Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 62 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi  tataḥ paścāt saṃjñāyā yā kathā hyabhūt |
nityaṃ sūryaprasaṃge'syā jvalanaṃ duḥsahaṃ hyabhūt || 1 ||
[Analyze grammar]

evaṃ saṃjñā ravestejomahaduḥkhena bhāminī |
asahantīva sā citte cintayāmāsa vai sadā || 2 ||
[Analyze grammar]

kiṃ karomi kva gacchāmi kva yāmi sukhadaṃ sthalam |
yadi yāmi vinā hyājñāṃ sūryo me kopavānbhavet || 3 ||
[Analyze grammar]

tasmādājñāṃ gṛhītvaiva svapiturgṛhamemyaham |
iti sañcintya bahudhā sūryaṃ prāha muhustadā || 4 ||
[Analyze grammar]

deva me jāyate nityaṃ vicārastu piturgraham |
gantuṃ mīlayituṃ sarvān svasṝrbhātṝnsakhījanān || 5 ||
[Analyze grammar]

ājñāpayatu māṃ nātha yāmi devāya rocate |
sūryaḥ prāha na vai devi kālo'yaṃ gamanāya na || 6 ||
[Analyze grammar]

putrapālanakālo'yaṃ gṛhasaṃbhālanāya ca |
patyuḥ sevātilābhāya samayo'yaṃ tava priye || 7 ||
[Analyze grammar]

tatra gatvā nu te lābhaḥ ko vā bhāvī mama priye |
māṃ vihāya viyogasthaṃ kathaṃ sthāsyasi tatra vai || 8 ||
[Analyze grammar]

anāhūtā piturge he putrī gacchati vegataḥ |
satī śaṃkarapatnīva durdaśāmāpnuyāddhi sā || 9 ||
[Analyze grammar]

tasmānmā gaccha rambhoru gantavyaṃ tvanyadā punaḥ |
kanyā vivāhapūrvaṃ vai śobhante tu piturgṛhe || 10 ||
[Analyze grammar]

kṛtodvāhāstu tāḥ paścācchobhante svapatigṛhe |
khānapānavilepā'bhyaṃjanaprābhūṣaṇādibhiḥ || 11 ||
[Analyze grammar]

vastravāhanayānodyānopavanavihārakaiḥ |
vividhaiḥ smaraṇottejisādhanaistu navairnavaiḥ || 12 ||
[Analyze grammar]

ramayanti patiṃ premṇā tṛpyanti patisaukhyataḥ |
nirdhano vā pitā yāsāṃ vyayā'śaktaśca sarvathā || 13 ||
[Analyze grammar]

putryastadgṛhamāgatya duḥkhe taṃ yojayanti hi |
vastrairdhanairābharaṇaiścānyairbhogyaistu vastubhiḥ || 14 ||
[Analyze grammar]

aśakto raṃjane putryā mā duḥkhe pātayantu tam |
dine deha prayāsena śramyaṃ kāryaṃ vidhāya ca || 15 ||
[Analyze grammar]

dhanaṃ svodarapūrtyātma nītvā sāyaṃ gṛhaṃ gataḥ |
evaṃ tu pratidivasaṃ svodyogā'rjyā'lpanāṇakam || 16 ||
[Analyze grammar]

nītvā krīṇātyannavastraṃ mā taṃ duḥkhe nipātaya |
ityevaṃ bahu sandiṣṭā hyanunītā muhurmuhuḥ || 17 ||
[Analyze grammar]

saṃjñā tejo'sahaṃ duḥkhaṃ bhartre naiva vadatyapi |
paścāttu mohamāpannā vicārya ca muhuḥ svayam || 18 ||
[Analyze grammar]

patiryathā na jñāyeta dvitīyaṃ rūpamādadhe |
seyaṃ tanudvitīyā sā chāyā svasyaiva daihikī || 19 ||
[Analyze grammar]

hyabhūttatra tu saṃkalpya cetanaṃ samanodayat |
tejasvinī vahnisamā sūryatejaḥsahā tathā || 20 ||
[Analyze grammar]

pārthivāṃśasamakrāntā chāyā'bhūt strīsvarūpiṇī |
tathā sā cetanavatī nārīrūpā tu sundarī || 21 ||
[Analyze grammar]

saṃjñāsadṛśarūpā ca sarvaṃ saṃjñāmayaṃ hyabhūt |
piturgṛhaṃ tato gantuṃ kṛtabuddhiryaśasvinī || 22 ||
[Analyze grammar]

chāyāmāhūya satkṛtya datvā gṛhadhanādikam |
tāṃ provāca tvayā stheyamatra bhānoryathā mayā || 23 ||
[Analyze grammar]

tathā samyagapatyeṣu vartitavyaṃ yathā ravau |
na duṣṭamapi vācyaṃ te yathā bahumataṃ mama || 24 ||
[Analyze grammar]

saṃjñā'hamasmi saiveti vācyamevaṃ tvayā'naghe |
yadi pṛcchetpatiḥ krodhātpremato vānyakāraṇāt || 25 ||
[Analyze grammar]

tvaṃ tu sūryasya tāpaṃ vai sahiṣyase yathā tathā |
śītalaṃ te śarīraṃ vai bhaviṣyati tathā tathā || 26 ||
[Analyze grammar]

tāpasahanayogye vai śāntide jvaranāśake |
sukhade te śarīre vai tāpaḥ śamiṣyati drutam || 27 ||
[Analyze grammar]

uṣṇasya layakaraṇāt sūryo'pi śāntimeṣyati |
tasmāttvayā sadā sevyaḥ sūryo mayeva bhāvataḥ || 28 ||
[Analyze grammar]

bhartsane tāḍane vātha gālīdāne sumardane |
tvayā nodāsitavyaṃ na prakāśyaṃ mama gopanam || 29 ||
[Analyze grammar]

chāyā provāca saṃjñāṃ tu sahiṣye sarvamādarāt |
ākeśagrahaṇāccāhamāśāpācca vacastathā || 30 ||
[Analyze grammar]

kariṣye pālayiṣyāmi yāvatkeśāpakarṣaṇāt |
yadā vā maraṇaṃ yāvad duḥkhaṃ paśyāmi tāvatā || 31 ||
[Analyze grammar]

na tathāpi kathayiṣye tava vā mama vartanam |
gaccha devi  bhagini  tvaṃ piturgṛhaṃ sukhā bhava || 3 ||
[Analyze grammar]

kadāciccittavaiklavye smartavyā'haṃ tvayā svasaḥ |
ityevaṃ samayaṃ kṛtvā saṃjñā yayau piturgṛham || 33 ||
[Analyze grammar]

dadarśa tatra tvaṣṭāraṃ tapasaidhitavigraham |
namaskṛtya ca pitarau niṣasāda tadantike || 34 ||
[Analyze grammar]

bahumānācca tenā'pi pūjitā viśvakarmaṇā |
piturgṛhe sukhaṃ tasthai bahukālamaninditā || 35 ||
[Analyze grammar]

patyurgṛhaṃ prati gantuṃ yadā necchati putrikā |
tataḥ prāha sa dharmajñaḥ pitā putrīṃ ciroṣitām || 36 ||
[Analyze grammar]

tvāṃ tu me paśyato vatse dināni su bahūnyapi |
muhūrtena samāni syurbālaṃ kasya na rocate || 37 ||
[Analyze grammar]

putro vā yadi vā putryaḥ saguṇā nirguṇāśca vā |
sucittā vā vicittā vā yathā tathā ca vā punaḥ || 38 ||
[Analyze grammar]

tathāpi pitroḥ snigdhāḥ syurāhlādakārakāḥ sadā |
tvaṃ putri yauvanavatī raviṇā ca vivāhitā || 39 ||
[Analyze grammar]

ciraṃ tvatra nivāsena tava dharmo vilupyati |
bāndhaveṣu ciraṃ vāso nārīṇāṃ na yaśaskaraḥ || 40 ||
[Analyze grammar]

icchanti bāndhavā dharmaॆ patnyāḥ patigṛhe sthitim |
sā tvaṃ trailokyanāthena bhartrā sūryeṇa saṃgatā || 41 ||
[Analyze grammar]

piturgehe ciraṃ kālaṃ vastuṃ nārhasi putrike |
patyurgṛhe nivāsaṃ vai kartumarhasi putrike || 42 ||
[Analyze grammar]

ato bhartṛgṛhaṃ gaccha dṛṣṭo'haṃ pūjitā ca me |
punarāgamanaṃ kāryaṃ darśanāya śubhe kṣaṇe || 43 ||
[Analyze grammar]

yadi te manasi kiñcid duḥkhaṃ jāmātṛtaḥ kṛtam |
bhavejjñāpayitavyaṃ me satvaraṃ putrike'tra vai || 44 ||
[Analyze grammar]

no ced duḥkhaṃ sukhaṃ gaccha sevayāṃ'śukaraṃ prabhum |
tena tvamatra cāmutra dharmyāṃ siddhiṃ gamiṣyasi || 45 ||
[Analyze grammar]

ityuktāpi svakaṃ duḥkhaṃ lajjamānā satī tadā |
novāca pitaraṃ kiṃcid vicāryāpi muhurmuhuḥ || 46 ||
[Analyze grammar]

tathetyuktvā ca natvā ca pūjayitvā gurūṃstathā |
bhrātṝnsvasṝśca saṃśliṣya sā jagāmottarān kurūn || 47 ||
[Analyze grammar]

sūryatāpakṛtodvegā tejasastasya bibhyatī |
na gatā sā sūryagṛhaṃ gatāraṇyaṃ tapaḥpriyā || 48 ||
[Analyze grammar]

tatrā'nyeṣāmaviditā vaḍavārūpadhāriṇī |
tapaścacāra paramaṃ ghāsagrāsādijīvanā || 49 ||
[Analyze grammar]

saṃjñāmityeva manvāno chāyāyāṃ tu divākaraḥ |
janayāmāsa tanayau kanyāṃ caikāṃ manoramām || 50 ||
[Analyze grammar]

nāmnā tu sāvarṇimanuṃ tāpīṃ śanaiścaraṃ tathā |
sāvarṇistu manurbhāvī śanaiścaro graho bhavet || 51 ||
[Analyze grammar]

tapatī tu nadī tāpī gaurjare bhāvinī priye |
saṃjñāmityeva niścitya chāyāyāṃ ca divākaraḥ || 52 ||
[Analyze grammar]

ratyā saṃyujyamāno vai reme subahuvatsarān |
nā'vidatseyamanyeti tadā daivavaśāttu sā || 53 ||
[Analyze grammar]

chāyā divāniśaṃ samyak svasyā'patyasya vai muhuḥ |
cakārā'bhyadhikaṃ snehaṃ bhojanācchādanādiṣu || 54 ||
[Analyze grammar]

saṃjñāyā na tathā putrīputrayoścā'pyavartata |
manustatkṣāntavānasyā yamastasyā na cā'kṣamat || 55 ||
[Analyze grammar]

prāgabhūdbahumānaḥ sa sapatnyā duḥkhito'dya ca |
sapatnyāścāvamānāya krodhaṃ sa tu cakāra vai || 56 ||
[Analyze grammar]

tato roṣācca bālyācca bhāvino'rthasya vai balāt |
tāḍanāya tu tāṃ chāyāṃ pādastena samudyataḥ || 57 ||
[Analyze grammar]

tasyāḥ punaḥ kṣāntamanā na tu dehe nyapātayat |
tataḥ śaśāpa taṃ krodhāt sapatnī jananī yamam || 58 ||
[Analyze grammar]

kiñcitprasphuramāṇauṣṭhī vicalatpāṇipallavā |
patnyāṃ pituryadi mayi pādamudyacchase balāt || 59 ||
[Analyze grammar]

bhuvi tasmādayaṃ pādastavādyaiva patatviti |
ityākarṇya yamaḥ śāpaṃ mātaryativiśaṃkitaḥ || 60 ||
[Analyze grammar]

abhyetya pitaraṃ prāha praṇipātapuraḥsaram |
tātaitanmahadāścaryamadṛṣṭamiti ca kvacit || 61 ||
[Analyze grammar]

krodhaṃ karoti nityaṃ me subahu bhartsayatyapi |
mātā vātsalyamutsṛjya śāpaṃ putre prayacchati || 62 ||
[Analyze grammar]

nirguṇeṣvapi putreṣu na mātā nirdayī bhavet |
yathā mātā tu māṃ cakhyau neyaṃ mātā tathā mama || 63 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayuga santāne saṃjñāyāḥ svacchāyārūpanārīṃ sūryāya samarpya svapitṛgṛhagamanaṃ chāyāyā yamaṃ prati snehaśūnyavartanaṃ cetivarṇananāmā dviṣaṣṭitamo'dhyāyaḥ || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 62

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: