Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

yastu na grāhayecśilpaṃ karmāṇyanyāni kārayet |
prāpnuyātsāhasaṃ pūrvaṃ tasmācśiṣyo nivartate || 1 [713] ||
[Analyze grammar]

śikṣito'pi śritaṃ kāmaṃ antevāsī samācaret |
tatra karma ca yatkuryādācāryasyaiva tatphalam || 2 [714] ||
[Analyze grammar]

svatantrasyātmano dānāddāsatvaṃ dāravadbhṛguḥ |
triṣu varṇeṣu vijñeyaṃ dāsyaṃ viprasya na kvacit || 3 [715] ||
[Analyze grammar]

varṇānāṃ anulāmyena dāsyaṃ na pratilomataḥ |
rājanyavaiśyaśūdrāṇāṃ tyajatāṃ hi svatantratām || 4 [716] ||
[Analyze grammar]

samavarṇo'pi vipraṃ tu dāsatvaṃ naiva kārayet |
brāhmaṇasya hi dāsatvānnṛpatejo vihanyate || 5 [717] ||
[Analyze grammar]

kṣatraviśśūdradharmastu samavarṇe kadācana |
kārayeddāsakarmāṇi brāhmaṇaṃ na bṛhaspatiḥ || 6 [718] ||
[Analyze grammar]

śīlādhyayanasaṃpanne tadūnaṃ karma kāmataḥ |
tatrāpi nāśubhaṃ kiṃcitprakurvīta dvijottamaḥ || 7 [719] ||
[Analyze grammar]

viṇmūtronmārjanaṃ caiva nagnatvaparimardanam |
prāyo dāsīsutāḥ kuryurgavādigrahaṇaṃ ca yat || 8 [720] ||
[Analyze grammar]

pravrajyāvasitā yatra trayo varṇā dvijādayaḥ |
nirvāsaṃ kārayedvipraṃ dāsatvaṃ kṣatraviḍnṛpaḥ || 9 [721] ||
[Analyze grammar]

śūdraṃ tu kārayeddāsaṃ krītaṃ akrītaṃ eva vā |
dāsyāyaiva hi sṛṣṭaḥ sa svayaṃ eva svayaṃ bhuvā || 10 [722] ||
[Analyze grammar]

svadāsīṃ yastu saṃgacchetprasūtā ca bhavettataḥ |
avekṣya bījaṃ kāryā syānna dāsī sānvayā tu sā || 11 [723] ||
[Analyze grammar]

dāsasya tu dhanaṃ yatsyātsvāmī tasya prabhuḥ smṛtaḥ |
prakāśaṃ vikrayādyattu na svāmī dhanaṃ arhati || 12 [724] ||
[Analyze grammar]

dāsenoḍhā svadāsī yā sāpi dāsītvaṃ āpnuyāt |
yasmādbhartā prabhustasyāḥ svāmyadhīnaḥ prabhuryataḥ || 13 [725] ||
[Analyze grammar]

ādadyādbrāhmaṇīṃ yastu cikrīṇīta tathaiva ca |
rājñā tadakṛtaṃ kāryaṃ daṇḍyā syuḥ sarva eva te || 14 [726] ||
[Analyze grammar]

kāmāttu saṃśritāṃ yastu dāsīṃ kuryātkulastriyam |
saṃkrāmayeta vānyatra daṇḍyastaccākṛtaṃ bhavet || 15 [727] ||
[Analyze grammar]

bāladhātrīṃ adāsīṃ ca dāsīṃ iva bhunakti yaḥ |
paricārakapatnīṃ vā prāpnuyātpūrvasāhasam || 16 [728] ||
[Analyze grammar]

vikrośamānāṃ yo bhaktāṃ dāsīṃ vikretuṃ icchati |
anāpadisthaḥ śaktaḥ sanprāpnuyāddviśataṃ damam || 17 [729] ||
[Analyze grammar]

tavāhaṃ iti cātmānaṃ yo'svatantraḥ prayacchati |
na sa taṃ prāpnuyātkāmaṃ pūrvasvāmī labheta tam || 18 [730] ||
[Analyze grammar]

pravrajyāvasito dāso moktavyaśca na kenacit |
anākālabhṛto dāsyānmucyate goyugaṃ dadat || 19 [731] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 63

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: