Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 7 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
tatasteṣāṃ trayāṇāntu syāgrapūjyatvalabdhaye |
durāgraheṇa mahatā jātaḥ kolāhalaḥ paraḥ || 1 ||
[Analyze grammar]

ahaṃ pūrvaṃ tu pūjyaḥ syāṃ na tvaṃ nānya itīśvarāḥ |
svasya pūjyatvasaṃprāptyai kalahaṃ samacakrire || 2 ||
[Analyze grammar]

tiraskurvanti cānyonyamadhikṣepaṃ dadhatyapi |
duruktairvākprabāṇaiśca vidhyanta iva marmasu || 3 ||
[Analyze grammar]

kalahaṃ cakrire yāvattāvatteṣāṃ matānugāḥ |
koṭiśo viṣṇavo rudrā brahmāṇaḥ samudāyudhāḥ || 4 ||
[Analyze grammar]

yuyudhurbhṛśamatyugramardanaṃ tadabhūnmahat |
yadaikasya prapūjyatve nirṇayo na kṛtaśca taiḥ || 5 ||
[Analyze grammar]

tadā vairājapuruṣairmahāviṣṇusamanvitaiḥ |
īśo devo hariḥ sākṣānnirṇayāya samarthitaḥ || 6 ||
[Analyze grammar]

paraṃbrahma svayaṃ teṣāmarthanāmavagatya vai |
nyāyālayaṃ paraṃ sthānamavyākṛtasudhāma yat || 7 ||
[Analyze grammar]

viracayyā'kṣare dhāmni nyāyakartā'pi ca svayam |
bhūmapūruṣarūpeṇa nyāyādhīśo virājitaḥ || 8 ||
[Analyze grammar]

nyāyasampādakāścānye īśvarāstena yojitāḥ |
bhūmnā svasya vāmabhāgād bhūmnī lakṣmīḥ prasaṃkṛtā || 9 ||
[Analyze grammar]

sāpi nyāyaparādhīśā nyāyakartrī pareśvarī |
avyākṛtaṃ ca taddhāma bhūmabhūmnyoḥ paraṃ kṛtam || 10 ||
[Analyze grammar]

nyāyakartryastathā nyāyādhīśāstatrā'pyanekaśaḥ |
upanirṇayadāḥ santi parāvaraniyāmakāḥ || 11 ||
[Analyze grammar]

santi prakṛtipuruṣapradhānapuruṣātmakaḥ |
mahāviṣṇuvirājādīśvarāṇāṃ nirṇayapradāḥ || 12 ||
[Analyze grammar]

tatra tatra teṣu teṣu sthāneṣvīśvarakoṭayaḥ |
nyūnātiriktasukhadaiśvaryavatyo bhavanti hi || 13 ||
[Analyze grammar]

parārdhabhujavān viṣṇuḥ pūjyo rājasusammataḥ |
bhūmnā nyāyaḥ kṛtastadvad rājasūyo'pi nirvṛtaḥ || 14 ||
[Analyze grammar]

nyāyājñayā kṛtanyāyaprotasarveśasṛṣṭibhiḥ |
phalantu nyāyakāryasya tatra tatra hyavāpyate || 15 ||
[Analyze grammar]

ekarājakṣaye'nyasya paṭṭābhiṣekasūtsavaḥ |
kārye vinimaye prāpte netṝṇāṃ parivartanam || 16 ||
[Analyze grammar]

yuddhakāle vināśe vā cākasmika upadrave |
vyūhāṃśavibhavā''veśavibhūtīnāṃ prakāśane || 17 ||
[Analyze grammar]

brahmāṇḍeṣvavatārāṇāṃ preṣaṇe ca vikarṣaṇe |
sarvathā'pyadhikāro'sti bhūmno bhagavataḥ sadā || 18 ||
[Analyze grammar]

śrīharistu svayaṃ sākṣādbhūmūpūruṣarūpataḥ |
avyākṛte svake dhāmni nyāyakāryārthamāsthitaḥ || 19 ||
[Analyze grammar]

brahmāṇḍe ca yadā yarhi yasmin yasmin sthale sthale |
hānirdharmasya budhyeta tadāṃ'śaṃ prerayatyayam || 20 ||
[Analyze grammar]

rāmakṛṣṇādayaḥ sarve vibhinnā vai yuge yuge |
avatārā anantā vai bhavantyaṇḍe pṛthakpṛthak || 21 ||
[Analyze grammar]

īśvarāṇāṃ ca lokeṣu hyavatārā anantakāḥ |
bhavanti samaśīlāstatsamarūpāḥ samakriyāḥ || 22 ||
[Analyze grammar]

śrīhareravatārāṇāṃ nā'ntaḥ saṃkhyā na vidyate |
kālā''nantyātsṛṣṭyapārātkāryā''nantyācca kṛtsnaśaḥ || 23 ||
[Analyze grammar]

atheśvarāṇāṃ sarveṣāṃ sarvadā sukhalabdhaye |
śrīhariṇā hṛdi dhyātaṃ tapaścātha bṛhadvratam || 24 ||
[Analyze grammar]

sarveśvarāḥ sadā santu sukhinaḥ sattvasaṃbhṛtāḥ |
prakṛtipūruṣaścātha pradhānapuruṣastathā || 25 ||
[Analyze grammar]

bhūmapūruṣalokasthā mahāviṣṇumaheśvarāḥ |
hiraṇyagarbhā vairājā aṣṭāvaraṇakeśvarāḥ || 26 ||
[Analyze grammar]

golokasthā vikuṇṭhasthāḥ śvetadvīpasthitāstathā |
avyākṛtasthitā viṣṇurudramāyākṣarasthitāḥ || 27 ||
[Analyze grammar]

sarve bhavantu sukhinaḥ sadā mattapasā tviti |
dayayā hariṇā caivaṃ kṛtaṃ dhāma tapaḥkṛte || 28 ||
[Analyze grammar]

akṣarākhyapradeśe taddivyaṃ badarikāśramam |
tapastyāgamayaṃ ramyaṃ śāntyānandamayaṃ sadā || 29 ||
[Analyze grammar]

bṛhadvratadharaṃ rūpaṃ divyaṃ śrīhariṇā dhṛtam |
sa vai nārāyaṇaḥ svāmī divyaṣoḍaśavārṣikaḥ || 30 ||
[Analyze grammar]

akṣareṇa tadā tasya sevārthaṃ rūpamarthitam |
narākāraṃ ca tadrūpa dhṛtaṃ ṣoḍaśavārṣikam || 31 ||
[Analyze grammar]

sevakaḥ sa naraḥ svāmī nārāyaṇa iti hariḥ |
naranārāyaṇaḥ so'yamakṣarādiparaḥ prabhuḥ || 32 ||
[Analyze grammar]

rājate tatra tejasvī brahmavarcasvavāridhiḥ |
ūrdhvasrotā brahmacārī naranārāyaṇaḥ prabhuḥ || 33 ||
[Analyze grammar]

īśvarāstatra gacchanti darśanārthaṃ harermuhuḥ |
muktāstatra hyasaṃkhyātā kāśyo naiṣṭhikāḥ sthitāḥ || 34 ||
[Analyze grammar]

te vai dayālavaḥ śāntāḥ sādhavo munayo matāḥ |
īśānāntu gṛhasthānāmuddhārakaraṇāya vai || 35 ||
[Analyze grammar]

bhramantīśvaralokeṣu śaraṇāgatarakṣakāḥ |
mantraṃ nārāyaṇasyaiva datvā mokṣaṃ nayantyapi || 36 ||
[Analyze grammar]

upāsanāṃ hareḥ sākṣātparabrahmaṇa ityapi |
pravartayanti ceśeṣu mokṣayanti ca tāṃstataḥ || 37 ||
[Analyze grammar]

goloko'pyatha vaikuṇṭhaḥ śvetadvīpo'tha divyakaḥ |
avyākṛtaśca badarikāśramaśceti nāmabhiḥ || 38 ||
[Analyze grammar]

kīrtyamānāni dhāmāni dīvyānyakṣaradhāmani |
akṣarasya pradeśeṣu hariṇā racitāni hi || 39 ||
[Analyze grammar]

śrīkṛṣṇaḥ śrīrāmacandraḥ śrīnārāyaṇaṃ ityayam |
śrībhūmā śrīnaranārāyaṇaḥ śrīharireva ca || 40 ||
[Analyze grammar]

svayaṃ brahmeśvaraḥ sākṣādakṣarādhipatiḥ prabhuḥ |
brahmalokeśvarastāni rūpāṇi dhārayatyataḥ || 41 ||
[Analyze grammar]

puruṣottamasaṃjño yo bhagavānparameśvaraḥ |
sarvatra saṃsthitaḥ so'yaṃ bhinnarūpeṇa rājate || 42 ||
[Analyze grammar]

dhāmnastvakṣarasaṃjñasya pradeśeṣu kṛtāni vai |
dhāmānyanyāni tatteṣu sarvatrā'kṣaramasti hi || 43 ||
[Analyze grammar]

tasmād golokādimadhye dhāma vyāpakamakṣaram |
paraṃdhāma brahmalokaḥ sarvatrāstīti varṇyate || 44 ||
[Analyze grammar]

īśvarāṇāṃ ca lokānāṃ sīmā prakṛtirucyate |
sīmni dhāmāni caitāni brahmalagnāni santi hi || 45 ||
[Analyze grammar]

tasmādakṣarasaṃjñāste'kṣaravyāpyā bhavanti ca |
prakṛteḥ sparśarahitāḥ prakṛterupari sthitāḥ || 46 ||
[Analyze grammar]

lokā mokṣabhūmayaste gadyante marmavedibhiḥ |
itīśasṛṣṭisaṃsthānaṃ lakṣmi saṃjñeyamañjasā || 47 ||
[Analyze grammar]

tavaiva sarvasāmarthyaṃ tavaivaitatprabhāvajam |
sarvamīśvarasaṃsthānaṃ tvāṃ vinā naiva śobhate || 48 ||
[Analyze grammar]

tvaṃ cā'haṃ ca sadā tatra sarvātmarūpadhārakau |
tvāṃ vinā na mameśatvaṃ māṃ vinā na ratistvayi || 49 ||
[Analyze grammar]

saccitoḥ sarvathā tatra prānandaḥ sukhamucyate |
sarve lokā īśvarāścā'śnuvate sukhamāvayoḥ || 50 ||
[Analyze grammar]

tasmānnārāyaṇalakṣmyātmakamīśvaramaṇḍalam |
prādurbhūtaṃ tadāvābhyāṃ tirobhavati cāvayoḥ || 51 ||
[Analyze grammar]

ātyantike laye līnaṃ prāraṃbhe punarutthitam |
bhavatīti vicāryaiva bhajantīśāḥ sadā nu mām || 52 ||
[Analyze grammar]

madaiśvaryaṃ samāpannā īśvarā madadhiṣṭhitāḥ |
madyogādīśvarā jātā madvinā neśvarā iti || 63 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne'vyākṛtadhāmabadarikāśramadhāmapradarśananāmā saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 7

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: