Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 10.5

[English text for this chapter is available]

pañcadhanuḥśatāpakṛṣṭaṃ durgamavasthāpya yuddhamupeyātbhūmivaśena || KAZ_10.5.01 ||

vibhaktamukhyāmacakṣurviṣaye mokṣayitvā senāṃ senāpatināyakau vyūheyātām || KAZ_10.5.02 ||

śamāntaraṃ pattiṃ sthāpayettriśamāntaramaśvam pañcaśamāntaraṃ rathaṃ hastinaṃ || KAZ_10.5.03 ||

dviguṇāntaraṃ triguṇāntaraṃ vyūheta || KAZ_10.5.04 ||

evaṃ yathāsukhamasambādhaṃ yudhyeta || KAZ_10.5.05 ||

pañcāratni dhanuḥ || KAZ_10.5.06 ||

tasmindhanvinaṃ sthāpayettridhanuṣyaśvam pañcadhanuṣi rathaṃ hastinaṃ || KAZ_10.5.07 ||

pañcadhanuranīkasaṃdhiḥ pakṣakakṣorasyānām || KAZ_10.5.08 ||

aśvasya trayaḥ puruṣāḥ pratiyoddhāraḥ || KAZ_10.5.09 ||

pañcadaśa rathasya hastino pañca cāśvāḥ || KAZ_10.5.10 ||

tāvantaḥ pādagopā vājirathadvipānāṃ vidheyāḥ || KAZ_10.5.11 ||

trīṇi trikāṇyanīkaṃ rathānāmurasyaṃ sthāpayettāvatkakṣaṃ pakṣaṃ cobhayataḥ || KAZ_10.5.12 ||

pañcacatvāriṃśadevaṃ rathā rathavyūhe bhavanti dve śate pañcaviṃśatiścāśvāḥ ṣaṭśatāni pañcasaptatiśca puruṣāḥ pratiyodhāraḥ tāvantaḥ pādagopāḥ || KAZ_10.5.13 ||

eṣa samavyūhaḥ || KAZ_10.5.14 ||

tasya dvirathottarā vṛddhiraikaviṃśatirathāditi || KAZ_10.5.15 ||

evamojā daśa samavyūhaprakṛtayo bhavanti || KAZ_10.5.16 ||

pakṣakakṣorasyānāṃ mitho viṣamasaṃkhyāne viṣamavyūhaḥ || KAZ_10.5.17 ||

tasyāpi dvirathottarā vṛddhiraikaviṃśatirathāditi || KAZ_10.5.18 ||

evamojā daśa viṣamavyūhaprakṛtayo bhavanti || KAZ_10.5.19 ||

ataḥ sainyānāṃ vyūhaśeṣamāvāpaḥ kāryaḥ || KAZ_10.5.20 ||

rathānāṃ dvau tribhāgāvaṅgeṣvāvāpayet śeṣamurasyaṃ sthāpayet || KAZ_10.5.21 ||

evaṃ tribhāgono rathānāmāvāpaḥ kāryaḥ || KAZ_10.5.22 ||

tena hastināmaśvānāmāvāpo vyākhyātaḥ || KAZ_10.5.23 ||

yāvadaśvarathadvipānāṃ yuddhasambādhanṃ na kuryāttāvadāvāpaḥ kāryaḥ || KAZ_10.5.24 ||

daṇḍabāhulyamāvāpaḥ || KAZ_10.5.25 ||

pattibāhulyaṃ pratyāpāvaḥ || KAZ_10.5.26 ||

ekāṅgabāhulyamanvāvāpaḥ || KAZ_10.5.27 ||

dūṣyabāhulyamatyāvāpaḥ || KAZ_10.5.28 ||

parāvāpātpratyāvāpācca caturguṇādāṣṭaguṇāditi vibhavataḥ sainyānāmāvāpaḥ || KAZ_10.5.29 ||

rathavyūhena hastivyūho vyākhyātaḥ || KAZ_10.5.30 ||

vyāmiśro hastirathāśvānāṃ cakrānteṣu hastinaḥ pārśvayoraśvā rathā urasye || KAZ_10.5.31 ||

hastināmurasyaṃ rathānāṃ kakṣāvaśvānāṃ pakṣāviti madhyabhedī || KAZ_10.5.32 ||

viparīto'ntabhedī || KAZ_10.5.33 ||

hastināmeva tu śuddhaḥ sāmnāhyānāmurasyamaupavāhyānāṃ jaghanaṃ vyālānāṃ koṭyāviti || KAZ_10.5.34 ||

aśvavyūho varmiṇāmurasyaṃ śuddhānāṃ kakṣapakṣāviti || KAZ_10.5.35 ||

pattivyūhaḥ purastādāvaraṇinaḥ pṛṣṭhato dhanvinaḥ || KAZ_10.5.36 ||

iti śuddhāḥ || KAZ_10.5.37 ||

pattayaḥ pakṣayoraśvāḥ pārśvayoḥ hastinaḥ pṛṣṭhato rathāḥ purastātparavyūhavaśena viparyāsaḥ || KAZ_10.5.38 ||

iti dvyaṅgabalavibhāgaḥ || KAZ_10.5.39 ||

tena traṅgabalavibhāgo vyākhyātaḥ || KAZ_10.5.40 ||

daṇḍasampatsārabalaṃ puṃsāṃ || KAZ_10.5.41 ||

hastyaśvayorviśeṣaḥ kulaṃ jātiḥ sattvaṃ vayaḥsthatā prāṇo varṣma javastejaḥ śilpaṃ stairyamudagratā vidheyatvaṃ suvyañjanācārateti || KAZ_10.5.42 ||

pattyaśvarathadvipānāṃ sāratribhāgamurasyaṃ sthāpayetdvau tribhāgau kakṣaṃ pakṣaṃ cobhayataḥ anulomamanusāram pratilomaṃ tṛtīyasāram phalgu pratilomam || KAZ_10.5.43 ||

evaṃ sarvamupayogaṃ gamayet || KAZ_10.5.44 ||

phalgubalamanteṣvavadhāya vegābhihūliko bhavati || KAZ_10.5.45 ||

sārabalamagrataḥ kṛtvā koṭīṣvanusāraṃ kuryātjaghane tṛtiyiyasāraṃ madhye phalgubalam || KAZ_10.5.46 ||

evametatsahiṣṇu bhavati || KAZ_10.5.47 ||

vyūhaṃ tu sthāpayitvā pakṣakakṣorasyānāmekena dvābhyāṃ praharet śeṣaiḥ pratigṛhṇīyāt || KAZ_10.5.48 ||

yatparasya durbalaṃ vītahastyaśvaṃ dūṣyāmātyaṃ kṛtopajāpaṃ tatprabhūtasāreṇābhihanyāt || KAZ_10.5.49 ||

yadvā parasya sāriṣṭhaṃ taddviguṇasāreṇābhihanyāt || KAZ_10.5.50 ||

yadaṅgamalpasāramātmanastadbahunopacinuyāt || KAZ_10.5.51 ||

yataḥ parasyāpacayastato'bhyāśe vyūheta yatot bhayaṃ syāt || KAZ_10.5.52 ||

abhisṛtaṃ parisṛtamatisṛtamapasṛtamunmathyāvadhānaṃ valayo gomūtrikā maṇḍalaṃ prakīrṇikā vyāvṛttapṛṣṭhamanuvaṃśamagrataḥ pārśvābhyāṃ pṛṣṭhato bhagnarakṣā bhagnānupāta ityaśvayuddhāni || KAZ_10.5.53 ||

prakīrṇikāvarjānyetānyeva caturṇāmaṅgānāṃ vyastasamastānāṃ ghātaḥ pakṣakakṣorasyānāṃ ca prabhañjanamavaskandaḥ sauptikaṃ ceti hasidyuddhāni || KAZ_10.5.54 ||

unmathyāvadhānavarjānyetānyeva svabhūmāvabhiyānāpayānasthitayuddhānīti rathayuddhāni || KAZ_10.5.55 ||

sarvadeśakālapraharaṇamupāṃśudaṇḍaśceti pattiyuddhāni || KAZ_10.5.56 ||

etena vidhinā vyūhānojānyugmāṃśca kārayet || KAZ_10.5.57ab ||

vibhavo yāvadaṅgānāṃ caturṇāṃ sadṛśo bhavet || KAZ_10.5.57cd ||

dve śate dhanuṣāṃ gatvā rājā tiṣṭhetpratigrahe || KAZ_10.5.58ab ||

bhinnasaṃghātanaṃ tasmānna yudhyetāpratigrahaḥ || KAZ_10.5.58cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 10.5

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: