Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

krītvā prāptaṃ na gṛhṇīyādyo na dadyādadūṣitam |
sa mūlyāddaśamaṃ bhāgaṃ dattvā svadravyaṃ āpnuyāt || 1 [683] ||
[Analyze grammar]

aprāpte'rthakriyākāle kṛte naiva pradāpayet |
evaṃ dharmo daśāhāttu parato'nuśayo na tu || 2 [684] ||
[Analyze grammar]

bhūmerdaśāhe vikreturāyastatkretureva ca |
dvādaśāhaḥ sapiṇḍānāṃ api cālpaṃ ataḥ param || 3 [685] ||
[Analyze grammar]

krītvānuśayavānpaṇyaṃ tyajeddohyādi yo naraḥ |
aduṣṭaṃ eva kāle tu sa mūlyāddaśamaṃ vahet || 4 [686] ||
[Analyze grammar]

krītvā gacchannanuśayaṃ krayī hastaṃ upāgate |
ṣaḍbhāgaṃ tatra mūlyasya dattvā krītaṃ tyajedbudhaḥ || 5 [687] ||
[Analyze grammar]

avijñātaṃ tu yatkrītaṃ duṣṭaṃ paścādvibhāvitam |
krītaṃ tatsvāmine deyaṃ kāle cedanyathā na tu || 6 [688] ||
[Analyze grammar]

nirdoṣaṃ darśayitvā tu yaḥ sadoṣaṃ prayacchati |
mūlyaṃ taddviguṇaṃ dāpyo vinayaṃ tāvadeva ca || 7 [689] ||
[Analyze grammar]

upahanyeta vā paṇyaṃ dahyetāpahriyeta vā |
vikretureva so'nartho vikrīyāsaṃprayacchataḥ || 8 [690] ||
[Analyze grammar]

dīyamānaṃ na gṛhṇāti krīta paṇyaṃ ca yaḥ krayī |
vikrītaṃ ca tadanyatra vikretā nāparādhruyāt || 9 [691] ||
[Analyze grammar]

mattonmattena vikrītaṃ hīnamūlyaṃ bhayena vā |
asvatantreṇa mugdhena tyājyaṃ tasya punarbhavet || 10 [692] ||
[Analyze grammar]

tryahaṃ dohyaṃ parīkṣeta patrcāhadvāhyaṃ eva tu |
muktāvajrapravālānāṃ saptāhaṃ syātpravīkṣaṇam || 11 [693] ||
[Analyze grammar]

dvipadāṃ ardhamāsaṃ tu puṃsāṃ taddviguṇaṃ striyāḥ |
daśāhaṃ sarvabījānāṃ ekāhaṃ lohavāsasām || 12 [694] ||
[Analyze grammar]

ato'rvākpaṇyadoṣastu yadi saṃjāyate kvacit |
vikretuḥ pratideyaṃ tatkretā mūlyaṃ avāpnuyāt || 13 [695] ||
[Analyze grammar]

paribhuktaṃ tu yadvāsaḥ kliṣṭarūpaṃ malīmasam |
sadoṣaṃ api tatkrītaṃ viketurna bhavetpunaḥ || 14 [696] ||
[Analyze grammar]

sādhāraṇaṃ tu yatkrītaṃ naiko dadyānnarādhamaḥ |
nādadyānna ca gṛhṇīyādvikrīyācca na caiva hi || 15 [697] ||
[Analyze grammar]

krītvā mūlyena yatpaṇyaṃ duṣkrītaṃ manyate krayī |
vikretuḥ pratideyaṃ tattasminnevāhnyavīkṣitam || 16 [698] ||
[Analyze grammar]

dvitīye'hni dadatkretā mūlyāttryaṃśāṃśaṃ āharet |
dviguṇaṃ tṛtīye'hni parataḥ kretureva tat || 17 [699] ||
[Analyze grammar]

dravyasvaṃ pañcadhā kṛtvā tribhāgo mūlyaṃ ucyate |
lābhaścaturtho bhāgaḥ syātpañcamaḥ satyaṃ ucyate || 18 [700] ||
[Analyze grammar]

sandhiśca parivṛttiśca viṣamā vā tribhogataḥ |
ājñayāpi krayaścāpi daśābdaṃ vinivartayet || 19 [701] ||
[Analyze grammar]

jñātyādīnananujñāpya samīpasthānaninditān |
krayavikrayadharmo'pi bhūmernāstīti nirṇayaḥ || 20 [702] ||
[Analyze grammar]

svagrāme daśarātraṃ syādanyagrāme tripakṣakam |
rāṣṭrāntareṣu ṣaṇmāsaṃ bhāṣābhede tu vatsaram || 21 [703] ||
[Analyze grammar]

palāyite tu karade karapratibhuvā saha |
karārthaṃ karadakṣetraṃ vikrīṇīyuḥ sabhāsadaḥ || 22 [704] ||
[Analyze grammar]

samavetaistu sāmantairabhijñaiḥ pāpabhīrubhiḥ |
kṣetrārāmagṛhādīnāṃ dvipadāṃ ca catuṣpadām || 23 [705] ||
[Analyze grammar]

kalpitaṃ mūlyaṃ ityāhurbhāgaṃ kṛtvā tadaṣṭadhā |
ekabhāgātiriktaṃ vā hīnaṃ vānucitaṃ smṛtam || 24 [706] ||
[Analyze grammar]

samāḥ śataṃ atīte'pi sarvaṃ tadvinivartate |
krayavikrayaṇe krayyaṃ yanmūlyaṃ dharmato'rhati || 25 [707] ||
[Analyze grammar]

tatturye pañcame ṣaṣṭe saptame'ṃśe'ṣṭame'pi vā |
hīne yadi vinirvṛtte krayavikrāyaṇe sati || 26 [708] ||
[Analyze grammar]

hīnamūlyaṃ tu tatsarvaṃ kṛtaṃ apyakṛtaṃ bhavet |
uktādalpatare hīne krayo naiva praduṣyati || 27 [709] ||
[Analyze grammar]

tenāpyaṃśena hīyeta mūlyataḥ krayavikraye |
kataṃ apyakṛtaṃ prāhuranye dharmavido janāḥ || 28 [710] ||
[Analyze grammar]

ardhādhike krayaḥ sidhyeduktalābho daśādhikaḥ |
avakrayastribhāgena sadya eva rucikrayaḥ || 29 [711] ||
[Analyze grammar]

mūlyātsvalpapradāne'pi krayasiddhiḥ kṛtā bhavet |
cakravṛddyāṃ pradātavyaṃ deyaṃ tatsamayādṛte || 30 [712] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 62

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: