Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

kuṭumbārthaṃ aśaktena gṛhītaṃ vyādhitena vā |
upaplavanimitte ca vidyādāpatkṛte tu tat || 1 [542] ||
[Analyze grammar]

kanyāvaivāhikaṃ caiva pretakārye ca yatkṛtam |
etatsarvaṃ pradātavyaṃ kuṭumbena kṛtaṃ prabhoḥ || 2 [543] ||
[Analyze grammar]

ṛṇaṃ putrakṛtaṃ pitrā na deyaṃ iti dharmataḥ |
deyaṃ pratiśrutaṃ yatsyātyacca syādanumoditam || 3 [544] ||
[Analyze grammar]

proṣitasyāmatenāpi kuṭumbārthaṃ ṛṇaṃ kṛtam |
dāsastrīmātṛśiṣyairvā dadyātputreṇa vā bhṛguḥ || 4 [545] ||
[Analyze grammar]

bhartrā putreṇa vā sārdhaṃ kevalenātmanā kṛtam |
ṛṇaṃ evaṃvidhaṃ deyaṃ nānyathā tatkṛtaṃ striyā || 5 [546] ||
[Analyze grammar]

martukāmena yā bhartrā proktā deyaṃ ṛṇaṃ tvayā |
aprapannāpi sā dāpyā dhanaṃ yadyāśritaṃ striyām || 6 [547] ||
[Analyze grammar]

vidyamāneapi rogārte svadeśātproṣite'pi vā |
viṃśātsaṃvatsarāddeyaṃ ṛṇaṃ pitṛkṛtaṃ sutaiḥ || 7 [548] ||
[Analyze grammar]

vyādhitonmattavṛddhānāṃ tathā dīrghapravāsinām |
ṛṇaṃ evaṃvidhaṃ putrāñ jīvatāṃ api dāpayet || 8 [549] ||
[Analyze grammar]

sāṃnidhye'pi pituḥ putrairṛṇaṃ deyaṃ vibhāvitam |
jātyandhapatitonmatta kṣayaśvitrādirogiṇaḥ || 9 [550] ||
[Analyze grammar]

pitṝṇāṃ sūnubhirjātairdānenaivādhamādṛṇāt |
vimokṣastu yatastasmādicchanti pitaraḥ sutān || 10 [551] ||
[Analyze grammar]

nāprāptavyavahāreṇa pitaryuparate kvacit |
kāle tu vidhinā deyaṃ vaseyurnarake'nyathā || 11 [552] ||
[Analyze grammar]

aprāptavyavahāraścetsvatantro'pīha narṇabhāk |
svātantryaṃ hi smṛtaṃ jyeṣṭhe jyaiṣṭhe guṇavayaḥkṛtam || 12 [553] ||
[Analyze grammar]

yaddṛṣṭaṃ dattaśeṣaṃ vā deyaṃ paitāmahaṃ tu tat |
sadoṣaṃ vyāhataṃ pitrā naiva deyaṃ ṛṇaṃ kvacit || 13 [554] ||
[Analyze grammar]

pitrā dṛṣṭaṃ ṛṇaṃ yattu kramāyātaṃ pitāmahāt |
nirdoṣaṃ noddhṛtaṃ putrairdeyaṃ pautraistu tadbhṛguḥ || 14 [555] ||
[Analyze grammar]

paitāmahaṃ tu yatputrairna dattaṃ rogibhiḥ sthitaiḥ |
tasmādevaṃvidhaṃ pautrairdeyaṃ paitāmahaṃ samam || 15 [556] ||
[Analyze grammar]

ṛṇaṃ tu dāpayetputraṃ yadi syānnirupadravaḥ |
draviṇārhaśca dhuryaśca nānyathā dāpayetsutam || 16 [557] ||
[Analyze grammar]

yaddeyaṃ pitṛbhirnityaṃ tadabhāve tu taddhanāt |
taddhanaṃ putraputrairvā deyaṃ tatsvāmine tadā || 17 [558] ||
[Analyze grammar]

pitrarṇe vidyamāne tu na ca putro dhanaṃ haret |
deyaṃ taddhanike dravyaṃ mṛte gṛhṇaṃstu dāpyate || 18 [559] ||
[Analyze grammar]

putrābhāve tu dātavyaṃ ṛṇaṃ pautreṇa yatnataḥ |
caturthena na dātavyaṃ tasmāttadvinirvartate || 19 [560] ||
[Analyze grammar]

prātibhāvyāgataṃ pautrairdātavyaṃ na tu tatkvacit |
putreṇāpi samaṃ deyaṃ ṛṇaṃ sarvatra paitṛkam || 20 [561] ||
[Analyze grammar]

rikthahartrā ṛṇaṃ deyaṃ tadabhāve ca yoṣitaḥ |
putraiśca tadabhāve'nyai rikthabhāgbhiryathākramam || 21 [562] ||
[Analyze grammar]

yāvanna paitṛkaṃ dravyaṃ vidyamānaṃ labhetsutaḥ |
susamṛddo'pi dāpyaḥ syāttāvannaivādhamarṇikaḥ || 22 [563] ||
[Analyze grammar]

likhitaṃ muktakaṃ vāpi deyaṃ yattu pratiśrutam |
parapūrvastriyai yattu vidyātkāmakṛtaṃ nṛṇām || 23 [564] ||
[Analyze grammar]

yatra hiṃsāṃ samutpādya krodhāddravyaṃ vināśya vā |
uktaṃ tuṣṭikaraṃ yattu vidyādkrodhakṛtaṃ tu tat || 24 [565] ||
[Analyze grammar]

svasthenārtena vā deyaṃ bhāvitaṃ dharmakāraṇāt |
adattvā tu mṛte dāpyastatsuto nātra saṃśayaḥ || 25 [566] ||
[Analyze grammar]

nirdhanairanapatyaistu yatkṛtaṃ śauṇḍikādibhiḥ |
tatstrīṇāṃ upabhoktā tu dadyāttadṛṇaṃ eva hi || 26 [567] ||
[Analyze grammar]

śauṇḍikavyādhajanaka gopanāvikayoṣitām |
adhiṣṭhātā ṛṇaṃ dāpyastāsāṃ bhartṛkriyāsu tat || 27 [568] ||
[Analyze grammar]

na ca bhāryākṛtaṃ ṛṇaṃ kathaṃcitpatyurābhavet |
āpatkṛtādṛte puṃsāṃ kuṭumbārthe hi vistaraḥ || 28 [569] ||
[Analyze grammar]

anyatra rajakavyādha gopaśauṇḍikayoṣitām |
teṣāṃ tu tatparā vṛttiḥ kuṭumbaṃ ca tadāśrayam || 29 [570] ||
[Analyze grammar]

amatenaiva putrasya pradhanā yānyaṃ āśrayet |
putreṇaivāpahāryaṃ tad dhanaṃ duhitṛbhirvinā || 30 [571] ||
[Analyze grammar]

ṛṇārthaṃ āharettantuṃ na sukhārthaṃ kadācana |
ayukte kāraṇe yasmātpitarau tu na dāpayet || 31 [572] ||
[Analyze grammar]

yā svaputraṃ tu jahyātstrī samarthaṃ api putriṇī |
āhṛtya strīdhanaṃ tatra pitryarṇaṃ śodhayenmanuḥ || 32 [573] ||
[Analyze grammar]

bālaputrādhikārthā ca bhartāraṃ yānyaṃ āśritā |
āśritastadṛṇaṃ dadyādbālaputrāvidhiḥ smṛtaḥ || 33 [574] ||
[Analyze grammar]

dīrghapravāsinirbandhu jaḍonmattārtaliṅginām |
jīvatāṃ api dātavyaṃ tatstrīdravyasamāśritaiḥ || 34 [575] ||
[Analyze grammar]

vyasanābhiplute putre bālo vā yatna dṛśyate |
dravyahṛddāpyate tatra tasyābhāve purandhrihṛt || 35 [576] ||
[Analyze grammar]

pūrvaṃ dadyāddhanagrāhaḥ putrastasmādanantaram |
yoṣidgrāhaḥ sutābhāve putro vātyantanirdhanaḥ || 36 [577] ||
[Analyze grammar]

deyaṃ bhāryākṛtaṃ ṛṇaṃ bhartrā putreṇa mātṛkam |
bharturarthe kṛtaṃ yatsyādabhidhāya gate diśam || 37 [578] ||
[Analyze grammar]

deyaṃ putrakṛtaṃ tatsyādyacca syādanuvarṇitam |
kṛtāsaṃvāditaṃ yacca śrutvā caivānucoditam || 38 [579] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 52

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: