Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 166 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
tato lakṣmi stutiṃ cakrurdevā dhyātvā maheśvarīm |
gaṃgātaṭe ca saṃhatya śrūyatāṃ kathayāmi te || 1 ||
[Analyze grammar]

namo mātre mahāmātre jananyai te muhurnamaḥ |
namo māyai mahāmāyai māyāyai te namonamaḥ || 2 ||
[Analyze grammar]

brahmāṇyai cā'kṣarāṇyai te muktānyai te namonamaḥ |
vāsudevyai ca prakṛtyai pradhānāyai namonamaḥ || 3 ||
[Analyze grammar]

bhūmnai kālyai mahākālyai mahālakṣmyai namonamaḥ |
hiraṇyāyai sugarbhāyai vairājyai te namonamaḥ || 4 ||
[Analyze grammar]

vareṇyai vararūpāyai golokyai te namonamaḥ |
nārāyaṇyai ca kṛṣṇāyai vaikuṇṭhāyai namonamaḥ || 5 ||
[Analyze grammar]

śvetāyai ca badaryai ca mārtaṇḍāyai namonamaḥ |
pāvanyai pavamānāyai cā'vyākṛtyai namonamaḥ || 6 ||
[Analyze grammar]

sāvitryai cāpi gāyatryai raudrāyai te namonamaḥ |
dhātryai gauryai ca vaiṣṇavyai jyotsnāyai te namonamaḥ || 7 ||
[Analyze grammar]

brahmacāripravaryāyai vīryāyai te namonamaḥ |
mahatyai cābhimānāyai cākūtyai tai namonamaḥ || 8 ||
[Analyze grammar]

cittyai vṛttyai pravṛttyai ca pralayāyai namonamaḥ |
svargāyai satyalokāyai lokapāyai namonamaḥ || 9 ||
[Analyze grammar]

ramāyai ca jayāyai ca vijayāyai namonamaḥ |
rādhāyai sarvakāriṇyai lakṣmyai te'stu namonamaḥ || 10 ||
[Analyze grammar]

nairṛtyai sukhasampattyai saumyāyai te namonamaḥ |
vārkṣyai bījasvarūpāyai ratyai devyai namonamaḥ || 11 ||
[Analyze grammar]

yā devī sarvasattveṣu viṣṇumāyā vyavasthitā |
nyāsastasyai natistasyai namastasyai namonamaḥ || 12 ||
[Analyze grammar]

cetanā buddhirūpā yā nidrārūpā ca yā sthitā |
chāyārūpā kṣudhārūpā śaktirūpā ca yā sthitā || 13 ||
[Analyze grammar]

tṛṣṇā kṣāntiḥ dayā proktā tasyai tasyai namonamaḥ |
lajjā śāntistathā śraddhā kāntirvṛttiḥ smṛtistathā || 14 ||
[Analyze grammar]

tuṣṭiḥ puṣṭiśca yā proktā tasyai tubhyaṃ namonamaḥ |
dhātryai caiva vidhātryai te mātre devyai namonamaḥ || 15 ||
[Analyze grammar]

āsurāṇāṃ mahānadya vartate samupadravaḥ |
antaḥ sthitvā pradraṣṭryai te vāraṃvāraṃ namonamaḥ || 16 ||
[Analyze grammar]

ityevaṃ stūyamānā sā pārvatī parameśvarī |
snānasṛtyā''gatā tatra yatra devā stuvanti te || 17 ||
[Analyze grammar]

praṇatā ca tadā devaiḥ prasannā prāha tān surān |
mama dehādviniṣkṛṣya kośarūpāṃ tu sundarīm || 18 ||
[Analyze grammar]

dadāmi devarakṣārthaṃ surā gṛhṇantu māmakīm |
surūpāṃ divyaśobhaḍhyāṃ mūrtiṃ gṛhṇantu māmakīm || 19 ||
[Analyze grammar]

devāstu kauśikīṃ kanyā nītvā vindhyācalīṃ yayuḥ |
kauśikī ca tadā vindhyācalyāṃ devyāṃ vyavasthitā || 20 ||
[Analyze grammar]

devāścāsuranāśārthamudyamaṃ cakrire tadā |
pārvatyāḥ kośarūpā sā kṛṣṇakāntimayī tanuḥ || 21 ||
[Analyze grammar]

kṛṣṇavarṇā'bhavat kālī kālikā nāmataḥ smṛtā |
apa vindhyācale daityā jagmurdevyuktyanusṛtāḥ || 22 ||
[Analyze grammar]

mantraṇāṃ kārayāmāsurdūtaiḥ patnyarthamatra te |
sugrīvaṃ preṣayāmāsurdūtaṃ vindhyācalīṃ prati || 23 ||
[Analyze grammar]

dūtaḥ prāha mahādevi śuṃbhena preṣito'smyaham |
śuṃbhaścāsti mahārājastrailokyeśvara ekarāṭ || 24 ||
[Analyze grammar]

tvayyāraktamanā rājā sa yadāha śṛṇuṣva tat |
mayā tu nirjitā lokāḥ sadikpālāścaturdaśa || 25 ||
[Analyze grammar]

trailokye yāni rājyāni madadhīnīkṛtāni ca |
ratnāni yāni trailokye sāmprataṃ tāni me gṛhe || 26 ||
[Analyze grammar]

airāvatādayaḥ santi dvipāstu mama mandire |
uccaiḥśravādayaścāśvā vartante mama mandire || 27 ||
[Analyze grammar]

kalpadrupārijātāśca sugandhayanti me gṛham |
haṃsayuktavimānāni devagandharvanākinām || 28 ||
[Analyze grammar]

mahāpadmādinidhayo vartante madgṛhe khalu |
ratnākarasya ratnāni chatracāmaramālikāḥ || 29 ||
[Analyze grammar]

syandanāni vicitrāṇi ratnaśreṣṭhāni yāni ca |
vividhāśca rasāḥ śreṣṭhā nityayauvanapuṣṭidāḥ || 30 ||
[Analyze grammar]

evaṃ dāsāśca dāsyaśca kāmabhūṣāśca naikadhā |
sarvaṃ prākāmyavaśagaṃ siddhayaḥ santi me gṛhe || 31 ||
[Analyze grammar]

parvatāḥ saritaḥ saptā'bdhayo'raṇyāni devatāḥ |
prabhūtāni dyumaṇayaḥ santi matsevakā gṛhe || 32 ||
[Analyze grammar]

rājñyaḥ santi yathākāmaṃ sevikāśca sahasraśaḥ |
sarvāstāstava dāsīrvai kariṣye yadi me bhava || 33 ||
[Analyze grammar]

tvaṃ prakhyaṃ sundarīratnaṃ vayaṃ ratnabhujo yataḥ |
māṃ vā mamā'nujaṃ devi bhaja ratnottamā'si yat || 34 ||
[Analyze grammar]

mahārājñīṃ kariṣye tvāṃ matparigrahatāṃ vraja |
nararatnaṃ ca māṃ devi tvayā kasmānna gṛhyate || 35 ||
[Analyze grammar]

ityuktā sā mandahāsyā gabhīrāntā jagād tam |
satyamuktaṃ tu śuṃbhena trailokyavijayena vai || 36 ||
[Analyze grammar]

kintvasmākaṃ ca devīnāṃ kulāgataparamparā |
yuddhe jayati kanyāṃ yastasya sā saṃbhavet priyā || 37 ||
[Analyze grammar]

tadāgacchatu vikhyātastādṛśaḥ śubha eva ha |
niśuṃbho vā raṇabhūmau samāgacchatu māṃ jayet || 38 ||
[Analyze grammar]

kiṃ cireṇātra paṇye vai pāṇiṃ gṛhṇātu tadvidham |
dūtaḥ prāha tato devīṃ mā'valiptā bhavātra vai || 39 ||
[Analyze grammar]

caturdaśabhuvāṃ bhūpā nirjitāstena garviṇā |
sā tvaṃ gaccha mayā sārdhaṃ susvāgatapuraḥsarā || 40 ||
[Analyze grammar]

keśā''karṣaṇajātā'vamānaṃ mā gamanaṃ tava |
devyuvāca yathārthaṃ tvaṃ kathayatyeva gauravam || 41 ||
[Analyze grammar]

kintu devīkuladharmo'nyathābhāvī na karhicit |
tadvai vyācakṣva śuṃbhāya yathāyuktaṃ karotu saḥ || 42 ||
[Analyze grammar]

dūto natvā gataḥ śuṃbhaṃ prāha vistaratastu tat |
śrutvā kruddho mahāgarvaḥ prāha dhūmrākṣamānataḥ || 43 ||
[Analyze grammar]

śīghraṃ sasainyo gaccha tvaṃ keśākarṣaṇapūrvakam |
ānayā'tra ca tāṃ duṣṭāṃ rakṣakān saṃpramāraya || 44 ||
[Analyze grammar]

dhūmrākṣastadvacaḥ śrutvā ṣaṣṭisahasradānavaiḥ |
sahitaḥ sa jagāmāśu vindhyācalanivāsinīm || 45 ||
[Analyze grammar]

prāhā''gaccha ṛjurītyā śubhaṃ patiṃ gṛhāṇa ca |
no ced balānnayāmyeva yathecchasi tathā kuru || 46 ||
[Analyze grammar]

devī prāha tadā daityaṃ vinā raṇaṃ na me paṇaḥ |
balavān balayukto'si yathecchasi tathā kuru || 47 ||
[Analyze grammar]

śrutvaivaṃ so'sahamāno balāddhartuṃ samāgataḥ |
devyā tatraiva hūṃkāravahninā bhasmasātkṛtaḥ || 48 ||
[Analyze grammar]

atha sainyaṃ mahākruddhaṃ devīnāśārthamāgatam |
vavarṣa sāyakaiḥ śastrairastraiḥ śaktiparaśvadhaiḥ || 49 ||
[Analyze grammar]

devīṃ te chādayāmāsurvṛṣṭyā śaravipūlayā |
devyājñayā tadā siṃho garjanāṃ pracakāra ha || 50 ||
[Analyze grammar]

garjanāphenabindubhyaḥ siṃhāścānye sahasraśaḥ |
utpannāḥ kesarasaṭāḥ nakhadaṃṣṭrāyudhāstadā || 51 ||
[Analyze grammar]

sabalā yauvanopetā vyomoḍḍayanaśaktayaḥ |
nipeturdhūmranetrasya sainye ṣaṣṭisahasrake || 52 ||
[Analyze grammar]

kāṃścitkaraprahāraiśca kāṃściddaṃṣṭrābhirityatha |
lāṃgulaiśca nakhaiḥ kāṃścidākramairjaghnurāsurān || 53 ||
[Analyze grammar]

keṣāṃcitpāṭayāmāsurudarāṇi śirāṃsi ca |
rudhiraṃ ca papusteṣāṃ jagdhurāntrāṇi bhūriśaḥ || 54 ||
[Analyze grammar]

sainyaṃ tairnāśitaṃ sarvaṃ raktā bhūmirvyarājata |
śrutvā cukopa śuṃbhaḥ saḥ kopaprasphuritā'dharaḥ || 55 ||
[Analyze grammar]

prāha caṇḍaṃ tathā muṇḍaṃ gacchataṃ śīghrameva yat |
keśeṣvākṛṣya baddhvā ca sā samānīyatāṃ mṛgī || 56 ||
[Analyze grammar]

yadi vaḥ saṃśayaḥ prāṇe hanyatāṃ sā mṛḍamṛgī |
hanyantāṃ kesariṇaśca sūcanāṃ kurutaṃ ca mām || 57 ||
[Analyze grammar]

daityāścaṇḍādayastvevamājñaptāḥ samudāyudhāḥ |
caturaṃgabalopetā yayurvindhyācalīṃ prati || 58 ||
[Analyze grammar]

dūrātprāhuśca taṃ devi samāgaccha tvarāṃ kuru |
ehyehi śubhabhartāraṃ śuṃbhamicchasva kauśiki || 59 ||
[Analyze grammar]

na ced balāddhi neṣyāmaḥ keśākarṣaṇavihvalām |
tāvatkopaṃ cakārograṃ kauśikī tānarīnprati || 60 ||
[Analyze grammar]

triśikhāṃ bhrukuṭīṃ cakre caṇḍamuṇḍau vilokya ca |
atikrodhaplutā jātā karālavadanā tadā || 61 ||
[Analyze grammar]

kṛṣṇakālanivāsādhibhrukuṭyā krodhamiśrayā |
mahākālī samudbhūtā yoginī śastradhāriṇī || 62 ||
[Analyze grammar]

karavāladhṛtahastā khaṭvāṃgakaraśobhanā |
asipāśāṃkuśagadāghaṇṭāmudgarabhūṣitā || 63 ||
[Analyze grammar]

siṃhacarmaparidhānā muṇḍamālāvibhūṣitā |
sphāranetrā lalajjihvā bahirdaṃṣṭrā guhāmukhā || 64 ||
[Analyze grammar]

saśastrā sā mahākālī nijaghāna surāriṇaḥ |
kāṃścit khaḍgena ciccheda khaṭvāṃgenā'parāsurān || 65 ||
[Analyze grammar]

nyaṣūdayadraṇe'śvāṃśca gajān rathagadānavān |
parvataprāyarūpaṃ sā dadhārātha raṇāgatān || 66 ||
[Analyze grammar]

uṣṭrāṃśca kuṃjarān sāśvarathān pattīṃśca kauśikī |
mahākālī svavadane kṣiptvā carvayate balam || 67 ||
[Analyze grammar]

kāṃścijjagrāha muṇḍeṣu kāṃścitkaṭyāṃ ca pādayoḥ |
prāṇāt viyojayāmāsa sainyayoddhṝn samantataḥ || 68 ||
[Analyze grammar]

ruruḥ sainyātpradudrāva vindhyācalaguhāṃ prati |
anududrāva taṃ kālī dharṣaṇārthaṃ mahāsuram || 69 ||
[Analyze grammar]

devī mūrdhnyājaghānāti khaṭvāṃgena mahābalāt |
mastakaṃ kūrcitaṃ tasya mṛtiṃ jagāma tatkṣaṇāt || 70 ||
[Analyze grammar]

kālī rurośarīrasya kośamutkṛtya mūrdhajān |
nijān babandha sā devī śuśubhe cāti kiṃśukā || 71 ||
[Analyze grammar]

ekāṃ jaṭā pṛthakkṛtyotpāṭya kālyakṣipadbhuvi |
sā tadā kanyakā jātā kṛṣṇā śuklā'rdhavarṣmaṇā || 72 ||
[Analyze grammar]

kālī prāha ca tāṃ kanyāṃ caṇḍamuṇḍāvihā''naya |
svayaṃ tau mārayiṣyāmi sā'bhyadravata tāvubhau || 73 ||
[Analyze grammar]

caṇḍamuṇḍāvapi bhayāt dudruvatuśca dakṣiṇām |
caṇḍamārī samāruhya rāsabhaṃ bahuveginam || 74 ||
[Analyze grammar]

yato gatau tu tau daityau tatraivānuyayau ruṣā |
mārge dadarśa mahiṣaṃ pauṃḍrābhidhaṃ yamasya sā || 75 ||
[Analyze grammar]

tasyotpāṭya viṣāṇaṃ tu dānavānanvagājjavāt |
caṇḍamuṇḍau tadā bhūmiṃ tyaktvā gaganamāśritau || 76 ||
[Analyze grammar]

karkoṭakastadā nāgo gacchan devīdṛśiṃ gataḥ |
garutmāṃśca tathā dṛṣṭaḥ picchānyādāya tasya sā || 77 ||
[Analyze grammar]

karkoṭakaṃ tathā nītvā vegenā'bhyapatacca tau |
dharṣitau mardito baddhau karkoṭakātmarajjubhiḥ || 78 ||
[Analyze grammar]

ānītau sannidhau kālyāstasyai nyavedayacca tau |
caṇḍamuṇḍau tadā devyā viśiraskau kṛtāvubhau || 79 ||
[Analyze grammar]

rurucarmaguṇe tatrā'surāṇāṃ mastakāni tu |
tārkṣyapatrāṇi citrāṇi grathitāni hi kṛṣṇayā || 80 ||
[Analyze grammar]

kṛtvā srajamanopamyāṃ caṇḍikāyai nyavedayat |
rurucarmakṛtāṃ cātha ghargharīṃ tāṃ nyavedayat || 81 ||
[Analyze grammar]

anyāṃ srajaṃ ca tārkṣyasya patrāṇāṃ viracayya ca |
kālī dadhe svaśirasi dhammile'tha tutoṣa ca || 82 ||
[Analyze grammar]

dānavānāṃ ca rudhiraṃ papau cā''tṛpti puṣkalam |
caṇḍamuṇḍau mṛtau devyā śekharau śirasaḥ kṛtau || 83 ||
[Analyze grammar]

śekharau caṇḍamuṇḍāderyasmācchirasi saṃdhṛtau |
tasmāttadgaṇayogātsā cāmuṇḍākhyā'bhavat tataḥ || 84 ||
[Analyze grammar]

cāmuṇḍā ca tathā kālī kauśikī caiti tāstadā |
tisro militvā daityānāṃ cakrurnikandanaṃ bahu || 85 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne kailāse devakṛtapārvatīstutiḥ pārvatīdehotpannā kauśikī vindhyācalīṃ gatā tatra śuṃbhapreṣitasugrīvadūtāgamanam dhūmrākṣanāśaḥ kālīprādurbhāvaḥ caṇḍamuṇḍādināśanimittakacāmuṇḍākhyetyādikathananāmā ṣaṭṣaṣṭyadhikaśatatamo'dhyāyaḥ || 166 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 166

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: