Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 6 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
vairājasya nābhideśāt kamalaṃ yadajāyata |
tatra caturmukho brahmā samajāyata prāg yathā || 1 ||
[Analyze grammar]

tatastannābhideśādvai dvitīyaṃ padmamutthitam |
tatra brahmā dvitīyo'bhūdaṣṭānana iti śrutaḥ || 2 ||
[Analyze grammar]

tatastṛtīyapadme tu brahmā ṣoḍaśamastakaḥ |
caturthe kamale brahmā dvātriṃśanmastako hyabhūt || 3 ||
[Analyze grammar]

pañcame kamale brahmā pañcāśanmukhavānabhūt |
ṣaṣṭhe jāte tu kamale brahmā śatamukho hyabhūt || 4 ||
[Analyze grammar]

tatastu saptame padme brahmā pañcaśatānanaḥ |
aṣṭame paṃkaje vedhāḥ sahasrānana ityabhūt || 5 ||
[Analyze grammar]

brahmā pañcasahasrā''syo jāto vai navame kaje |
daśame hyabhavadbrahmā daśasāhasramastakaḥ || 6 ||
[Analyze grammar]

ekādaśe kaje pañcāśatsāhasrānano hyajaḥ |
samudbhūtastathā tu dvādaśe lakṣamukho hyajaḥ || 7 ||
[Analyze grammar]

trayodaśe tu kamale dvilakṣamukhavānajaḥ |
padme caturdaśe pañcāśallakṣamukhavānajaḥ || 8 ||
[Analyze grammar]

jātaḥ pañcadaśe padme koṭyāsyaśca prajāpatiḥ |
ṣoḍaśe kamale brahmā jajñe hyarbudamastakaḥ || 9 ||
[Analyze grammar]

tataḥ saptadaśe padme viśvasṛḍabjamastakaḥ |
aṣṭādaśe tathā padme brahmā kharvapramastakaḥ || 10 ||
[Analyze grammar]

ekonaviṃśake tatra padmāsyaḥ samabhūddhi saḥ |
viṃśake kamale vedhāḥ parārdhamukhavānabhūt || 11 ||
[Analyze grammar]

ityevaṃ tatra tatraikakamale brahmakoṭayaḥ |
samudbhūtāḥ sajātīyāḥ saṃkhyāsteṣāmanantakāḥ || 12 ||
[Analyze grammar]

tathaiva viṣṇurudrāṇāṃ koṭayaśca tathāvidhāḥ |
tattatsthānātsamutpannāsteṣāṃ saṃkhyā na vidyate || 13 ||
[Analyze grammar]

īśasṛṣṭau yathaiṣāṃ vai pāro nāsti tathā punaḥ |
vairājānāṃ na cāstyantastatpitṝṇāṃ mahātmanām || 14 ||
[Analyze grammar]

mahāviṣṇuprabhṛtīnāmasaṃkhyānāṃ tu tatra vai |
saṃkhyāpāramapārāṇāṃ kenāpyāptuṃ na śakyate || 15 ||
[Analyze grammar]

atha teṣāṃ caturāsyaprabhṛtivedhasāṃ kṛte |
adhikāraḥ sunirṇītaścaturdaśastarātmake || 16 ||
[Analyze grammar]

aṣṭāsyānāṃ tu sattā syādaṣṭāviṃśatibhūstare |
brahmāṇḍe'tha tathā bodhyā ṣoḍaśānanavedhasām || 17 ||
[Analyze grammar]

ṣaṭpañcāśadvivarātmabrahmāṇḍeṣvādhikāritā |
dvātriṃśanmastakānāntu śatastarā'ṇḍanenṛtā || 18 ||
[Analyze grammar]

śatadvayaprabhūmidhṛgbrahmāṇḍeṣvadhikāritā |
saṃsthāpitā virājeṇa pañcāśanmukhavedhasām || 19 ||
[Analyze grammar]

śatāsyabrahmaṇāṃ paṃcāśatastarāṇḍanetṛtā |
pañcaśatamukhā'jasya sahasrabilake'ṇḍake || 20 ||
[Analyze grammar]

netṛtā'dhikṛtā cātha sahasrānanavedhasaḥ |
dvisahasrastarā'ṇḍeṣu netṛtā vihitā tathā || 21 ||
[Analyze grammar]

pañcasahasramukhavadvedhaso netṛtā tathā |
catuḥsahasrakakṣā'ṇḍe virājeṇa sthirīkṛtā || 22 ||
[Analyze grammar]

daśasahasramukhavadvedhaso'pyadhikāritā |
daśasāhasrakakṣā'ṇḍe virājeṇa suniścitā || 23 ||
[Analyze grammar]

adhikāripadaṃ pañcāśatsāhasrānanasya tu |
kṛtaṃ viṃśatisāhasravivarāṇḍeṣu tena vai || 24 ||
[Analyze grammar]

lakṣāsyasya catuścatvāriṃśadbilāṇḍakeṣu tat |
dvilakṣamukhavān vedhā lakṣabhūmyaṇḍakāryakṛt || 25 ||
[Analyze grammar]

pañcāśallakṣamukhavān dvilakṣabilakāṇḍake |
kṛto netā'tha koṭyāsyaḥ pañcalakṣastarāṇḍake || 26 ||
[Analyze grammar]

kṛto netā'rbudāsyastu daśalakṣastarāṇḍake |
abjā''syo viṃśatilakṣabilāṇḍanetṛtāṃ gataḥ || 27 ||
[Analyze grammar]

kharvāsyastu kṛtaḥ pañcāśallakṣabilakāṇḍake |
netā'tha padmasakhyāsyaḥ kṛtaḥ koṭistarātmake || 28 ||
[Analyze grammar]

parārdhamukhavān brahmā koṭidaśastarātmake |
brahmāṇḍe sthāpitaścaite hyevamanye'pi cā''hitāḥ || 29 ||
[Analyze grammar]

svasvakāryaṃ prakurvanti svādhikārānusārataḥ |
athaikadā virājasya rājasūyamahotsave || 30 ||
[Analyze grammar]

virājasya gṛhe ceśāḥ samājagmuḥ sahasraśaḥ |
naikabhujā viṣṇavo'pi rudrā vibhinnanetriṇaḥ |
samājagmuśca vairājā tathā'nye'pīśvareśvarāḥ || 31 ||
[Analyze grammar]

tatrotsave samāje vai ko yāyādagrapūjyatām |
itijāte vicāre tu mahān kolāhalo'bhavat || 32 ||
[Analyze grammar]

kecidāhuḥ parārdhāsyo brahmā'grapūjyatāṃ labhet |
anye'pyāhuḥ parārdhadṛk śaṃbhuragrārhaṇāṃ labhet || 33 ||
[Analyze grammar]

pare tvagrārhaṇāṃ viṣṇuḥ parārdhabhujavāṃllabhet |
itivāde vivāde ca nirṇayaṃ naiva lebhire || 34 ||
[Analyze grammar]

tadā vicāritaṃ sarvairvāde jāte parasparam |
vṛddhānāṃ vacanaṃ grāhyaṃ kārye vādādivibhrame || 5 ||
[Analyze grammar]

vṛddhastu prapitā teṣāṃ mahāviṣṇustu buddhimān |
yaṃ vai nirṇayamāsthāya darśayet sa bhavenmataḥ || 36 ||
[Analyze grammar]

iti te samayaṃ kṛtvā mahāviṣṇoḥ samantike |
natvā nivedayāmāsuḥ sarvaṃ vṛttāntamīśvarāḥ || 37 ||
[Analyze grammar]

mahāviṣṇuḥ kṣaṇaṃ dhyātvā prāha pautrān vicāritam |
bhavantastu trayastulyāḥ samānabalaśālinaḥ || 38 ||
[Analyze grammar]

samapūjyāḥ samaśreṣṭhāḥ samakāryavahāstathā |
parasparaṃ na vai nyūnāḥ pūjanārhāstrayo'pi hi || 29 ||
[Analyze grammar]

tathāpi rājasūye tu pūjaikasya bhavediti |
vicāryaiva bhavanto vai nirṇayaṃ yāntu ceśvarāḥ || 40 ||
[Analyze grammar]

ekasmai pūjyatā deyā dvābhyāṃ grāhyā'nuvṛttitā |
ityājñāpya mahāviṣṇurmaunamāsthāya saṃsthitaḥ || 41 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne bahuvidhabrahmādīnāmadhikārādivarṇananāmā ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 6

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: