḍhāṃ khaṅgenaiva maheśvarī |
māhiṣaṃ rūpamāsthāya sa daityaścaṇḍikāṃ prati || 65 ||
[Analyze grammar]

cikṣepa parvatān svīyaśṛṃgābhyāmatha caṇḍikā |
cūrṇayāmāsa gadayā parighaistomaraistadā || 66 ||
[Analyze grammar]

madhupānaṃ papau kruddhā babhūvā'ruṇalocanā |
balaujomadagarviṣṭā provāca mahiṣāsuram || 67 ||
[Analyze grammar]

garja garja kṣaṇaṃ daitya madhu yāvat pibāmi ca |
mayā tvayi hate'traiva garjiṣyantyāśu devatāḥ || 68 ||
[Analyze grammar]

garja garja kṣaṇaṃ bhīsstha śakṛt yāvanna muṃcasi |
mayā tvayi hate'traiva mariṣyantyāśu dānavāḥ || 69 ||
[Analyze grammar]

evamuktvā śūlamasya vyasṛjaddhṛdi vegataḥ |
śūlaṃ babhaṃja daityasya vakṣo'sthighaṭṭanābalāt || 70 ||
[Analyze grammar]

atha cikṣepa śaktiṃ sā kuṇṭhitā'grā'patad bhuvi |
atha cakraṃ prahitaṃ tat kuṇṭhadhāraṃ tadā'patat || 71 ||
[Analyze grammar]

atha kṣiptā gadā sāpi dvedhā bhinnā'patad bhuvi |
atha pāśastathā daṇḍaḥ kṣiptau bhinnau ca tāvubhau || 72 ||
[Analyze grammar]

vajraṃ gale hataṃ tatra kṣudratvamagamat tadā |
atha kruddhā mahādevī samutplutya mahāsuram || 73 ||
[Analyze grammar]

samārūḍhā pṛṣṭhabhāge daityo'pi pupluve tadā |
sāpi mamarda padbhyāṃ taṃ cakāra balavarjitam || 614 ||
[Analyze grammar]

kaṇṭhaṃ bibheda śūlena nirjagāmā'sidhṛk pumān |
sa evā'suravaryo'bhūt māhiṣātmā mahāsuraḥ || 75 ||
[Analyze grammar]

niṣkrāntamātraṃ hṛdye pattalena prahatya ca |
kopāt kaceṣu saṃgṛhya śiraściccheda cā'sinā || 76 ||
[Analyze grammar]

tato hāhākṛtaṃ daityabalaṃ śeṣitamityapi |
nanāśa pramathaiḥ prāyaḥ pātālaṃ praviveśa tat || 77 ||
[Analyze grammar]

devāḥ praharṣaṃ jagmuśca tuṣṭuvustāṃ tu caṇḍikām |
gandharvāśca jaguḥ kīrtiṃ nanṛtuścāpsarogaṇāḥ || 78 ||
[Analyze grammar]

vāditrāṇi hyavādyanta vijayadhvanayo'bhavan |
devā ūcurmahādevi mahimānto na te'sti vai || 79 ||
[Analyze grammar]

sa aikṣata bahu syāṃ sā cecchā tvaṃ pārameśvarī |
sundaratā haremūrtau bhavatī sā prakīrtitā || 80 ||
[Analyze grammar]

ārādhanā tathā bhaktirmuktiḥ sā tvaṃ pareśvarī |
nārāyaṇī mahālakṣmīrbrahmāṇī tvaṃ maheśvarī || 81 ||
[Analyze grammar]

triguṇātmā mahāmāyā prakṛtistvaṃ kṛtīśvarī |
tvaṃ ramā tvaṃ ca vairājñī lakṣmīḥ śrīḥ sukṛtigṛhe || 82 ||
[Analyze grammar]

tvamalakṣmīḥ puṇyahīnagṛhe buddhirhṛdambare |
tvaṃ śraddhā tvaṃ hrīśca bhīśca tvaṃ svāhā kratukarmaṇi || 8 ||
[Analyze grammar]

tvaṃ svadhā pitṛdoṣāya vidyā paramamuktaye |
tvaṃ vāṇī tvaṃ ca gāyatrī sāvitrī tvaṃ trayīmayī || 84 ||
[Analyze grammar]

vṛttirmedhā ca durgā ca gaṃgā cā'bhyudayapradā |
sarvendriyeṣu śaktistvaṃ tasyai cā'syai namonamaḥ || 85 ||
[Analyze grammar]

pāhyasmān sarvadā mātaḥ śastrāstraiḥ sarvadikṣu ca |
jahyasurāna sadā devi devavighnakarān sadā || 86 ||
[Analyze grammar]

stutvaivaṃ divyakusumairarcitā gandhalepanaiḥ |
dhūpadīpanivedyādibhūṣāṃ'śukādipūjitā || 87 ||
[Analyze grammar]

prasannā prāha devāṃśca vriyatāṃ cābhivāñcchitam |
devāḥ prāhuḥ saṃsmṛtā tvaṃ hiṃsayasva mahāpadaḥ || 88 ||
[Analyze grammar]

dhanavittardhivibhavaputradārādisampadām |
vṛddhaye'smatprasannā tvaṃ bhava vāribhavānane || 89 ||
[Analyze grammar]

tathetyuktvā surān sarvānāśvāsya ca muhurmuhuḥ |
prabhaviṣyāmyamarārthaṃ coktvā viveśa tānsurān || 90 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyā prathame kṛtayugasantāne mahiṣāsurasainyadevasainyayoryuddhaṃ devyā''surasainyavināśana mahiṣāsuravināśanaṃ devakṛtastutyādi cetinirūpaṇanāmā catuḥṣaṣṭyadhikaśatatamo'dhyāyaḥ || 164 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 164

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: