Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 3

tatastriviṣṭapaṃ prāpya sa śakraḥ paryaveṣṭayat |
harānugrahasotsāhair labdhakālabalair balaiḥ || 1 ||
[Analyze grammar]

taddṛṣṭvā niryayau vidyuddhvajaḥ saṃnaddhasainikaḥ |
prāvartantānimittāni tasya nirgacchatastadā || 2 ||
[Analyze grammar]

dhvajeṣu vidyutaḥ petur bhremur gṛdhrās tathopari |
abhajyanta mahācchattrāṇyaśivaṃ cāruvañ śivāḥ || 3 ||
[Analyze grammar]

tānyariṣṭānyagaṇayanniragādeva so 'suraḥ |
devāsurāṇaṃ ca tataḥ prāvartata mahāhavaḥ || 4 ||
[Analyze grammar]

sa muktāphalaketuḥ kiṃ nādyāpyetīti vajriṇā |
pṛṣṭo 'tha candraketustaṃ khecarendro vyajijñapat || 5 ||
[Analyze grammar]

vismṛtya tvarayā tasya noktamāgacchatā mayā |
sa tu buddhvā dhruvaṃ paścādāgacchatyeva satvaram || 6 ||
[Analyze grammar]

etac chrutvā sa devendraścaturaṃ vāyusārathim |
śrīmuktāphalaketuṃ tamānetuṃ prāhiṇodratham || 7 ||
[Analyze grammar]

pitā ca tatsamaṃ tasya candraketuḥ sasainikam |
āhvānāya pratīhāraṃ visasarja rathānugam || 8 ||
[Analyze grammar]

sa muktāphalaketuś ca buddhvā daityāhave gatam |
pitaraṃ sānugo gantuṃ tatraivābhyudyato 'bhavat || 9 ||
[Analyze grammar]

tato jayagajārūḍhojananīkṛtamaṅgalaḥ |
vāyulokād udacalat sa bibhratkhaḍgam aiśvaram || 10 ||
[Analyze grammar]

prasthitasyāpatattasya puṣpavṛṣṭirnabhastalāt |
devāś ca dundubhīñjaghnurvāyavaś ca vavuḥ śivāḥ || 11 ||
[Analyze grammar]

militvā parivavruś ca te taṃ devagaṇās tataḥ |
āsan palāyya pracchannā ye vidyuddhvajabhītitaḥ || 12 ||
[Analyze grammar]

tena sainyena mahatā saha gacchandadarśa saḥ |
mārge meghavanaṃ nāma pārvatyāyatanaṃ mahat || 13 ||
[Analyze grammar]

tadanullaṅghayan bhaktyā gajād atrāvatīrya saḥ |
āhṛtya divyapuṣpāṇi devīṃ prāvartatārcitum || 14 ||
[Analyze grammar]

atrāntare ca gandharvapateḥ sa prāptayauvanā |
padmāvatī sutā padmaśekharasya sakhīvṛtā || 15 ||
[Analyze grammar]

bhartuḥ saṅgrāmayātasya śreyorthaṃ tapasi sthitām |
mātaraṃ svāmanujñāpya vimānenendulokataḥ || 16 ||
[Analyze grammar]

śivārthinī pituḥ saṃkhye varasyābhīpsitasya ca |
tadeva tapase divyaṃ gauryāyatanamāyayau || 17 ||
[Analyze grammar]

varo nādyāpi te kaścinniścito yo yudhi sthitaḥ |
pituḥ śreyonimittaṃ ca mātā te saṃśritā tapaḥ || 18 ||
[Analyze grammar]

tvaṃ tu kanyā tapaḥ kasya kṛte sakhi cikīrṣasi |
ity uktā pathi sakhyā sā padmāvatyabravīdidam || 19 ||
[Analyze grammar]

pitaiva sakhi kanyānāṃ daivataṃ sarvasiddhikṛt |
varo 'py ananyasāmanyaguṇo niścita eva me || 20 ||
[Analyze grammar]

vidyuddhvajaṃ nihantuṃ yo jāto vidyādharendrataḥ |
sa muktāphalaketurme vyādiṣṭaḥ śaṃbhunā patiḥ || 21 ||
[Analyze grammar]

etan mayāmbāpṛṣṭasya tātasyaiva mukhāc chrutam |
sa ca yāsyati yāto vā saṅgrāme me varo dhruvam || 22 ||
[Analyze grammar]

ato bhagavatīṃ gaurīṃ tapasāradhayāmy aham |
vijayākāṅkṣiṇī tasya patyus tātasya cobhayoḥ || 23 ||
[Analyze grammar]

evaṃ vadantīṃ tāṃ rājaputrīmāha sma sā sakhī |
bhāvinyarthe 'pi tarhyeṣa vyavasāyastavocitaḥ || 24 ||
[Analyze grammar]

tatte 'bhilaṣitaṃ sidhyatviti sakhyā tayoditā |
sā gauryāyatanābhyarṇaṃ bhavyaṃ prāpa mahatsaraḥ || 25 ||
[Analyze grammar]

utphullaiḥ svarṇakamalaiḥ praticchannaṃ prabhāsvaraiḥ |
tanmukhāmbhoruhotsarpatkāntivicchuritair iva || 26 ||
[Analyze grammar]

tatrāvatīrya kamalānyambikābhyarcanāya sā |
uccitya gandahrvasutā snānaṃ yāvadvidhitsati || 27 ||
[Analyze grammar]

tāvaddevāsuraraṇaṃ rakṣaḥsvāmiṣagardhiṣu |
abhidhāvatsu tena dve rākṣasyāvāgate pathā || 28 ||
[Analyze grammar]

daṃṣṭrāghoramukhodvāntajvālāpiṅgordhvamūrdhaje |
dhūmaśyāmamahākāye lambodarapayodhare || 29 ||
[Analyze grammar]

tābhyāṃ dṛṣṭvaiva gandharvarājaputrī nipatya sā |
naktaṃcarībhyāṃ jagṛhe ninye ca gaganonmukham || 30 ||
[Analyze grammar]

tadvimānādhidevaś ca rākṣasyau yāvadeva te |
ruṇaddhi yavadārtaś ca krandatyasyāḥ paricchadaḥ || 31 ||
[Analyze grammar]

tāvaddevīgṛhānmuktāphalaketuḥ kṛtārcanaḥ |
sa nirgataḥ śrutākrandastam evoddeśamāgamat || 32 ||
[Analyze grammar]

sa dṛṣṭvā rākṣasīyugmagṛhītāṃ tāṃ lasaddyutim |
kālameghāvalīmadhyagatāṃ saudāmanīmiva || 33 ||
[Analyze grammar]

padmāvatīṃ pradhāvyaiva mahāvīro vyamocayat |
kṣiptvā vicetane bhūmau rākṣasyau te talāhate || 34 ||
[Analyze grammar]

dadarśa tāṃ ca lāvaṇyarasanirjharavāhinīm |
trivalīlaharīhārimadhyabhāgopaśobhinīm || 35 ||
[Analyze grammar]

svarvadhūsargasaṃprāptakauśalotkarṣaśālinā |
dhātrā samagrasaundaryasārasaṃpāditām iva || 36 ||
[Analyze grammar]

dṛṣṭvā ca tāṃ sa kaṃdarpamohamantharitendriyaḥ |
dhīro 'py atra kṣaṇaṃ tasthau citrastha iva niścalaḥ || 37 ||
[Analyze grammar]

rākṣasīsaṃbhrame śānte samāśvasya kṣaṇādiva |
padmāvaty api taṃ muktāphalaketuṃ dadarśa sā || 38 ||
[Analyze grammar]

jagannetrotsavākāraṃ strījanonmādadāyinam |
ekīkṛtyendukaṃdarpau vidhineva vinirmitam || 39 ||
[Analyze grammar]

tato lajānatamukhī sakhīṃ svair am abhāṣata |
bhadramasyāstu yāmītaḥ parapūruṣapārśvataḥ || 40 ||
[Analyze grammar]

evaṃ vadantyāṃ tasyāṃ ca sā muktāphalaketunā |
bālā kimiyamāheti tenāpṛcchyata tatsakhī || 41 ||
[Analyze grammar]

sāpy uvāca sukanyeyaṃ dattāśīḥ prāṇadasya te |
ehyanyapuruṣopāntādvrajāva iti vakti mām || 42 ||
[Analyze grammar]

tac chrutvā saṃbhramānmuktāphalaketur uvāca tām |
keyaṃ kasya sutā dattā kasmai vā śubhakarmaṇe || 43 ||
[Analyze grammar]

iti pṛṣṭā ca sā tena tadvayasyā tam abravīt |
iyaṃ padmāvatī nāma kanyā subhaga naḥ sakhī || 44 ||
[Analyze grammar]

gandharvādhipateḥ padmaśekharasyātmasaṃbhavā |
ādiṣṭo 'syāḥ patirmuktāphalaketuś ca śaṃbhunā || 45 ||
[Analyze grammar]

putro vidyādharendrasya candraketorjagatpriyaḥ |
sahāyo devarājasya vidyuddhvajavināśakṛt || 46 ||
[Analyze grammar]

ākāṅkṣantī jayaṃ tasya bhartuḥ saṃkhye pitus tathā |
gauryāyatanamadyaitattaporthamiyamāgatā || 47 ||
[Analyze grammar]

śrutvaitadrājaputrīṃ tāṃ candraketusutānugāḥ |
diṣṭyā devi sa evāyaṃ tava bhartetyanandayan || 48 ||
[Analyze grammar]

tato 'nyonyaparijñānaharṣapūrṇe nijātmani |
yuktaṃ tadyanna mātaḥ sma tau kumārīvarāvubhau || 49 ||
[Analyze grammar]

yāvacānyonyasaprematiryagardhāvalokitaiḥ |
tiṣṭhatas tatra tau tāvac chuśruve tūryaniḥsvanaḥ || 50 ||
[Analyze grammar]

tataś ca dadṛśe sainyaṃ vāyuyukto rathas tataḥ |
candraketupratīhāras tathā ca tvaritāgatau || 51 ||
[Analyze grammar]

tau ca vāyupratīhārau vinayojjhitavāhanau |
upagamyaiva taṃ muktāphalaketumavocatām || 52 ||
[Analyze grammar]

tvamāhvayati devendraḥ pitā cāhavabhūmitaḥ |
tadimaṃ rathamāruhya śīghramāgamyatāmiti || 53 ||
[Analyze grammar]

tataḥ padmāvatīpremabaddho 'pi gurukāryataḥ |
sa taṃ tābhyāṃ sahādhyāsta khecarendrasuto ratham || 54 ||
[Analyze grammar]

baddhvā ca śakraprahitaṃ divyaṃ kavacam āśu saḥ |
pratasthe valitagrīvaṃ paśyan padmāvatīṃ muhuḥ || 55 ||
[Analyze grammar]

padmāvatī ca nirvarṇya sā tamādṛṣṭigocaram |
ekapāṇitalāghātahatanaktaṃcarīdvayam || 56 ||
[Analyze grammar]

tam eva cintayantī ca snātvābhyarcyāmbikāharau |
tadāprabhṛti tatraiva tepe tacchreyase tapaḥ || 57 ||
[Analyze grammar]

so 'pi taddarśanaṃ muktāphalaketurvicintayan |
maṅgalyaṃ vijayāśaṃsi prāpa devāsurāvaham || 58 ||
[Analyze grammar]

dṛṣṭvā ca taṃ susaṃnaddhaṃ sasainyaṃ vīramāgatam |
tam eva prati sarve 'pi te 'bhyadhāvanmahāsurāḥ || 59 ||
[Analyze grammar]

teṣāṃ sa śaravarṣeṇa śirobhiḥ śakalīkṛtaiḥ |
śūro raṇotsavārambhe cakre digdevatābalim || 60 ||
[Analyze grammar]

hanyamānaṃ balaṃ tena tanmuktāphalaketunā |
dṛṣṭvā vidyuddhvajaḥ krodhādadhāvattaṃ prati svayam || 61 ||
[Analyze grammar]

sa cāpatanneva śarair daityo yattena tāḍitaḥ |
tattam evābhyadhāvattatsarvataḥ sainyamāsuram || 62 ||
[Analyze grammar]

tad dṛṣṭvā siddhagandharvavidyādharasurānvitaḥ |
abhidudrāva taddaityasainyam sapadi vāsavaḥ || 63 ||
[Analyze grammar]

tataḥ patadiṣuprāsaśakitomarapaṭṭiśam |
udabhūttūmulaṃ yuddhaṃ nihatāsaṃkhyasainikam || 64 ||
[Analyze grammar]

gajāśvakāyamakarā dantimauktikavālukāḥ |
pravīramuṇḍapāṣāṇāḥ prāvahanrudhirāpagāḥ || 65 ||
[Analyze grammar]

śoṇitāsavamattānāṃ bhūtānāmāmiṣārthinām |
so 'bhūdraṇotsavaḥ prītyai kabandhaiḥ saha nṛtyatām || 66 ||
[Analyze grammar]

tasmiñ jayaśrīr daityānāṃ devānāṃ cāhavārṇave |
mahormicapalā prāyāditaḥ kṣaṇam itaḥ kṣanam || 67 ||
[Analyze grammar]

caturviṃśatimevaṃ tu yuddhamāsīddināni tat |
prekṣyamāṇaṃ vimānasthaiḥ śarvaśauripitāmahaiḥ || 68 ||
[Analyze grammar]

pañcaviṃśe dine kṣīṇaprāyayoḥ sainyayor dvayoḥ |
pradhānadvandvayuddheṣu pravṛtteṣv atra saṃgare || 69 ||
[Analyze grammar]

śrīmuktāphalaketoś ca tasya vidyuddhvajasya ca |
dvandvayuddhaṃ pravavṛte rathasthadviradasthayoḥ || 70 ||
[Analyze grammar]

tamostraṃ bhāskarāstreṇa graiṣmāstreṇa ca śaiśiram |
kuliśāstreṇa śailāstraṃ nāgāstraṃ gāruḍena ca || 71 ||
[Analyze grammar]

nivārya tasya yantāraṃ vāraṇaṃ cāsurasya saḥ |
ekaikeneṣuṇā muktāphalaketurapātayat || 72 ||
[Analyze grammar]

ārūḍhasya rathaṃ tasya sārathiṃ turagāṃś ca yat |
so 'vadhīttadasau vidyuddhvajo māyāmaśiśriyast || 73 ||
[Analyze grammar]

adṛśyaḥ sarvasainyena dyāmāruhya vavarṣa saḥ |
śilāścāstrāṇi vividhānyabhitaḥ suravāhinīm || 74 ||
[Analyze grammar]

abhedyaṃ śarajālaṃ ca yanmuktāphalaketunā |
arudhyata sa tadaityo dadāhānalavṛṣṭibhiḥ || 75 ||
[Analyze grammar]

athābhimantrya brahmāstraṃ sānugaṃ tamariṃ prati |
viśvakṣayakṣamaṃ muktāphalaketurmumoca saḥ || 76 ||
[Analyze grammar]

tenāstreṇa sasainyo 'pi nihato gatajīvitaḥ |
nipapāta nabhomadhyādvidyuddhvajamahāsuraḥ || 77 ||
[Analyze grammar]

śeṣāḥ palāyya jagmuś ca vidyuddhvajasutādayaḥ |
vajradaṃṣṭrādisahitā rasātalatalaṃ bhayāt || 78 ||
[Analyze grammar]

devāś ca nādānupadaṃ jagaduḥ sādhu sādhviti |
śrīmuktāphalaketuṃ ca puṣpavarṣair apūjayan || 79 ||
[Analyze grammar]

tataḥ śatrau hate śakraḥ prāptarājyastriviṣṭapam |
prāviśattriṣu lokeṣu babhūva ca mahotsavaḥ || 80 ||
[Analyze grammar]

āgācchacīṃ puraskṛtya svayaṃ cātra prajāpatiḥ |
cūḍāratnottamaṃ muktāphalaketorbabandha ca || 81 ||
[Analyze grammar]

indro 'pi rājaputrasya tasya rājyapradāyinaḥ |
hāraṃ svakaṇṭhataḥ kaṇṭhe nyadhādvijayaśobhinaḥ || 82 ||
[Analyze grammar]

sam upāveśayattaṃ ca nijāsanasamāsane |
ānandapūrṇagīrvāṇavitīrṇavividhāśiṣam || 83 ||
[Analyze grammar]

vidyuddhvajāsurapuraṃ pratīhāraṃ visṛjya ca |
tasmai dāsyannavasare svīcakre svapurādhikam || 84 ||
[Analyze grammar]

tato 'smai rājaputrāya gandharvaḥ padmaśekharaḥ |
ditsuḥ padmāvatīṃ dhātuḥ sākūtaṃ mukhamaikṣata || 85 ||
[Analyze grammar]

sa ca jñātāśayo dhātā gandharvendram uvāca tam |
kāryaśeṣo 'sti kaś cittadviṣahasva manāgiti || 86 ||
[Analyze grammar]

tato hāhāhuhūgītaiḥ svaninādānunāditaiḥ |
rambhādinṛtyais tatrābhud indrasya vijayotsavaḥ || 87 ||
[Analyze grammar]

dṛṣṭotsavapramode ca yāte dhātari vṛtrahā |
saṃmānya lokapālādīnsvaṃ svaṃ sthānaṃ visṛṣṭavān || 88 ||
[Analyze grammar]

visasarja ca gandharvarājaṃ taṃ padmaśekharam |
nijaṃ gandharvanagaraṃ saṃmānya saparicchadam || 89 ||
[Analyze grammar]

śrīmuktāphalaketuṃ ca candraketuṃ ca satkṛtau |
prāhiṇodutsavāya svaṃ vidyādharapuraṃ hariḥ || 90 ||
[Analyze grammar]

sa ca saṃhṛtaviśvakaṇṭakastāṃ bahuvidyādhararājakānuyātaḥ |
janakānugataḥ sa rājadhānīm atha muktāphalaketurājagāma || 91 ||
[Analyze grammar]

vararatnacitā ca sā tadānīṃ dhvajapaṭṭāṃśukamālinī praviṣṭe |
vibabhau nagarī cirāgate 'smin pitṛyukte jayabhāji rājaputre || 92 ||
[Analyze grammar]

sa ca sapadi pitāsya candraketuḥ puri paritoṣitabandhubhṛtyavargaḥ |
jalam iva jalado vasu pravarṣan sutavijayotsavamūrjitaṃ tatāna || 93 ||
[Analyze grammar]

sa ca muktāphalaketurvidyuddhvajadamanakīrtim apilabdhvā |
padmāvatīṃ vinā tāṃ na ratiṃ lebhe nijeṣu bhogeṣu || 94 ||
[Analyze grammar]

saṃyatakākhyena punaḥ śarvādeśādi śaṃsinā sakhyā |
āśvāsyamānacittaḥ kṛcchreṇa sa tānyahānyanayat || 95 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 3

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: