Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 5 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
vāsudevaḥ samutpannaḥ svaprayojanamārthayat |
kiṃ mamā'tra vidheyaṃ syāt kathamīdṛksvarūpavān || 1 ||
[Analyze grammar]

iti sañcintya sasmāra paramaṃ mūlarūpiṇam |
śrīharistu tadā tasmai rūpatrayamadarśayat || 2 ||
[Analyze grammar]

vāsudevāt samutpannā vāsudeve'pyayaṃ gatāḥ |
aniruddhaśca pradyumnastathā saṃkarṣaṇo'paraḥ || 3 ||
[Analyze grammar]

vāsudevo harāvāste vāsudeve tvime trayaḥ |
dṛṣṭvā jñātvā punastāvadvicāraṃ kṛtavān hi saḥ || 4 ||
[Analyze grammar]

kiṃ mamaibhistribhī rūpairanuṣṭheyaṃ bhavediti |
śrīhariṇā tatastasmai īśasṛṣṭestu netṛtā || 5 ||
[Analyze grammar]

darśitā bhūsthairyabhaṃgamayī sā tryadhinīkṛtā |
sṛṣṭistu kīdṛśī kāryā kīdṛśo lokavistaraḥ || 6 ||
[Analyze grammar]

iti sañcintane tasmai vāsudevāya vai hariḥ |
svamūrtau tatkṛtīḥ sarvāḥ kalāḥ sarvā adarśayat || 7 ||
[Analyze grammar]

anantāyāmamāyāyāmagādhāyāṃ harestanau |
svasvadhāmānyapaśyaṃśca sarve svasvavibhūtibhiḥ || 8 ||
[Analyze grammar]

mahākālaṃ ca prakṛtipūruṣaṃ bhūmapūruṣam |
pradhānapuruṣaṃ cāpi mahāpūruṣamityapi || 9 ||
[Analyze grammar]

mahāviṣṇuṃ tathā tadvad vairājapuruṣaṃ hyapi |
tathā hiraṇyagarbhaṃ ca brahmaviṣṇumaheśvarān || 10 ||
[Analyze grammar]

golokaṃ cāmṛtaṃ vaikuṇṭhakaṃ śvetaṃ ca dhāma yat |
avyākṛtaṃ tathā dhāma śriyā viṣṇośca dhāma yat || 11 ||
[Analyze grammar]

sadāśivakṛtaṃ dhāma mahāmāyāpramaṇḍalam |
caturviṃśatitattvānāṃ dhāmāni vividhāni ca || 12 ||
[Analyze grammar]

sanniveśo yathā yasya yathāśaktibalodayāḥ |
yathā vyavasthayā yatra yādṛśī divyatā parā || 13 ||
[Analyze grammar]

yādṛśāni samāścaryaprakārāṇi bhavanti ca |
aiśvaryāṇi camatkārā brahmarasasarāṃsi ca || 14 ||
[Analyze grammar]

iṣṭamiṣṭalatā sampat sviṣṭamiṣṭavibhūtayaḥ |
brahmarasapravāhārthā atyāścaryāṇi yāni vai || 15 ||
[Analyze grammar]

rūpānurūpaghaṭanāḥ kalpā'nukalpavallayaḥ |
modapramodataravo nandā'nunandabhūmayaḥ || 16 ||
[Analyze grammar]

tṛptyanutṛptapānāsvādanasaugandhikārcanam |
śaityā'nuśaityanivahā hrādānuhrādarañjanam || 17 ||
[Analyze grammar]

ye ca yāni yatra yatra citrāścaryāṇi tāni vai |
darśayāmāsa bhagavān śrīhariḥ svatanau tadā || 18 ||
[Analyze grammar]

vāsudevastu bhagavānīśalokā'nusaṃkṛtīḥ |
dṛṣṭvā dṛṣṭvā tu tatpāraṃ nā''yān neti jagau tadā || 19 ||
[Analyze grammar]

svavibhūteḥ svayamantaṃ neyāya vāsudevarāṭ |
jagād haraye tāvadananto'si niyāmakaḥ || 20 ||
[Analyze grammar]

śaśaṃsa bahudhā rūpaṃ vavre jñānaṃ ca naityakam |
tathā'stviti hariḥ prāha vaheśasṛṣṭibhāvanam || 21 ||
[Analyze grammar]

prāvirbhāvaya puṃsastrīn īśabhāravahān svakān |
ityājñāṃ samabhigṛhya vāsudevena cā''tmataḥ || 22 ||
[Analyze grammar]

aniruddhaśca pradyumnaḥ saṃkarṣaṇa iti trayaḥ |
īśvarāṇāntu sarvoṣāṃ sṛjipuṣṭivirāmakāḥ || 23 ||
[Analyze grammar]

samāvirbhāvitāḥ svasmād rājādhirājarājakāḥ |
teṣāmaṃśāstrayo devā brahmaviṣṇumaheśvarāḥ || 24 ||
[Analyze grammar]

vairājadehotpannānāṃ brahmāṇḍānāṃ niyāmakāḥ |
avarā'ṇḍapraṇetāro jīvasṛṣṭipraśāsakāḥ || 25 ||
[Analyze grammar]

aniruddhādayastasmādīśatuṣṭipraśāsakāḥ |
parasṛṣṭipraṇetāraḥ paramātmasvarūpakāḥ || 26 ||
[Analyze grammar]

ityevaṃ sṛṣṭivaicitryamīśvarāṇāmanusmṛtam |
tattadīśvarabhāvatvaṃ parabrahmā'nvayānmatam || 27 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vāsudevasyeśasṛṣṭipradarśananāmā pañcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 5

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: