Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 4

atrāntare sa gandharvarājaḥ svanagaraṃ punaḥ |
praviṣṭo vitatasphūrjadutsavaḥ padmaśekharaḥ || 1 ||
[Analyze grammar]

tajjayāśaṃsayā taptatapasaṃ girijāśrame |
buddhvā bhāryāmukhātpadmāvatīmānāyayatsutām || 2 ||
[Analyze grammar]

upāgatāṃ ca tapasā viraheṇa ca tāṃ kṛśām |
tanayāṃ pādapatitāṃ sa jagādāśiṣaṃ dadat || 3 ||
[Analyze grammar]

vatse madarthaṃ vihitastapaḥkleśo mahāṃstvayā |
tadidyādhararājendrasutaṃ vidyuddhvajāntakam || 4 ||
[Analyze grammar]

jagaccharaṇyaṃ jayinaṃ vyādiṣṭaṃ śaṃbhunā svayam |
śrīmuktāphalaketuṃ taṃ śīghraṃ patimavāpnuhi || 5 ||
[Analyze grammar]

iti pitrodite yāvadāste sā vinatānanā |
rājānamāha tanmātā tāvatkuvalayāvalī || 6 ||
[Analyze grammar]

kathaṃ sa tādṛgasurastrilokābhayadāyinā |
tenāryaputra nihato rājaputreṇa saṃyuge || 7 ||
[Analyze grammar]

tac chrutvā varṇayām āsa sa rājā tasya vikramam |
rājaputrasya taṃ tasyai sadevāsurasaṃgaram || 8 ||
[Analyze grammar]

tataḥ padmāvatīsakhyā sā manohārikākhyayā |
tadīyā rākṣasīyugmavadhalīlāpyakathyata || 9 ||
[Analyze grammar]

tatas tasya sutāyāś ca vṛttamanyonyadarśanam |
prītiṃ ca buddhvā tau toṣaṃ rājā rājñī ca jagmatuḥ || 10 ||
[Analyze grammar]

ūcatuś ca nigīrṇaś ca yenāsuracamūcayaḥ |
agastyeneva jaladhī rākṣasyau tasya ke iti || 11 ||
[Analyze grammar]

tayā tatpauruṣotkarṣavarṇanāvātyayā ca saḥ |
padmāvatyāḥ prajajvāla sutarāṃ madanānalaḥ || 12 ||
[Analyze grammar]

tataḥ pitroḥ sakāśātsā nirgatā rājakanyakā |
śuddhāntaratnaprāsādam ārohat sotsukā kṣaṇāt || 13 ||
[Analyze grammar]

tatra ratnombhitastambhabaddhamauktikajālake |
manikuṭṭimavinyastasukhaśayyāvarāsane || 14 ||
[Analyze grammar]

cintitopasnamaddivyanānābhogamanorame |
sthitā sābhyadhikaṃ tepe preyovirahavahninā || 15 ||
[Analyze grammar]

dadarśa ca tataḥ pṛṣṭhād dhemadrumalatācitam |
ratnavāpīśatākīrṇaṃ divyamudyānamṛddhimat || 16 ||
[Analyze grammar]

dṛṣṭvā cācintayaccitram idamasmapurottamam |
majjanmabhūmerbhuvanādaindavādapi sundaram || 17 ||
[Analyze grammar]

himādrimaulimāṇikyaṃ na ca dṛṣṭamidaṃ mayā |
nandanābhyadhikaṃ yatra puropavanamīdṛśam || 18 ||
[Analyze grammar]

tad atra gatvā sacchāyaśītale vijane varam |
virahānalasaṃtāpaṃ śamayāmi manāg imam || 19 ||
[Analyze grammar]

iti saṃcintya sā bālā śanair ekākinī tataḥ |
yuktyāvaruhya gantuṃ tatpurodyānaṃ pracakrame || 20 ||
[Analyze grammar]

padbhyāṃ gantumaśaktā sā svavibhūterupasthitaiḥ |
pakṣibhir vāhanībhūya tadudyānamanīyata || 21 ||
[Analyze grammar]

tatrāntaḥ kadalīkhaṇḍagṛhe puṣpāstaropari |
upāviśac chrūyamāṇe divyageyādiniḥsvane || 22 ||
[Analyze grammar]

na ca sātra ratiṃ lebhe na tasyāḥ śāmyati smaraḥ |
vinā priyeṇa kāmāgniḥ pratyutāvardhatādhikam || 23 ||
[Analyze grammar]

tato didṛkṣuś citrastham api taṃ priyam utsukā |
sāgrahīc citraphalakaṃ varṇavartīś ca siddhitaḥ || 24 ||
[Analyze grammar]

sraṣṭuṃ dvitīyaṃ dhātāpi neṣṭe yatsadṛśaṃ punaḥ |
tamālikheyaṃ sotkaṇṭhā sannapāṇirahaṃ katham || 25 ||
[Analyze grammar]

tathāpyātmavinodārthamālikhāmi yathā tathā |
iti saṃcintya phalake sā tu yāvattamālikhat || 26 ||
[Analyze grammar]

tāvattasyāstamuddeśamāyayau cinvatī sakhī |
sā manohārikā nāma tadadarśanavihvalā || 27 ||
[Analyze grammar]

sā tāmekākinīṃ tatra rājaputrīṃ latāgṛhe |
sacitraphalakāmutkāmapaśyatpṛṣṭhataḥ sthitā || 28 ||
[Analyze grammar]

paśyāmi tāvatkimiyaṃ karotyevamihaikikā |
iti saṃcintya tasthau ca channā sā tatra tatsakhī || 29 ||
[Analyze grammar]

tāvat sāpi tamuddiśya citrābhilikhitaṃ priyam |
padmāvatī jagādaivamudaśrunayanotpalā || 30 ||
[Analyze grammar]

drujayān asurān hatvā yenendro rakṣitas tvayā |
ālāpamātreṇa sa māṃ kathaṃ mārān na rakṣasi || 31 ||
[Analyze grammar]

kalpadrumo 'py adātṛtvaṃ sugato 'py adayālutām |
āyāti mandapuṇyasya suvarṇam apicāśmatām || 32 ||
[Analyze grammar]

smarajvarānabhijñaś ca nūnaṃ vetsi na madvyathām |
daityājitasya puṣpeṣuḥ kiṃ tapasvī karoti te || 33 ||
[Analyze grammar]

kiṃ vā vacmi vidhirvāmo mama yenāśruṇā dṛśau |
pidadhannecchati prāyāścitre 'pi tava darśanam || 34 ||
[Analyze grammar]

ity uktvā rājatanayā sā prāvartata roditum |
chinnahāragalatsthūlamuktābhair aśrubindubhiḥ || 35 ||
[Analyze grammar]

tatkṣaṇaṃ tām upāsarpat sā manohārikā sakhī |
sāpy āchādyaiva taccittraṃ rājaputrī jagāda tām || 36 ||
[Analyze grammar]

iyacciraṃ na dṛṣṭā tvaṃ sakhi kutra sthitāsyaho |
tac chrutvā vihasantī tāṃ sā manohārikābravīt || 37 ||
[Analyze grammar]

tvām eva sakhi cinvānā ciraṃ bhrāntāsmi tattvayā |
citraṃ kiṃ chādyate dṛṣṭaṃ mayā citramatha śrutam || 38 ||
[Analyze grammar]

evaṃ tayoktā sakhyā sā padmāvatyaśrugadgadam |
lajjānatamukhī has te gṛhītvā tām abhāṣata || 39 ||
[Analyze grammar]

sakhi prāg eva viditaṃ sarvam te kiṃ nigūhyate |
rājaputreṇa tenāhaṃ tasmin gauryāśrame tadā || 40 ||
[Analyze grammar]

uddhṛtāpi mahāghorarākṣasīvahnimadhyataḥ |
durvāravirahajvāle nikṣiptā madanāsnale || 41 ||
[Analyze grammar]

tan na jāne kva gacchāmi kasmai vacmi karomi kim |
āśraye kam upāyaṃ vā durlabhāsaktamānasā || 42 ||
[Analyze grammar]

iti bruvāṇāṃ tāṃ rājaputrīm āha sma sā sakhī |
abhiṣvaṅgo 'nurūpo 'yaṃ sthāne te manasaḥ sakhi || 43 ||
[Analyze grammar]

itaretaraśobhāyai saṃyogo yuvayoḥ kila |
navacandrakalāśārvajaṭāmukuṭayor iva || 44 ||
[Analyze grammar]

adhṛtiścātra mā bhūtte dhruvaṃ sa bhavatīṃ vinā |
na sthāsyati tvayā kiṃ sa tathābhūto na lakṣitaḥ || 45 ||
[Analyze grammar]

striyo 'pīcchanti puṃbhāvaṃ yāṃ dṛṣṭvā rūpalolubhāḥ |
tasyāste ko bhavennārthī tulyarūpaḥ sa kiṃ punaḥ || 46 ||
[Analyze grammar]

śarvo 'py alīkavādī kiṃ yenoktau daṃpatī yuvām |
adūrage 'py abhīṣṭe 'rthe ko vārto bhajate dhṛtim || 47 ||
[Analyze grammar]

tadāśvasihi bhāvī te sa eva nacirāt patiḥ |
na tvayā durlabhaḥ kaścit tvaṃ tu sarveṇa durlabhā || 48 ||
[Analyze grammar]

ity uktā sā tayā sakhyā rājaputrī jagāda tām |
sakhī yady api jānāmi tathāpi karavāṇi kim || 49 ||
[Analyze grammar]

idaṃ tu me tadāsaktaṃ ceto notsahate kṣaṇam |
sthātuṃ vinā taṃ prāṇeśaṃ kṣamate na ca manmathaḥ || 50 ||
[Analyze grammar]

tam eva hi smarantyā me mano nirvāti na kṣaṇam |
dahyante 'ṅgāni saṃtāpenotkrāmantīva cāsavaḥ || 51 ||
[Analyze grammar]

evaṃ vadantī mohena mohitā puṣpapelavā |
aṅke tasya vayasyāyā rājaputrī papāta sā || 52 ||
[Analyze grammar]

athāmbusekakadalīpallavānilavījanaiḥ |
sāśrur āśvāsayām āsa sā vayasyā krameṇa tām || 53 ||
[Analyze grammar]

mṛṇālahāravalayaṃ śrīkhaṇḍārdravilepanam |
nalinīdalaśayyāṃ ca yāni sā vidadhe sakhī || 54 ||
[Analyze grammar]

tasyās tāny api saṃtāpasamāsaktāni saṃgataḥ |
saṃtapya samaduḥkhatvam iva śuṣyanti bhejire || 55 ||
[Analyze grammar]

tataḥ sā vihvalā padmāvatī tāmavadatsakhīm |
kliśnāsi kiṃ vṛthātmānaṃ naivaṃ śāmyati me vyathā || 56 ||
[Analyze grammar]

yena śāmyati taccettvaṃ kuruṣe tacchivaṃ bhavet |
evam uktavatīmāsrtāṃ vayasyā tām abhāṣata || 57 ||
[Analyze grammar]

kuryāṃ kiṃ yanna nāmāhaṃ tavārthe brūhi tatsakhi |
tac chrutvā sā hriyā kiṃcid iva rājasutābravīt || 58 ||
[Analyze grammar]

tamihānaya me kantaṃ gatvā priyasakhi drutam |
nānyathopaśamo me syāttātaścaiva na kupyati || 59 ||
[Analyze grammar]

pratyutehāgatāyaiva māmeṣo 'smai pradāsyati |
evaṃ tayoktā sotsāhaṃ vayasyā sāpy uvāca tāsm || 60 ||
[Analyze grammar]

yady evaṃ tadgṛhāṇa tvaṃ dhair yaṃ kāryamidaṃ kiyat |
eṣāhaṃ sakhi yāmyeva tvatpriyānayanāya yat || 61 ||
[Analyze grammar]

tatpituḥ khecarendrasya candraketoḥ purottamam |
khyātaṃ candrapuraṃ nāma nirvṛtā bhava kiṃ śucā || 62 ||
[Analyze grammar]

iti sāśvāsitā sakhyā tayā rājasutābhyadhāt |
taduttiṣṭha śivaḥ panthā astu te vraja satvaram || 63 ||
[Analyze grammar]

trātā trayāṇāṃ lokānāṃ sa ca sapraṇayaṃ tvayā |
madgirā sakhi vaktavyo vīraḥ prāṇeśvaro mama || 64 ||
[Analyze grammar]

tasmin gauryāyatane tathā paritrāya rākṣasībhayataḥ |
strīghnena hanyamānāṃ rakṣasi māṃ makaraketunā na katham || 65 ||
[Analyze grammar]

bhuvanoddharaṇasahānāṃ bhavādṛśāmeṣa nātha ko dharmaḥ |
āpadyupekṣyate yatpūrvatrāsto jano 'nuvṛtto 'pi || 66 ||
[Analyze grammar]

evaṃ vadestaṃ kalyāṇi yathā jānāsi vā svayam |
iti vyāhṛtya sā padmāvatī tāṃ vyasṛjatsakhīm || 67 ||
[Analyze grammar]

sā ca svasiddhyupanataṃ pakṣivāhanamāsthitā |
tanmanohārikā prāyādvidyādharapuraṃ prati || 68 ||
[Analyze grammar]

sā ca padmāvatī kiṃcidāśālabdhadhṛtis tataḥ |
gṛhītacitraphalakā mandiraṃ prāviśatpituḥ || 69 ||
[Analyze grammar]

tatra dāsīparivṛtā praviśya nijavāsakam |
snātvā gauripatiṃ bhaktyā pūjayitvā vyajijñapat || 70 ||
[Analyze grammar]

bhagavaṃstriṣu lokeṣu tvadicchānugrahaṃ vinā |
na siddhyatīha kasyāpi bahvalpaṃ vāpi vāñchitam || 71 ||
[Analyze grammar]

tadvidyādharasaccakravartiputraṃ tamīpsitam |
na dāsyasi patiṃ cenme dehaṃ tyakṣyāmi te 'grataḥ || 72 ||
[Analyze grammar]

evaṃ vihitavijñaptiṃ śaśāṅkamukuṭasya tām |
śrutvā sakhedaḥ sāścaryaḥ parivārajano 'vadat || 73 ||
[Analyze grammar]

svadehanirapekṣaiva kimevaṃ devi bhāṣase |
tavāpi kimasuprāpyaṃ nāmāstyatra jagattraye || 74 ||
[Analyze grammar]

tvadarthyamāno muñceddhi sugato 'pi sa saṃyamam |
tadekaḥ so 'tra sukṛtī yastvayāpyevamarthyate || 75 ||
[Analyze grammar]

etac chrutvā guṇākṛṣṭā rājaputrī jagāda sā |
samāśrayaḥ saśakrāṇāṃ devānāmeka eva yaḥ || 76 ||
[Analyze grammar]

arkeṇeva tamo dhvastaṃ yenaikenāsuraṃ balam |
prāṇadātā ca yo 'smākaṃ prārthanīyaḥ kathaṃ na saḥ || 77 ||
[Analyze grammar]

ityādi bruvatī sotkā tayaiva kathayā tataḥ |
atiṣṭhatsamamāptena tatra dāsījanena sā || 78 ||
[Analyze grammar]

atrāntare candrapuraṃ sā manohārikāpi tat |
vidyādharendranagaraṃ satvaraṃ prāpa tatsakhī || 79 ||
[Analyze grammar]

gīrvāṇanagaraṃ kṛtvāpyasaṃtoṣādivādbhutam |
nirmame viśvakarmā yadasāmānyavibhūtikam || 80 ||
[Analyze grammar]

tatrāsaṃprāpya aṃ muktāphalaketuṃ vicinvatī |
khagasthā tatpurodyānaṃ sā manohārikāgamat || 81 ||
[Analyze grammar]

atarkyasiddhivibhavaṃ bhāsvanmaṇimayadrumam |
ekavṛkṣodgatānekajātīyakusumotkaram || 82 ||
[Analyze grammar]

divyagītaravonmiśraśakuntarutasundaram |
paśyantī tac ca sā reme nānāratnaśilātalam || 83 ||
[Analyze grammar]

udyānapālair dṛṣṭvā ca vicitraiḥ pakṣirūpibhiḥ |
upetyābhyarthya suvyaktavacanaiḥ priyavādibhiḥ || 84 ||
[Analyze grammar]

pārijātatarormūle tārkṣyaratnaśilāsane |
upaveśyocitair bhogaistasyāḥ pūjā vyadhīyata || 85 ||
[Analyze grammar]

abhinandya ca tāṃ pūjāṃ cintayāmasa tatra sā |
aho vidyādharendrāṇāṃ citrāḥ siddhivibhūtayaḥ || 86 ||
[Analyze grammar]

acintyopanamadbhogaṃ yeṣāmudyānamīdṛśam |
surastrībaddhasaṃgītaṃ patattriparicārakam || 87 ||
[Analyze grammar]

iti saṃcintya pṛṣṭvā ca tānevodyanapālakān |
cinvatī pārijātāditarukhaṇḍamavāpa sā || 88 ||
[Analyze grammar]

tatrāntaścandanāsiktakusumāstaraśāyinam |
sā muktāphalaketuṃ taṃ sa kalpakamivaikṣata || 89 ||
[Analyze grammar]

gauryāśrame dṛṣṭacaraṃ pratyabhijñāya sā ca tam |
paśyāmyasya kimasvāsthyaṃ channasthaivetyacintayat || 90 ||
[Analyze grammar]

tāvadāśvāsayantaṃ taṃ himacandanamārutaiḥ |
mittraṃ saṃyatakaṃ muktāphalaketur uvāca saḥ || 91 ||
[Analyze grammar]

aṅgārāstuhine nyastāḥ kakūlāgniś ca candane |
mārute dāvavahniś ca smareṇa mama niścitam || 92 ||
[Analyze grammar]

virahārtasya saṃtāpaṃ samantātsṛjatāmunā |
tatkimāyāsayasyevamātmānaṃ niṣphalaṃ sakhe || 93 ||
[Analyze grammar]

surastrīnṛttagītādivinodair api dūyate |
nandanābhyadhike 'muṣminn udyāne hi mano mama || 94 ||
[Analyze grammar]

vinā padmāvatīṃ tāṃ tu padmaśekharasaṃbhavām |
padmānanāṃ na me śāmyatyayaṃ smaraśarajvaraḥ || 95 ||
[Analyze grammar]

na caitadutsahe vaktuṃ kasyacin na labhe dhṛtim |
eka eva tu tatprāptāv upāyo vidyate mama || 96 ||
[Analyze grammar]

gacchāmi gauryāyatanaṃ dṛṣṭayā yatra me tayā |
kaṭākṣeṣubhir utkhāya hṛdayaṃ priyayā hṛtam || 97 ||
[Analyze grammar]

tatrādirājatanayāsaṃgatastatsamāgame |
tapasārādhitaḥ śaṃbhurupāyaṃ me vidhāsyati || 98 ||
[Analyze grammar]

ity uktvā yāvadutthātuṃ rājaputraḥ sa icchati |
sa manohārikā tāvattuṣṭātmānamadarśayat || 99 ||
[Analyze grammar]

vayasya vardhase diṣṭyā siddhaṃ tava samīhitam |
paśyeyamāgatā tasyāḥ priyāyāste 'ntikaṃ sakhī || 100 ||
[Analyze grammar]

vatpārśvasthena dṛṣṭā hi mayāsāv ambikāśrame |
iti harṣāc ca taṃ rājaputraṃ saṃyatako 'bravīt || 101 ||
[Analyze grammar]

tataḥ sa sphūrjadānandavismayautsukyasaṃkulām |
kāṃcidrājasuto 'vasthāṃ dadhre dṛṣṭvā priyāsakhīm || 102 ||
[Analyze grammar]

netrapīyūṣavṛṣṭiṃ tāṃ paprachopāgatāṃ ca saḥ |
upaveśyāntike kāntāśarīrakuśalaṃ tadā || 103 ||
[Analyze grammar]

atha sā nijagādaivaṃ matsakhyāḥ kuśalaṃ prabho |
tvayi nāthe dhruvaṃ bhāvi sāṃprataṃ duḥkhitā tu sā || 104 ||
[Analyze grammar]

yadāprabhṛti dṛṣṭena hṛtaṃ tasyāstvayā manaḥ |
tata ārabhya vimanā na śṛṇoti na paśyati || 105 ||
[Analyze grammar]

mṛṇālahāraṃ dadhatī bālāhāraṃ vimucya sā |
luṭhatyambujinīpattraśayane śayanojjhitā || 106 ||
[Analyze grammar]

asahiṣṭa na yā pūrvaṃ hriyā varakathāmapi |
imāmavasthāṃ saiṣādya prāptā priyatamaṃ vinā || 107 ||
[Analyze grammar]

iti tasyā hasantīva svānyevāṅgāni saṃprati |
saṃtāpaśuṣyacchrīkhaṇḍasitāni kṛtināṃ vara || 108 ||
[Analyze grammar]

evaṃ ca sā bravīti tvāmity udīrya papāṭha te |
sā manohārikā padmāvatīsaṃdeśagītake || 109 ||
[Analyze grammar]

sa tac chrutvākhilaṃ muktāphalaketurgatavyathaḥ |
tāṃ manohārikāṃ harṣādabhinandyābhyabhāṣata || 110 ||
[Analyze grammar]

amṛteneva vacasā tava siktam idaṃ mama |
caitanyam āsīc chvasitaṃ dhṛtir jātā gataḥ klamaḥ || 111 ||
[Analyze grammar]

phalitaṃ cādya me pūrvasukṛtair yadaho mayi |
gandharvarājatanayā sāpy evaṃ pakṣapātinī || 112 ||
[Analyze grammar]

kiṃ tv ahaṃ śaknuyāṃ soḍhuṃ kathaṃcidvirahavyathām |
śirīṣasukumārāṅgī viṣaheta kathaṃ tu sā || 113 ||
[Analyze grammar]

tasmādaham upaiṣyeṣa tam eva girijāśramam |
tatra tvamānaya sakhīṃ yena syātsaṃgamo 'dya nau || 114 ||
[Analyze grammar]

āśvāsaya ca tāṃ gatvā kalyāṇi tvaritaṃ sakhīm |
imaṃ ca parituṣṭena vitīrṇaṃ me svayaṃbhuvā || 115 ||
[Analyze grammar]

dehi cūḍāmaṇiṃ tasyai sarvaduḥkhanibarhaṇam |
śakrāt prāpto mayā cāyaṃ hāras te pāritoṣikaḥ || 116 ||
[Analyze grammar]

ity utkvā śirasaś cūḍāmaṇiṃ tasyai samarpayat |
hāraṃ ca kaṇṭhāt tatkaṇṭhe taṃ sa rājasuto vyadhāt || 117 ||
[Analyze grammar]

atha praṇamya taṃ prītā sā manohārikā tataḥ |
pratasthe vihagārūḍhā sakhīṃ padmāvatīṃ prati || 118 ||
[Analyze grammar]

sa muktāphalaketuś ca praharṣāpahṛtaklamaḥ |
saha saṃyatakena svaṃ tvaritaṃ rpāviśatpuram || 119 ||
[Analyze grammar]

sāpi padmāvatīpārśvaṃ prāpya tasyai yathepsitam |
taṃ manohārikācakhyau tatpriyasmarasaṃjvaram || 120 ||
[Analyze grammar]

praṇayasnigdhamadhuraṃ tadvacaśva yathāśrutam |
taṃ ca saṃgamasaṃketaṃ taduktaṃ girijāśrame || 121 ||
[Analyze grammar]

dadau tatprahitaṃ taṃ ca tasyai cūḍāmaṇiṃ tataḥ |
pāritoṣikahāraṃ ca taddattaṃ tamadarśayat || 122 ||
[Analyze grammar]

tataḥ padmāvatī sā tām āśliṣya kṛtinīṃ sakhīm |
apūjayadvisasmāra smarānalarujaṃ ca tām || 123 ||
[Analyze grammar]

baddhvā śikhāyām ānandam iva cūḍāmaṇiṃ ca tam |
cakre parikaraṃ gaurīkānanāgamanāya sā || 124 ||
[Analyze grammar]

atrāntare munirdaivāttadgaurīvanamāgamat |
dṛḍhavratena śiṣyeṇa saha nāmnā tapodhanaḥ || 125 ||
[Analyze grammar]

sa cātra tam uvācaivaṃ muniḥ śiṣyaṃ dṛḍhavratam |
divyodyāne 'hametasminsamādhiṃ vidadhe kṣaṇam || 126 ||
[Analyze grammar]

dvāri sthitvā praveśo 'tra na deyaḥ kasyacittvayā |
samāpitasamādhiś ca pūjayiṣyāmi pārvatīm || 127 ||
[Analyze grammar]

ity uktvā munirudyānadvāre śiṣyaṃ niveśya tam |
adhastātpārijātasya sa samādhimasevata || 128 ||
[Analyze grammar]

samādherutthitaścāntarviveśārcitumambikām |
na ca tattasya śiṣyasya jagāda dvāravartinaḥ || 129 ||
[Analyze grammar]

tāvac cātrāyayau muktāphalaketuḥ prasādhitaḥ |
āruhya divyakarabhaṃ saha saṃyatakena saḥ || 130 ||
[Analyze grammar]

praviśaṃś ca tadudyānaṃ muniśiṣyeṇa tena saḥ |
mā mā guruḥ samādhau me sthito 'treti nyaṣidhyata || 131 ||
[Analyze grammar]

vistīrṇābhyantare jātu priyā sā syādihāgatā |
muniścātraikadeśastha ityālocya sa sotsukaḥ || 132 ||
[Analyze grammar]

rājaputro vyatītyāsya muniputrasya dṛkpatham |
viveśa vyomamārgeṇa tadudyānaṃ suhṛdyutaḥ || 133 ||
[Analyze grammar]

yāvac ca vīkṣate tat sa tāvat tatra viveśa saḥ |
guroḥ samādhiniṣpattiṃ muniśiṣyo nirīkṣitum || 134 ||
[Analyze grammar]

sa dadarśa guruṃ nātra dadarśa savayasyakam |
śrīmuktāphalaketuṃ tu praviṣṭamapathena tam || 135 ||
[Analyze grammar]

tataḥ sa rājaputraṃ taṃ muniśiṣyo 'śapatkrudhā |
savayasyo 'pi mānuṣyamasmādavinayādvraja || 136 ||
[Analyze grammar]

itaḥ samādhiṃ bhaṅktvā yadgururme 'pāsitastvayā |
evaṃ sa dattaśāpastaṃ svamevānvasaradgurum || 137 ||
[Analyze grammar]

sa muktāphalaketuś ca siddhaprāye manorathe |
śāpāśaninipātena viṣādam agamat param || 138 ||
[Analyze grammar]

tāvat padmāvatī sātra priyasaṃgamasotsukā |
āgād vihaṃgamārūḍhā samanohārikādikā || 139 ||
[Analyze grammar]

svayaṃvarāgatāṃ dṛṣṭvā tāṃ śāpāntaritāṃ ca saḥ |
sukhaduḥkhamayīṃ kaṣṭāṃ daśāṃ rājasuto dadhau || 140 ||
[Analyze grammar]

padmāvatyāś ca tatkālamadākṣiṇyaṃ pradarśayat |
paspande dakṣiṇaṃ cakṣurakampata ca mānasam || 141 ||
[Analyze grammar]

tato 'tra sā rājasutā kāntaṃ vignaṃ vilokya tam |
kiṃ pūrvānāgatatvānme khinnaḥ syādityacintayat || 142 ||
[Analyze grammar]

praśrayopāgatāṃ tāṃ ca rājaputro jagāda saḥ |
priye manoratho bhagnaḥ siddho 'pi vidhināvayoḥ || 143 ||
[Analyze grammar]

tac chrutvā hā kathaṃ bhagna iti tasyai sasaṃbhramam |
pṛcchantyai sa svaśāpaṃ taṃ rājasūnuravarṇayat || 144 ||
[Analyze grammar]

tato vivignā jagmus te śapadātur guruṃ munim |
devīgṛhasthitaṃ sarve śāpāntāyānunāthitum || 145 ||
[Analyze grammar]

upāgatāṃs tān praṇatān dṛṣṭvā jñānī mahāmuniḥ |
sa muktāphalaketuṃ taṃ prītipūrvam abhāṣata || 146 ||
[Analyze grammar]

mūrkheṇānena śaptastvamaprekṣāpūrvakāriṇā |
na tvayā me kṛtaṃ kiṃcidutthito 'haṃ svatas tataḥ || 147 ||
[Analyze grammar]

hetumātramayaṃ cātra bhavitavyamidaṃ tava |
mānuṣye 'vaśyakāryaṃ te devakāryaṃ hi vidyate || 148 ||
[Analyze grammar]

etāṃ padmāvatīm eva daivāddṛṣṭvā smarāturaḥ |
tyaktvā martyaśarīraṃ tvaṃ śīghraṃ śāpādvimokṣyase || 149 ||
[Analyze grammar]

anenaiva ca dehena punaḥ prāṇeśvarīm imām |
trātāsi viśvatrātā tvaṃ ciraṃ śāpaṃ hi nārhasi || 150 ||
[Analyze grammar]

brahmāstreṇa hatā daityā bālavṛddhādayo 'pi yat |
tvatprayuktena so 'dharmaleśo hetustavātra ca || 151 ||
[Analyze grammar]

tac chrutvā tam ṛṣiṃ padmāvatī sāsrā vyajijñapat |
bhagavan yāryaputrasya gatiḥ saivāstu me 'dhunā || 152 ||
[Analyze grammar]

naitadvirahitā sthātum apiśakṣyāmyahaṃ kṣaṇam |
ityarthitavatīṃ padmāvatīṃ sa munirabhyadhāt || 153 ||
[Analyze grammar]

naitadasti tapasyanti tvaṃ tiṣṭhehaiva saṃprati |
yenācirān muktaśāpas tvām ayaṃ pariṇeṣyati || 154 ||
[Analyze grammar]

tataś cānena sahitā tvaṃ muktāphalaketunā |
khecarāsurasāmrājyaṃ daśakalpān kariṣyasi || 155 ||
[Analyze grammar]

etaddattaṃ śikhāratnaṃ tapaḥsthāṃ tvāṃ ca pāsyati |
mahāprabhāvamutpannaṃ dhāturetatkamaṇḍaloḥ || 156 ||
[Analyze grammar]

iti padmāvatīmuktavantaṃ divyadṛśaṃ munim |
sa muktāphalaketustam evaṃ prārthayatānataḥ || 157 ||
[Analyze grammar]

mānuṣye bhagavanme 'stu bhave bhaktirabhaṅgurā |
padmāvatī taṃ tacchiṣyaṃ śapati smāparādhinam || 158 ||
[Analyze grammar]

evam astv iti tenokte muninā sātiduḥkhitā |
padmāvatī taṃ tacchiṣyaṃ śapati smāparādhinam || 159 ||
[Analyze grammar]

āryaputras tvayā maurkhyāc chapto yat tad bhaviṣyasi |
kāmarūpaṃ kāmacaraṃ mānuṣye 'syaiva vāhanam || 160 ||
[Analyze grammar]

evaṃ tayābhiśaptena viṣaṇṇenātha tena saḥ |
tapodhanaḥ svaśiṣyeṇa sākamantardadhe muniḥ || 161 ||
[Analyze grammar]

tataḥ padmāvatīṃ muktāphalaketurabhāṣata |
svapuraṃ yāmi paśyāmi tāvatkiṃ tatra me bhavet || 162 ||
[Analyze grammar]

tac chrutvā virahatrastā vātarugṇā lateva sā |
padmāvatī papātāśu sapuṣpābharaṇā bhuvi || 163 ||
[Analyze grammar]

āśvāsya ca kathaṃcittāṃ krandantīṃ sa suhṛdyutaḥ |
muhurvalitadṛṅmuktāphalaketuragāttataḥ || 164 ||
[Analyze grammar]

padmāvatī ca yāte 'sminvilapantī suduḥkhitā |
āśvāsayantīm avadat tāṃ manohārikāṃ sakhīm || 165 ||
[Analyze grammar]

sakhi jāne mayā svapne devī dṛṣṭādya pārvatī |
sā codyatāpi me kaṇṭhe kṣeptumutpaladāmakam || 166 ||
[Analyze grammar]

āstāṃ dāsyāmi me bhūya ity uktvā viratābhavat |
tad ayaṃ sa priyāvāptivighno me sūcitas tayā || 167 ||
[Analyze grammar]

iti tām anuśocantīṃ sakhī vakti sma sā tadā |
āśvāsanāya devyā te svapnastarhyeṣa darśitaḥ || 168 ||
[Analyze grammar]

muninā ca tathaivoktaṃ devādeśas tathaiva ca |
tadāśvasihi bhāvī te nacirāt priyasaṃgamaḥ || 169 ||
[Analyze grammar]

ityādibhiḥ sakhīvākyaiś cūḍāmaṇivaśena ca |
padmāvatī dhṛtiṃ baddhvā tasthau gauryāśrame tadā || 170 ||
[Analyze grammar]

vidadhe ca tapastrisaṃdhyamīśaṃ girijāsaṃgatamatra pūjayantī |
priyacitrapaṭaṃ ca sā tathaiva svapurānāyitamāttadevabuddhiḥ || 171 ||
[Analyze grammar]

ayi niścitabhāvinīpsite 'rthe vitathaṃ mā sma kṛthāstapaḥśramaṃ tvam |
iti sāsram upetya vārayantau viditārthau pitarau ca saivamāha || 172 ||
[Analyze grammar]

navabhartari devanirmite me sahasā saṃprati śāpaduḥkham āpte |
ahamatra sukhaṃ kathaṃ vaseyaṃ paramātmā hi patiḥ kulāṅganānām || 173 ||
[Analyze grammar]

tapasā ca parikṣayaṃ gate 'smin vṛjine toṣam upāgate ca śaṃbhau |
acirāt priyasaṃgamo bhaven me na hi kiṃcit tapasām asādhyam asti || 174 ||
[Analyze grammar]

itthaṃ dṛḍhaniścayayā padmāvatyā tayā tadā gadite |
tanmātā tatpitaraṃ rājānaṃ kuvalayāvalī smāha || 175 ||
[Analyze grammar]

deva tapaḥ kaṣṭamidaṃ kurutāṃ kiṃ khedyate 'dhikaṃ mithyā |
bhavitavyametadasyāḥ kāraṇamatrāsti vacmi tac ca śṛṇu || 176 ||
[Analyze grammar]

devaprabhābhidhānā siddhādhipakanyakā tapo 'timahat |
abhimatabhartṛprāptyai kurvāṇā śivapure purātiṣṭhat || 177 ||
[Analyze grammar]

tatra mayā sahitaiṣa draṣṭuṃ padmāvatī gatā devam |
na trapase patihetostapasā kathamity upetya tāmahasat || 178 ||
[Analyze grammar]

mūḍhe hasasi śiśutvāt tvam api tapaḥ kleśadāyi patihetoḥ |
kartāsyalam ity etāṃ sātha ruṣā siddhakanyakābhyaśapat || 179 ||
[Analyze grammar]

tadavaśyaṃ bhoktavyaṃ siddhasutāśāpakṛcchramanayā yat |
tatko 'nyathā vidhātuṃ kṣamate tadiyaṃ karotu yatkurute || 180 ||
[Analyze grammar]

iti rājñyā sa tayoktas tadyuktas tāṃ kathaṃcid āmantrya |
tanayāṃ caraṇāvanatāṃ gandharvapatir yayau nijāṃ nagarīm || 181 ||
[Analyze grammar]

sāpy arcayantyanudinaṃ gaganena gatvā siddhīśvaraṃ kamalajādiniṣevitaṃ tam |
svapne hareṇa gaditaṃ girijāśrame 'tra padmāvatī niyamajapyaparāvatasthe || 182 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 4

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: