Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 64 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
yāmyanairṛtayormadhye puraṃ vaivasvatasya tu |
sarvaṃ vajramayaṃ divyamabhedyaṃ yat surā'suraiḥ || 1 ||
[Analyze grammar]

caturasraṃ caturdvāraṃ saptaprākāratoraṇam |
svayaṃ tiṣṭhati tasyā'ntaryamo dūtaiḥ samanvitaḥ || 2 ||
[Analyze grammar]

yojanānāṃ sahasraṃ hi pramāṇena tu dṛśyate |
sarvaṃ ratnamayaṃ divyaṃ vidyunmālārkavarttulam || 3 ||
[Analyze grammar]

pañcaviṃśapramāṇena yojanāni samucchritam |
vṛtaṃ stambhasahasraistu vaidūryamaṇimaṇḍitam || 4 ||
[Analyze grammar]

muktājālaṃ gavākṣantu patākāśatabhūṣitam |
ghaṇṭāśataninādāḍhyaṃ toraṇānāṃ śatairvṛtam || 5 ||
[Analyze grammar]

tatrastho bhagavān dharmaḥ āsane niyate śubhe |
daśayojanavistīrṇe nīlajīmūtasannibhe || 6 ||
[Analyze grammar]

dharmajño dharmaśīlaśca dharmanyāyahito yamaḥ |
bhayadaḥ pāpayuktānāṃ dharmiṇāṃ tu sukhapradaḥ || 7 ||
[Analyze grammar]

puramadhye praveśe tu citraguptasya vai gṛham |
pañcaviṃśatisaṃkhyānāṃ yojanānāṃ pramāṇataḥ || 8 ||
[Analyze grammar]

daśocchritaṃ mahādivyaṃ lohaprākāraveṣṭitam |
pratolīśatasañcāraṃ patākāśataśobhitam || 9 ||
[Analyze grammar]

dīpikāśatasaṃkīrṇaṃ gītadhvanisamākulam |
citritaṃ citrakuśalaiścitraguptasya vai gṛham || 10 ||
[Analyze grammar]

maṇimuktāmaye divye āsane paramādbhute |
susthito gaṇapatyāyurmānuṣeṣvitareṣu ca || 11 ||
[Analyze grammar]

na muhyati kathaṃcitsaḥ sukṛte duṣkṛte'pi ca |
janmanopārjitaṃ yāvat sadasadveti tasya tat || 12 ||
[Analyze grammar]

dehendriyamanobhiśca kṛtaṃ karma likhatyasau |
citraguptagṛhātprācyāṃ jvarasyā'sti mahāgṛham || 13 ||
[Analyze grammar]

dakṣiṇe cāpi śūlasya lūtāvisphoṭakasya ca |
paścime kālapāśasya ajīrṇasyā'rucestathā || 14 ||
[Analyze grammar]

madhyapīṭhottare jñeyā nānāvidhā visūcikā |
aiśānyāṃ tu śirorogo vahridiśi tu mūrchanā || 15 ||
[Analyze grammar]

nairṛtyāmatisāraśca vāyavyāṃ dāhapīḍanam |
ebhiḥ parivṛto nityaṃ citraguptaḥ sa vartate || 16 ||
[Analyze grammar]

yatkarma kriyate yaiśca tatsarvaṃ tu likhatyasau |
dharmarājagṛhadvāri dūtāstiṣṭhanti koṭiśaḥ || 17 ||
[Analyze grammar]

yamalokasya cā'dhvā vai antaro mānuṣasya ca |
duḥkhena pāpino yānti yamamārgaṃ sudurgamam || 18 ||
[Analyze grammar]

yamaścaturbhujo bhūtvā śaṃkhacakragadābjabhṛt |
āhūya pāpinaḥ sarvān dūtairdaṇḍaṃ dadāti vai || 19 ||
[Analyze grammar]

pralayāmbudanirghoṣo hyaṃjanādrisamaprabhaḥ |
mahiṣastho durārādhyaḥ sūryatejaḥsamadyutiḥ || 20 ||
[Analyze grammar]

yojanatrayavistṛtadeho krūro'tibhītidaḥ |
doṣṇā daṇḍadharo bhīmaḥ pāśapāṇirdurākṛtiḥ || 21 ||
[Analyze grammar]

raktanetro'tibhayado darśanaṃ yāti pāpinām |
aṃguṣṭhamātraḥpuruṣo hāhākurvan kalevarāt || 22 ||
[Analyze grammar]

yadeva nīyate dūtairyāmyairyamapurīṃ tadā |
darśayanti bhayaṃ tīvraṃ dūtāḥ saṃtarjayanti hi || 23 ||
[Analyze grammar]

śīghraṃ pracala duṣṭātman yāsyasi tvaṃ yamālayam |
kumbhīpākādinarakān tvāṃ neṣyāmo drutaṃ kuru || 24 ||
[Analyze grammar]

mārge prayāti vai preto hyasipatravanānvite |
kaṇṭakaśarkarātaptavālukāviṣakardame || 25 ||
[Analyze grammar]

ahanyahani sa preto yojanānāṃ śatadvayam |
catvāriṃśattathā sapta ahorātreṇa gacchati || 26 ||
[Analyze grammar]

trayodaśe'hni sa preto nīyate yamakiṃkaraiḥ |
tasminmārge vrajatyeko gṛhīta iva markaṭaḥ || 27 ||
[Analyze grammar]

saptadaśadinānyeko vāyumārgeṇa gacchati |
aṣṭādaśetvahorātre pūrvaṃ yāmyapuraṃ vrajet || 28 ||
[Analyze grammar]

yāmyaṃ tu prathamaṃ proktaṃ sauripuraṃ dvitīyakam |
surendrapuraṃ tṛtīyaṃ gandharvanagaraṃ tataḥ || 29 ||
[Analyze grammar]

śailapuraṃ pañcamaṃ ca ṣaṣṭhaṃ krūrapuraṃ tathā |
saptamaṃ krauṃcanagaraṃ citrapuraṃ tathā'ṣṭamam || 30 ||
[Analyze grammar]

bahvāpannagaraṃ paścād daśamaṃ duḥkhadaṃ puram |
daśaikamākrandapuraṃ sutaptanagaraṃ tataḥ || 31 ||
[Analyze grammar]

trayodaśaṃ raudrapuraṃ payovṛṣṭaṃ caturdaśam |
pañcadaśaṃ śītapuraṃ bahubhayaṃ tu ṣoḍaśam || 32 ||
[Analyze grammar]

saptadaśaṃ dharmapuraṃ yāmyaṃ cāṣṭādaśaṃ puram |
purāṇyetāni santyeva mārge viśrāntilabdhaye || 33 ||
[Analyze grammar]

pāpī mṛto bhavetpretaḥ pretadehaṃ tu vindati |
pretadehastu navabhirahorātraiḥ subaddhyate || 34 ||
[Analyze grammar]

dehaniṣpattilābhāya piṇḍā deyāḥ pṛthak pṛthaka |
prathame'hani yaḥ piṇḍastena mūrddhā prajāyate || 35 ||
[Analyze grammar]

grīvāskandhau dvitīye tu tṛtīye hṛdayaṃ bhavet |
caturthe'hni bhavet pārṣṇirnābhirvai paṃcame tathā || 36 ||
[Analyze grammar]

ṣaṣṭhe kaṭiḥ saptame tu guhyaṃ pūrṇaṃ prajāyate |
dine'ṣṭame sakthinī ca jānvaṃghrī navame tathā || 37 ||
[Analyze grammar]

navabhirdehamāsādya daśame'hni bhavet kṣudhā |
deharūpaḥ kṣudhitaśca gṛhāgropari tiṣṭhati || 38 ||
[Analyze grammar]

daśame'hani taṃ piṇḍaṃ dadyātkṣudhānivartakaḥ |
ekādaśadvādaśāhe preto bhuṃkte dinadvayam || 39 ||
[Analyze grammar]

trayodaśe'hni vai preto nīyate tu mahāpathe |
saptadaśadinaṃ yāvat vāyumārgeṇa gacchati || 40 ||
[Analyze grammar]

aṣṭādaśe tvahorātre pūrvaṃ yāmyapuraṃ vrajet |
tatra mahānpretagaṇaḥ puṣpabhadrānadītaṭe || 41 ||
[Analyze grammar]

mahānyagrodhachāyāyāṃ preto viśrāmamṛcchati |
krandati karuṇairvākyaistṛṣārtaḥ śramapīḍitaḥ || 42 ||
[Analyze grammar]

śambalastatpurādhyakṣaḥ pretāya saṃprayacchati |
yadi dattaṃ sutaiḥ putraiḥ snehādvā kṛpayā'thavā || 43 ||
[Analyze grammar]

māsikaṃ piṇḍamattvā ca yāti sauripuraṃ tataḥ |
tatra nāmnā tu rājā vai jaṃgamaḥ kālarūpadhṛk || 44 ||
[Analyze grammar]

tripākṣikaṃ tu piṇḍaṃ vai dadātyasmai subhuktaye |
jalaṃ cānnaṃ tatra bhuktvā tatpuraṃ so'tigacchati || 45 ||
[Analyze grammar]

māsadvayā''bhyantare vai surendrapuramṛcchati |
surendro bhīṣaṇastantā'dhiṣṭhātā'smai dadāti hi || 46 ||
[Analyze grammar]

māsadvayāntare dattaṃ piṇḍaṃ vā yadi bhojanam |
vyatikramya puraṃ tacca tṛtīye māsi cāparam || 47 ||
[Analyze grammar]

gandharvapuramāsādyā'śnāti piṇḍaṃ trimāsagam |
tataḥ śailapuraṃ māsi caturthe preta eti ca || 48 ||
[Analyze grammar]

patanti tatra pāṣāṇāḥ pretasyopari pṛṣṭhataḥ |
caturthamāsikaṃ śrāddhaṃ bhuktvā krūrapuraṃ gataḥ || 49 ||
[Analyze grammar]

pañcame māsi tatrasthaḥ piṇḍaṃ pañcamamāsikam |
bhuktvā yāti krauṃcapuraṃ ṣaṣṭhaṃ krauṃcā'dhivāsitam || 50 ||
[Analyze grammar]

sārdhapaṃcamamāsārjyamūnaṣāṇmāsikaṃ tathā |
śrāddhe dattaṃ tu piṇḍādi bhuktvā viśramya yāti ca || 51 ||
[Analyze grammar]

citrapuraṃ saptamaṃ tatpurarājastu citrakaḥ |
yamā'nujo hyadhiṣṭhātā piṇḍaṃ ṣāṇmāsikaṃ jalam || 52 ||
[Analyze grammar]

bhojayatyatha bhuktvā sa mārge gacchati cāgrataḥ |
āyānti sammukhāstatra kaivartāstu sahasraśaḥ || 53 ||
[Analyze grammar]

vayaṃ tvāṃ tārayiṣyāmo mahāvaitaraṇīṃ nadīm |
śatayojanavistīrṇāṃ pūyaśoṇitapūritām || 54 ||
[Analyze grammar]

āmiṣādapatatryahijhaṣakṛkacasaṃvṛtām |
yena tatra pradattā gauḥ pretaṃ tārayati drutam || 55 ||
[Analyze grammar]

na pradattā yadi dhenurvaitaraṇyāṃ sa majjati |
svasthā'vasthe śarīre tu vaitariṇyā vrataṃ caret || 56 ||
[Analyze grammar]

deyā ca viduṣe dhenustāṃ nadīṃ tartumicchatā |
ṣāṇmāsikaṃ kṛtaṃ śrāddhaṃ tatra bhuktvā prasarpati || 57 ||
[Analyze grammar]

saptame māsi saṃprāpte yāti bahvāpadaṃ puram |
tatra bhuktvā pradattaṃ yat sāptamāsikasaṃbhavam || 58 ||
[Analyze grammar]

tatpuraṃ sa vyatikramya puraṃ duḥkhadamṛcchati |
mahadduḥkhamanubhūya krośatyatra pratāpitaḥ || 59 ||
[Analyze grammar]

māsyaṣṭame pradattaṃ yat tatra bhuktvā sa gacchati |
navamaṃ māsikaṃ bhuṃkte nānākrandapure sthitaḥ || 60 ||
[Analyze grammar]

tatrā'yaṃ śūnyahṛdayaḥ samākrandati duḥkhitaḥ |
vihāya tatpuraṃ preto yāti taptapura prati || 61 ||
[Analyze grammar]

sutaptanagaraṃ prāpya daśame māsi so'śnute |
bhojanaiḥ piṇḍadānaistu dattaistatra phalaṃ bhavet || 62 ||
[Analyze grammar]

māsi caikādaśe pūrṇe raudraṃ puraṃ sa gacchati |
daśaimāsikaṃ bhuktvā payovṛṣṭaṃ pragacchati || 63 ||
[Analyze grammar]

meghāstatra pravarṣanti pretānāṃ duḥkhakārakāḥ |
nyūnā''bdikaṃ ca yacchrāddhaṃ tatra bhuṃkte paretakaḥ || 64 ||
[Analyze grammar]

sampūrṇe ca tato varṣe yāti śītapuraṃ tataḥ |
mahāśītārditaḥ preta ākrandati muhurjaḍaḥ || 65 ||
[Analyze grammar]

śītapuraṃ cātikramya bahubhītipuraṃ vrajet |
tatra kṣuttṛṭbhayād dagdho yāti dharmapuraṃ tataḥ || 66 ||
[Analyze grammar]

yatroṣmaṇā prabāṣpeṇa bharjito bhavate mṛtaḥ |
khādanti yamadūtāstaṃ mārgaśramāpanuttaye || 67 ||
[Analyze grammar]

bahubhītipuraṃ dharmapuraṃ ca dharmakheṭakau |
dharmarājapurasyaitau śākhāgrāmau samīpagau || 68 ||
[Analyze grammar]

atha pretaṃ nayantīme yāmyaṃ dharmapuraṃ param |
caturaśītilakṣaiśca mūrtā'mūrtairadhiṣṭhitam || 69 ||
[Analyze grammar]

yamadūtairmahākrūrairāgatānāṃ prapīḍakaiḥ |
pretamatra nyāyasaudhe dūtāḥ kurvantyupasthitam || 70 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne yamapurapariṇāhacitraguptasaudhamārgīyā'ṣṭādaśapuragamanavat pretadaśāpradarśananāmā catuḥṣaṣṭitamo'dhyāyaḥ || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 64

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: