Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

ādhikyaṃ nyūnatā cāṃśe astināstitvaṃ eva ca |
abhogabhuktiḥ sīmā ca ṣaṭbhūvādasya hetavaḥ || 1 [732] ||
[Analyze grammar]

tasminbhogaḥ prayoktavyaḥ sarvasākṣiṣu tiṣṭhati |
lekhyārūḍhaścetaraśca sākṣī mārgadvayānvitaḥ || 2 [733] ||
[Analyze grammar]

kṣetravāstutaḍāgeṣu kūpopavanasetuṣu |
dvayorvivāde sāmantaḥ pratyayaḥ sarvavastuṣu || 3 [734] ||
[Analyze grammar]

sāmantabhāve'sāmantaiḥ kuryātkṣetrādinirṇayam |
grāmasīmāsu ca tathā tadvannagaradeśayoḥ || 4 [735] ||
[Analyze grammar]

grāmo grāmasya sāmantaḥ kṣetraṃ kṣetrasya kīrtitam |
gṛhaṃ gṛhasya nirdiṣṭa samantātparirabhya hi || 5 [736] ||
[Analyze grammar]

teṣāṃ abhāve sāmanta maulavṛddhoddhṛtādayaḥ |
sthāvare ṣaṭprakāre'pi nātra kāryā vicāraṇā || 6 [737] ||
[Analyze grammar]

saṃsaktāstvatha sāmantāstatsaṃsaktāstathottarāḥ |
saṃsaktasaktasaṃsaktāḥ padmākārāḥ prakīrtitāḥ || 7 [738] ||
[Analyze grammar]

svārthasiddhau praduṣṭeṣu sāmanteṣvarthagauravāt |
tatsaṃsaktaistu kartavya uddhāro nātra saṃśayaḥ || 8 [739] ||
[Analyze grammar]

saṃsaktasaktadoṣe tu tatsaṃsaktāḥ prakīrtitāḥ |
kartavyā na praduṣṭāstu rājñā dharmaṃ vijānatā || 9 [740] ||
[Analyze grammar]

nājñānena hi mucyante sāmantā nirṇayaṃ prati |
ajñānoktau daṇḍayitvā punaḥ sīmāṃ vicārayet |
kīrtite yadi bhedaḥ syāddaṇḍyāstūttamasāhasam || 10 [741] ||
[Analyze grammar]

tyaktvā duṣṭāṃstu sāmantānanyānmaulādibhiḥ saha |
saṃmiśraya kārayetsīmāṃ evaṃ dharmavido viduḥ || 11 [742] ||
[Analyze grammar]

ye tatra pūrvaṃ sāmantāḥ paścāddeśāntaraṃ gatāḥ |
tanmūlatvāttu te maulā ṛṣibhiḥ saṃprakīrtitāḥ || 12 [743] ||
[Analyze grammar]

niṣpādyamānaṃ yairdṛṣṭaṃ tatkāryaṃ nṛguṇānvitaiḥ |
vṛddhā vā yadi vāvṛddhāste vṛddhāḥ parikīrtitāḥ || 13 [744] ||
[Analyze grammar]

upaśravaṇasaṃbhoga kāryākhyānopacihnitāḥ |
uddharanti tato yasmāduddhṛtāste tataḥ smṛtaḥ || 14 [745] ||
[Analyze grammar]

sāmantāḥ sādhanaṃ pūrvaṃ aniṣṭoktau guṇānvitāḥ |
dviguṇāstūttarā jñeyā tato'nye triguṇā matāḥ || 15 [746] ||
[Analyze grammar]

eko yadvannayetsīmāṃ ubhayorīpsitaḥ kvacit |
mastake kṣitiṃ āropya raktavāsāḥ samāhitāḥ || 16 [747] ||
[Analyze grammar]

bhayavarjitabhūpena sarvābhāve svayaṃkṛtā || 17 [748] ||
[Analyze grammar]

kṣetrakūpataḍāgānāṃ kedārārāmayorapi |
gṛhaprāsādāvasatha nṛpadevagṛheṣu ca || 18 [749] ||
[Analyze grammar]

bahūnāṃ tu gṛhītānāṃ na sarve nirṇayaṃ yadi |
kuryurbhayādvā lobhādvā dāpyāstūttamasāhasam || 19 [750] ||
[Analyze grammar]

sīmācaṅkramaṇe kośe pādasparśe tathaiva ca |
tripakṣapakṣasaptāhaṃ daivarājikaṃ iṣyate || 20 [751] ||
[Analyze grammar]

mekhalābhramaniṣkāsa gavākṣānnoparodhayet |
praṇālīṃ gṛhavāstuṃ ca pīḍayandaṇḍabhāgbhavet || 21 [752] ||
[Analyze grammar]

niveśasamayādūrdhvaṃ naite yojyāḥ kadācana |
dṛṣṭipātaṃ praṇālīṃ ca na kuryātparaveśmamu || 22 [753] ||
[Analyze grammar]

viṇmūtrodakavapraṃ ca vahniśvabhraniveśanam |
aratnidvayaṃ utsṛjya parakuḍyānniveśayet || 23 [754] ||
[Analyze grammar]

sarve janāḥ sadā yena prayānti sa catuṣpathaḥ |
aniruddho yathākālaṃ rājamārgaḥ sa ucyate || 24 [755] ||
[Analyze grammar]

na tatra ropayetkiṃcinnopahanyāttu kenacit |
guruācāryanṛpādīnāṃ mārgādānāttu daṇḍabhāk || 25 [756] ||
[Analyze grammar]

yastatra saṃkaraśvabhrānvṛkṣāropaṇaṃ eva ca |
kāmātpurīṣaṃ kuryācca tasya daṇḍastu māṣakaḥ || 26 [757] ||
[Analyze grammar]

taṭākodyānatīrthāni yo'medhyena vināśayet |
amedhyaṃ śodhayitvā tu daṇḍayetpūrvasāhasam || 27 [758] ||
[Analyze grammar]

dūṣayetsiddhatīrthāni sthāpitāni mahātmabhiḥ |
puṇyāni pāvanīyāni prāpnuyātpūrvasāhasam || 28 [759] ||
[Analyze grammar]

sīmāmadhye tu jātānāṃ vṛkṣāṇāṃ kṣetrayordvayoḥ |
phalaṃ puṣpaṃ ca sāmānyaṃ kṣetrasvāmiṣu nirdiśet || 29 [760] ||
[Analyze grammar]

anyakṣetre tu jātānāṃ śākhā yatrānyasaṃśritāḥ |
svāminaṃ taṃ vijānīyādyasya kṣetreṣu saṃśritāḥ || 30 [761] ||
[Analyze grammar]

asvāmyanumatenaiva saṃskāraṃ kurute tu yaḥ |
gṛhodyānataṭākānāṃ saṃskartā labhate na tu || 31 [762] ||
[Analyze grammar]

vyayaṃ svāmini cāyāte na nivedya nṛpe yadi |
athāvedya prayuktastu tadgataṃ labhate vyayam || 32 [763] ||
[Analyze grammar]

aśaktito na dadyāccetkhilārtho yatkṛto vyayaḥ |
tadaṣṭabhāgahīnaṃ tu karṣakaḥ phalaṃ āpnuyāt |
varṣāṇyaṣṭau sa bhoktā syātparataḥ svāmine tu tat || 33 [764] ||
[Analyze grammar]

aśaktapretanaṣṭeṣu kṣetrikeṣvanivāritaḥ |
kṣetraṃ cedvikṛṣetkaścidaśnuvīta sa tatphalam || 34 [765] ||
[Analyze grammar]

vikṛṣyamāṇe kṣetre ca kṣetrikaḥ punarāvrajet |
śīlopacāraṃ tatsarvaṃ dattvā kṣetramavāpnuyāt || 35 [766] ||
[Analyze grammar]

tadaṣṭabhāgāpacayādyāvatsapta gatāḥ samāḥ |
samāpte'ṣṭame varṣe bhuktakṣetraṃ labheta saḥ || 36 [767] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 64

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: