Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 63 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
yamasyaitadvacaḥ śrutvā bhagavān lokabhāskaraḥ |
hārdaṃ gambhīramevaitajjñātvā provāca vai yamam || 1 ||
[Analyze grammar]

asaṃśayaṃ mahatputra bhaviṣyatyatra kāraṇam |
yena tvāmāviśatkrodho mātaraṃ prati tattathā || 2 ||
[Analyze grammar]

putraṃ pratyapi mātuśca krodhaḥ samāviśannanu |
putra tvamasi dharmajñaḥ satyavādī ca mānadaḥ || 3 ||
[Analyze grammar]

na śakyametanmithyā tu kartuṃ māturvacastava |
kṛmayo māṃsamādāya yāsyanti tu mahīṃ tava || 4 ||
[Analyze grammar]

tataḥ pādaṃ mahāprājña punaḥ saṃprāpsyase sukham |
kṛtamevaṃ vacaḥ satyaṃ mātustava bhaviṣyati || 5 ||
[Analyze grammar]

śāpasya parihāreṇa tvaṃ ca trāto bhaviṣyasi |
ādityastvabravīcchāyāṃ kimarthaṃ tanayeṣu vai || 6 ||
[Analyze grammar]

nyūnādhiko nu tulyeṣu sneho vai kriyate tvayā |
kathamevaṃ dvitīyāṃ tu vinā syātpakṣapātitā || 7 ||
[Analyze grammar]

kā tvaṃ saiva dvitīyā vā vada yāthārthyameva me |
sā cāha tanayā tvaṣṭurahaṃ saṃjñā vibhāvaso || 8 ||
[Analyze grammar]

patnī tava tvayā'patyānyetāni janitāni me |
itthaṃ vivasvatastāṃ tu bahuśaḥ pṛcchato yadā || 9 ||
[Analyze grammar]

nā''cakṣe tu tadā kruddho ravistāṃ śaptumudyataḥ |
tataḥ sā kathayāmāsa yathāvṛttaṃ vivasvate || 10 ||
[Analyze grammar]

viditārthaśca bhagavān sūryaḥ śaśāpa tāṃ tadā |
sarvadā tvaṃ kṛṣṇavarṇā chāyā vṛkṣādijā bhava || 11 ||
[Analyze grammar]

andhakārasvarūpā tvaṃ madviyogavatī sadā |
rodhakavastvāvaraṇā jaḍarūpā sadā bhava || 12 ||
[Analyze grammar]

gaccha gehātsadā dūraṃ mā māṃ darśaya te mukham |
madraśmirodhakavastvadhastāttvaṃ tu sadā vasa || 13 ||
[Analyze grammar]

nirvivāsyeti vai chāyāṃ jagāma tvaṣṭurālayam |
tatra saṃpūjayāmāsa tvaṣṭā sūryamupāgatam || 14 ||
[Analyze grammar]

bhāsvan  kiṃ rahitaḥ śaktyā mama gehamupāgataḥ |
papracchā'tha ca tasmai sa kathayāmāsa tattvataḥ || 15 ||
[Analyze grammar]

prāha tvaṣṭā''gatā sā'tra bhavataḥ preṣitā rave |
mama gṛhātpunaryātā tava gehaṃ divākara || 16 ||
[Analyze grammar]

divākaraḥ samādhau tām vaḍavārūpadhāriṇīm |
tapaścarantīmācaṣṭe cottareṣu kuruṣvatha || 17 ||
[Analyze grammar]

tāṃ śaptukāmo bhagavānnāśāya kupito raviḥ |
tvaṣṭā tu taṃ yathānyāyaṃ sāntvayāmāsa vai śanaiḥ || 18 ||
[Analyze grammar]

deva te sā'sahamānā tejasā hyatipīḍitā |
vahnyābhanijarūpasya chāyārūpaṃ vimucya ca || 19 ||
[Analyze grammar]

ghorāraṇye tu sā gatvā tapaścarati duścaram |
ghṛṣṇyauṣṇyād dagdhadehā sā tapaścarati duḥsaham || 20 ||
[Analyze grammar]

yena tvāṃ tejasā'sahyaṃ śarīreṇā'pyasaṃskṛtam |
bahuśṛṃgoccadhāraṃ ca khararūkṣocanīcinam || 21 ||
[Analyze grammar]

vajrādapi sukaṭhinaṃ draṣṭuṃ soḍhuṃ śaśāka na |
tavedamativairūpyaṃ naiva bhāti na śobhate || 22 ||
[Analyze grammar]

asahā tasya sā saṃjñā vane carati śādvale |
tasmādrūpaṃ vraja mandaṃ tādṛṅnirvartaye tvaham || 23 ||
[Analyze grammar]

rūpaṃ vivasvatastvāsīdavyavasthaṃ kharā'ghaṭam |
ekataḥ prajvālayati cā'nyato'nuṣṇaśītalam || 24 ||
[Analyze grammar]

vivasvānatha tacchrutvā vrīḍito'bhūnmuhustadā |
anujñātastatastvaṣṭā rūpasamīkarāya vai || 25 ||
[Analyze grammar]

bhramimāropya sūryaṃ tu śātayāmāsa śāṇataḥ |
śṛṃgadeśāstadā tasya dvādaśa śātitāḥ pṛthak || 26 ||
[Analyze grammar]

samīkṛtastadā saumyaḥ surūpobhūcca bhāskaraḥ |
sahyatejāḥ sparśayogyaḥ sahavāsyo'bhavadraviḥ || 27 ||
[Analyze grammar]

dvādaśebhyastu khaṇḍebhyastvaṣṭā''yudhāni nirmame |
cakraṃ sudarśanaṃ kṛtvā viṣṇave tatsamārpayat || 28 ||
[Analyze grammar]

triśūlaṃ sumahat kṛtvā śaṃbhave tatsamārpayat |
śaktiṃ kṛtvā mahālambāṃ kārtikāya samārpayat || 29 ||
[Analyze grammar]

vajraṃ kṛtvā'ṣṭadhāraṃ tatsurendrāya samārpayat |
daṇḍaṃ kṛtvā mahāghoraṃ yamāya sa samārpayat || 30 ||
[Analyze grammar]

maṇiṃ kṛtvā mahāmūlyaṃ kuberāya samārpayat |
pāśaṃ kṛtvā tu vaidyutaṃ varuṇāya samārpayat || 31 ||
[Analyze grammar]

khaḍgaṃ kṛtvā mahaddhoraṃ devyai kālyai samārpayat |
kṛpāṇaṃ tu mahāghoraṃ kṛtvā'gnaye samārpayat || 32 ||
[Analyze grammar]

phalaṃ kṛtvā mahābāṇe narāya tatsamārpayat |
ulkāṃ kṛtvā mahādivyāṃ vāyave tāṃ samārpayat || 33 ||
[Analyze grammar]

kṛkaśāṃ dantrikāṃ kṛtvā nirṛtāya samārpayat |
tadanye svalpakhaṇḍāstu hīrakā maṇayo'bhavan || 34 ||
[Analyze grammar]

atha susaṃskṛtaḥ sūryo devarūpaṃ dadhāra ca |
dadarśa yogamāsthāya svāṃ bhāryāṃ vaḍavāṃ raviḥ || 35 ||
[Analyze grammar]

gatastatra sthale rūpaṃ pracchādya cā'spṛśattataḥ |
aśvarūpeṇa mārtaṇḍaḥ tāṃ cucumba muhurmuhuḥ || 36 ||
[Analyze grammar]

pṛṣṭhe gacchannathordhvaṃ tāṃ samārohati kāmataḥ |
maithunāya viceṣṭantaṃ parapuṃsaṃ viśaṃkya sā || 37 ||
[Analyze grammar]

vivṛtya tatsamīpe tu mukhaṃ kṛtvā sthitā'bhavat |
aśvarūpo'pi sūryastu kāmavegena cākulaḥ || 38 ||
[Analyze grammar]

kaṃdharāyāṃ samutplutya ghrāṇe liṃgaṃ niveśya ca |
vīryaṃ sarvamasiñcadvai nāsikāyāṃ dvidhā tadā || 39 ||
[Analyze grammar]

sā taṃ niradhamacchukraṃ nāsikāśvāsavāyunā |
devau tasmātsamutpannāvaśvinau bhiṣajāṃvarau || 40 ||
[Analyze grammar]

nāsatyaścaiva dasraśca smṛtau dvāvaśvināviti |
atyadbhutaśarīrau tau devavedyau babhūvatuḥ || 41 ||
[Analyze grammar]

avaśeṣeṇa vīryeṇa nāsikātastadaiva hi |
tṛtīyo'bhūd revatākhyaḥ putro nīlasurūpakaḥ || 42 ||
[Analyze grammar]

sa vai tasmāt tapaḥ kartuṃ paścimāyāṃ gato diśi |
raivatācalamāsādya tatra vāsaṃ cakāra ha || 43 ||
[Analyze grammar]

raivatasya gireḥ so'yamātivāhikadaivataḥ |
bhūtvā vasati tatraiva kalpāntaṃ tapa ādadhan || 44 ||
[Analyze grammar]

atha sūryaḥ svakaṃ rūpaṃ bhāskaraṃ samadarśayat |
tadā saṃjñāpi viśvastā patipādau prapūjya ca || 45 ||
[Analyze grammar]

kṣamāpya svāparādhaṃ vai jagāma ravimaṇḍale |
sarvadā sā mahādivyā devī sūryasarūpiṇī || 46 ||
[Analyze grammar]

samāste ramate sārdhaṃ sūryeṇa divi modate |
ityevaṃ sūryabālānāṃ navānāṃ divyajanmatā || 47 ||
[Analyze grammar]

śrāddhadevo yamo yamī sāvarṇiśca śanaiścaraḥ |
tapatī cāśvinībālau revataśca nava smṛtāḥ || 48 ||
[Analyze grammar]

tatra yamāya sūryeṇa brahmaṇā ca samarpitam |
lokapālatvamevaitya dakṣiṇāṃ diśamāsthitaḥ || 49 ||
[Analyze grammar]

yamapūrīti sā proktā kṛtānāṃ tu vikarmaṇām |
phalabhogāya duḥkhātmaniṣkṛtistatra kāryate || 50 ||
[Analyze grammar]

prāyaścittenā'tra loke pāṃkto bhavati mātrataḥ |
yamapūryāṃ phalabhogācchuddho bhavati cā''tmataḥ || 51 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne saṃjñāyā vaḍavārūpeṇa tapaścaryā sūryo'śvo bhūtvā tayā saṃśliṣṭo'śvinīkumārau revataṃ cotpādayāmāsa viśvakarmaṇā śāṇollīḍhasūryasya khaṇḍairdivyacakraśūlādiśastrotpādanamityādivarṇananāmā triṣaṣṭitamo'dhyāyaḥ || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 63

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: