Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 10.6

[English text for this chapter is available]

pakṣāv urasyaṃ pratigraha ityauśanaso vyūhavibhāgaḥ || KAZ_10.6.01 ||

pakṣau kakṣāv urasym pratigraha iti bārhasptyaḥ || KAZ_10.6.02 ||

prapakṣakakṣorasyā ubhayoḥ daṇḍabhogamaṇḍalāsaṃhatāḥ prakṛtivyūhāḥ || KAZ_10.6.03 ||

tatra tiryagvṛttirdaṇḍaḥ || KAZ_10.6.04 ||

samastānāmanvāvṛttirbhogaḥ || KAZ_10.6.05 ||

saratāṃ sarvatovṛttirmaṇḍalaḥ || KAZ_10.6.06 ||

sthitānāṃ pṛthaganīkavṛttirasaṃhataḥ || KAZ_10.6.07 ||

pakṣakakṣorasyaiḥ samaṃ vartamāno daṇḍaḥ || KAZ_10.6.08 ||

sa kakṣātikrāntaḥ pradaraḥ || KAZ_10.6.09 ||

sa eva pakṣakakṣābhyāṃ pratikrānto dṛḍhakaḥ || KAZ_10.6.10 ||

sa evātikrāntaḥ pakṣābhyāmasahyaḥ || KAZ_10.6.11 ||

pakṣāvavasthāpyorasyātikrāntaḥ śyenaḥ || KAZ_10.6.12 ||

viparyaye cāpaṃ cāpakukuṣiḥ pratiṣṭhaḥ supratiṣṭhaśca || KAZ_10.6.13 ||

cāpapakṣaḥ saṃjayaḥ || KAZ_10.6.14 ||

sa evorasyātikrānto vijayaḥ || KAZ_10.6.15 ||

sthūlakarṇapakṣaḥ sthūṇākarṇaḥ || KAZ_10.6.16 ||

dviguṇapakṣasthūṇo viśālavijayaḥ || KAZ_10.6.17 ||

tryabhikrāntapakṣaścamūmukhaḥ || KAZ_10.6.18 ||

viparyaye jhaṣāsyaḥ || KAZ_10.6.19 ||

ūrdhvarājirdaṇḍaḥ sūcī || KAZ_10.6.20 ||

dvau daṇḍau valayaḥ || KAZ_10.6.21 ||

catvāro durjayaḥ || KAZ_10.6.22 ||

iti daṇḍavyūhāḥ || KAZ_10.6.23 ||

pakṣakakṣorasyairviṣamaṃ vartamāno bhogaḥ || KAZ_10.6.24 ||

sa sarpasārī gomūtrikā || KAZ_10.6.25 ||

sa yugmorasyo daṇḍapakṣaḥ śakaṭaḥ || KAZ_10.6.26 ||

viparyaye makaraḥ || KAZ_10.6.27 ||

hastyaśvarathairvyatikīrṇaḥ śakaṭaḥ pāripatantakaḥ || KAZ_10.6.28 ||

iti bhogavyūhāḥ || KAZ_10.6.29 ||

pakṣakakṣorasyānāmekībhāve maṇḍalaḥ || KAZ_10.6.30 ||

sa sarvatomukhaḥ sarvatobhadraḥ || KAZ_10.6.31 ||

aṣṭānīko durjayaḥ || KAZ_10.6.32 ||

iti maṇḍalavyūhāḥ || KAZ_10.6.33 ||

pakṣakakṣorasyānāmasaṃhatādasaṃhataḥ || KAZ_10.6.34 ||

sa pañcānīkānāmākṛtisthāpanādvajro godhā || KAZ_10.6.35 ||

caturṇāmuddhānakaḥ kākapadī || KAZ_10.6.36 ||

trayāṇāmardhacandrakaḥ karkaṭakaśṛṅgī || KAZ_10.6.37 ||

ityasaṃhatavyūhāḥ || KAZ_10.6.38 ||

rathorasyo hastikakṣo'śvapṛṣṭho'riṣṭaḥ || KAZ_10.6.39 ||

pattayo'śvā rathā hastinaścānupṛṣṭhamacalaḥ || KAZ_10.6.40 ||

hastino'śvā rathāḥ pattayaścānupṛṣṭhamapratihataḥ || KAZ_10.6.41 ||

teṣāṃ pradaraṃ dṛḍhakena ghātayetdṛḍhakamasahyena śyenaṃ cāpena pratiṣṭhaṃ supratiṣṭhena saṃjayaṃ vijayena sthūṇākarṇaṃ viśālavijayena pāripatantakaṃ sarvatobhadreṇa || KAZ_10.6.42 ||

durjayena sarvānprativyūheta || KAZ_10.6.43 ||

pattyaśvarathadvipānāṃ pūrvaṃ pūrvamuttareṇa ghātayet hīnāṅgamadhikāṅgena ceti || KAZ_10.6.44 ||

aṅgadaśakasyaikaḥ patiḥ patikaḥ patikadaśakasyaikaḥ senāpatiḥ taddaśakasyaiko nāyaka iti || KAZ_10.6.45 ||

sa tūryaghoṣadhvajapatākābhirvyūhāṅgānāṃ saṃjñāḥ sthāpayedaṅgavibhāge saṃghāte sthāne gamane vyāvartane praharaṇe ca || KAZ_10.6.46 ||

same vyūhe deśakālasārayogātsiddhiḥ || KAZ_10.6.47 ||

yantrairupaniṣadyogaistīkṣṇairvyāsaktaghātibhiḥ || KAZ_10.6.48ab ||

māyābhirdevasamyogaiḥ śakaṭairhastibhīṣaṇaiḥ || KAZ_10.6.48cd ||

dūṣyaprakopairgoyūthaiḥ skandhāvārapradīpanaiḥ || KAZ_10.6.49ab ||

koṭījaghanaghātairvā dūtavyañjanabhedanaiḥ || KAZ_10.6.49cd ||

durgaṃ dagdhaṃ hṛtaṃ te kopaḥ kulyaḥ samutthitaḥ || KAZ_10.6.50ab ||

śatrurāṭaviko iti parasyodvegamācaret || KAZ_10.6.50cd ||

ekaṃ hanyānna hanyādiṣuḥ kṣipto dhanuṣmatā || KAZ_10.6.51ab ||

prajñānena tu matiḥ kṣiptā hanyādgarbhagatānapi || KAZ_10.6.51cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 10.6

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: