Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 1

pātu vastāṇḍavoḍḍīnagaṇḍasindūramaṇḍanaḥ |
vāntābhipītapratyūhapratāpa iva vighnajit || 1 ||
[Analyze grammar]

evaṃ tasminnṛṣabhake parvate tasya tiṣṭhataḥ |
naravāhanadattasya sabhāryasya samantriṇaḥ || 2 ||
[Analyze grammar]

prāpya vidyādharādhīśacakravartiśriyaṃ parām |
bhuñjānasyāyayau puṣṇansukhāni madhurekadā || 3 ||
[Analyze grammar]

prasasāda cirāccāru candrikā mṛgalakṣmaṇaḥ |
navīnaśādvalāśliṣṭā sasvedābhūdvasuṃdharāḥ || 4 ||
[Analyze grammar]

āsannāliṅgyamānāś ca muhurmalayamārutaiḥ |
kampākulāḥ kaṇṭakitāḥ sarasā vānarājayaḥ || 5 ||
[Analyze grammar]

puṣpacāpapratīhāraścūtayaṣṭiṃ bilokayan |
kvaṇanmānavatīmānaṃ niṣiṣedheva kokilaḥ || 6 ||
[Analyze grammar]

niṣpetuḥ pupavallībhyaḥ saśabdā bhṛṅgarājayaḥ |
māravīradhanurmuktā iva nārācapaṅktayaḥ || 7 ||
[Analyze grammar]

evaṃ madhupravṛttiṃ tāṃ tadā vīkṣya vyajijñapan |
naravāhanadattaṃ taṃ sacivā gomukhādayaḥ || 8 ||
[Analyze grammar]

deva paśyānya evāyaṃ jātaḥ puṣpamayo 'dhunā |
ṛṣabhādrirmadhūtphullakānanālīnirantaraḥ || 9 ||
[Analyze grammar]

anyonyaghaṭṭitaiḥ puṣpaiḥ kāṃsyatālavatīriva |
saṃgītā iva bhṛṅgīnāṃ virutair vātavepitāḥ || 10 ||
[Analyze grammar]

vasantasajjitodyānamanmathāsthānagāminīḥ |
vilokaya latā rājan parāgapaṭamālinīḥ || 11 ||
[Analyze grammar]

alimālāślathajyeyaṃ dṛśyatāṃ cūtamañjarī |
viśrāntasya jagajjitvā kāmasyeva dhanurlatā || 12 ||
[Analyze grammar]

tad atra rucirodyāne deva mandākinītaṭe |
madhūtsavamimaṃ tāvadehi gatvopabhuñjmahe || 13 ||
[Analyze grammar]

ity uktaḥ sacivaiḥ so 'tha sāvarodhavadhūjanaḥ |
naravāhanadattas tadyayau mandākinītaṭam || 14 ||
[Analyze grammar]

tatra cikrīḍa codyāne nānāvihaganādite |
elālavaṅgabakulāśokamandāramaṇḍite || 15 ||
[Analyze grammar]

upaviṣṭaś ca vipule candrakāntaśilātale |
pārśve kṛtvā mahādevīṃ vāme madanamañcukām || 16 ||
[Analyze grammar]

anyāvarodhasahitastaistair vidyādhareśvaraiḥ |
caṇḍasiṃhāmitagatipramukhaiḥ parivāritaḥ || 17 ||
[Analyze grammar]

āpānaṃ sevamāno 'tra tās tāḥ kurvan kathās tathā |
vicārya tam ṛtuṃ samrāṭ sacivān svān uvāca saḥ || 18 ||
[Analyze grammar]

sukhasparśo mṛdurvāto dakṣiṇo vimalā diśaḥ |
puṣpitāni sugandhīni kānanāni pade pade || 19 ||
[Analyze grammar]

madhurāḥ kokilālāpāḥ pānalīlāsukhāni ca |
sukhaṃ kiṃ na madhau preyoviyogastvatra duḥsahaḥ || 20 ||
[Analyze grammar]

anyasyāstāṃ tiraścām apy atra kaṣṭā viyogitā |
tathā ca virahaklāntāmetāṃ paśyata kokilām || 21 ||
[Analyze grammar]

eṣā hi naṣṭamanviṣya kūjantī suciraṃ priyam |
aprāpya taṃ sthitā cūte mṛtevālīya niḥsvanā || 22 ||
[Analyze grammar]

ity uktavantaṃ samrājaṃ mantrī taṃ gomukho 'bravīt |
satyaṃ kāle 'tra viraho duḥsahaḥ sarvadehinām || 23 ||
[Analyze grammar]

tathāhi deva śrāvasyāṃ yadvṛttaṃ vacmi tac chṛṇu |
tatraiko rājaputro 'bhūdgrāmabhugrājasevakaḥ || 24 ||
[Analyze grammar]

śūrasenābhidhānasya tasya mālavadeśajā |
anurūpā suṣeṇeti bhāryābhūjjīvitādhikā || 25 ||
[Analyze grammar]

sa jātu bhūpenāhūtaḥ kaṭakaṃ gantum udyataḥ |
śūraseno 'nurāgiṇyā jagade bhāryayā tayā || 26 ||
[Analyze grammar]

āryaputra na muktvā mām ekakāṃ gantum arhasi |
nahi śakṣyāmy ahaṃ sthātuṃ kṣaṇam atra tvayā vinā || 27 ||
[Analyze grammar]

evaṃ tayoktaḥ priyayā śūraseno jagāda tām |
rājāhūto na gacchāmi kathaṃ tanvi na vetsi kim || 28 ||
[Analyze grammar]

rājaputraḥ parāyattavṛttirasmi hi sevakaḥ |
tac chrutvā sāśrunayanā sā bhāryā tam abhāṣata || 29 ||
[Analyze grammar]

gantavyaṃ yadyavaśyaṃ te satsahiṣye kathaṃcana |
dinam apy anatikrāmannupaiṣyasi madhau yadi || 30 ||
[Analyze grammar]

śrutvaitatso 'py avādīttāmantato niścitaṃ priye |
tyaktvāpi kāryameṣyāmi caitrasya prathame 'hani || 31 ||
[Analyze grammar]

ity uktavān katham api priyayānumatas tayā |
rājñaḥ samīpaṃ kaṭakaṃ śūraseno jagāma saḥ || 32 ||
[Analyze grammar]

tadbhāryāpyāśayā tasthau gaṇayantī dināni sā |
tadāgamāvadhimadhuprārambhadivasekṣiṇī || 33 ||
[Analyze grammar]

gateṣv atha dineṣvāgātsa madhūtsavavāsaraḥ |
manmathāhvānamantrābhavilasatkokiladhvaniḥ || 34 ||
[Analyze grammar]

śuśruve kusumāmodamādyanmadhukarāravaḥ |
kāmenāropyamāṇasya kārmukasyeva niḥsvanaḥ || 35 ||
[Analyze grammar]

so 'yaṃ madhūtsavaḥ prāpto dhruvamadyaiṣyati priyaḥ |
iti tasmindine tasya śūrasenasya sā vadhūḥ || 36 ||
[Analyze grammar]

vicintya vihitasnānā suṣeṇābhyarcitasmarā |
udvīkṣyamāṇā tanmārgaṃ tasthau racitamaṇḍanā || 37 ||
[Analyze grammar]

dinātyaye 'pi na yadā sa tasyāḥ patirāyayau |
tadā sā niśi nair āśyavidhurā samacintayat || 38 ||
[Analyze grammar]

mṛtyoḥ kālo 'yam āyāto na tvāyātaḥ patiḥ sa me |
parasevaikasaktānāṃ ko hi sneho nije jane || 39 ||
[Analyze grammar]

ityevaṃ cintayantyāś ca tasyāstadgatacetasaḥ |
niryayuḥ smaradāvāgnidahyamānā ivāsavaḥ || 40 ||
[Analyze grammar]

tāvac ca bhūpātkatham apy ātmānaṃ pratimocya saḥ |
śūraseno 'natikrāmandinaṃ taddayitotsukaḥ || 41 ||
[Analyze grammar]

āruhya karabhaśreṣṭhamullaṅghyādhvānamāyatam |
āgataḥ paścime yāme rātreḥ prāpa nijaṃ gṛham || 42 ||
[Analyze grammar]

tatrāpaśyadgataprāṇāṃ priyāṃ tāṃ kṛtamaṇḍanām |
latāmutphullakusumāṃ vātenonmūlitāmiva || 43 ||
[Analyze grammar]

dṛṣṭvaiva vihvalasyaitāṃ kurvato 'ṅke viniryayuḥ |
pralāpaiḥ saha tasyāpi prāṇā virahiṇaḥ kṣaṇāt || 44 ||
[Analyze grammar]

tathā vipannau dṛṣṭvā tau daṃpatī kuladevatā |
kṛpayā jīvayām āsa devī caṇḍī varapradā || 45 ||
[Analyze grammar]

tataḥ pratyāgataprāṇau tataḥ prabhṛti tāvubhau |
dṛṣṭānurāgāv anyonyam aviyuktau babhūvatuḥ || 46 ||
[Analyze grammar]

itthaṃ vasantasamaye malayānilavījitaḥ |
keṣāṃ na dehināṃ deva duḥsaho virahānalaḥ || 47 ||
[Analyze grammar]

ityevaṃ gomukhenokte tad eva kila bhāvayan |
naravāhanadatto 'bhūt so 'kasmād vimanā iva || 48 ||
[Analyze grammar]

mahātmanāṃ vinā hetorduḥsthitaḥ susthito 'pi vā |
sūcayantyantarātmā hi puro bhāvi śubhāśubham || 49 ||
[Analyze grammar]

tato dine hy avasite samrāṭ saṃdhyām upāsya saḥ |
vāsaveśmani viśrāntaḥ praviśya śayanīyake || 50 ||
[Analyze grammar]

svapne niśavasāne svaṃ pitaraṃ kṛṣṇayā striyā |
ākṛṣya dakṣiṇāmāśāṃ nīyamānamavaikṣata || 51 ||
[Analyze grammar]

taddṛṣṭvaiva prabuddhaḥ saṃstātasyāniṣṭaśaṅkayā |
dhyātām upasthitāṃ vidyāṃ prajñaptiṃ nāma pṛṣṭavān || 52 ||
[Analyze grammar]

brūhi tātasya vṛttānto vatsarājasya ko mama |
tannimittaṃ hi duḥsvapnadarśanādasmi śaṅkitaḥ || 53 ||
[Analyze grammar]

ity uktā tena vidyā sā rūpiṇī tam abhāṣata |
śṛṇu yadvatsarājasya vṛttaṃ deva pitustava || 54 ||
[Analyze grammar]

sa kauśāmbīsthito 'kasmādujjayinyāḥ samāgatāt |
dūtāccaṇḍamahāsenaṃ vipannamaśṛṇonnṛpam || 55 ||
[Analyze grammar]

tasyāṅgāravatīṃ devīṃ kṛtānugamanāṃ tathā |
tasmādeva sa śuśrāva mohādbhūmau papāta ca || 56 ||
[Analyze grammar]

labdhasaṃjñaś ciraṃ caitau samaṃ vāsavadattayā |
devyā śuśoca śvaśurau svargatau saparicchadaḥ || 57 ||
[Analyze grammar]

bhaṅgure 'smin bhave kasya sthiratā sa ca bhūpatiḥ |
aśocyo yasya jāmātā bhavān gopālakaḥ sutaḥ || 58 ||
[Analyze grammar]

naravāhanadattaś ca dauhitra iti mantribhiḥ |
prabodhyotthāpitaḥ so 'tha dadau śvaśurayor jalam || 59 ||
[Analyze grammar]

tataḥ śvaśūryaṃ śokārtaṃ snehāt pārśvasthitaṃ tadā |
gopālakaṃ sa vatseśo vāṣpakaṇṭho 'bhyabhāṣata || 60 ||
[Analyze grammar]

uttiṣṭhojjayinīṃ gaccha rājyaṃ pālaya paitṛkam |
pratīkṣante prajā hi tvāmiti dūtamukhāc chrutam || 61 ||
[Analyze grammar]

tac chrutvā sa rudanvatsarājaṃ gopālako 'bravīt |
na deva gantuṃ śaknomi tyaktvā tvāṃ bhaginīṃ tathā || 62 ||
[Analyze grammar]

na cotsahe tātaśūnyāṃ svapurīṃ draṣṭum apy aham |
tatpālako 'nujo me 'tra rājāstu madanujñayā || 63 ||
[Analyze grammar]

evaṃ vadanyadā naicchadrājyaṃ gopālakastadā |
senāpatiṃ rumaṇvantaṃ visṛjyojjayinīṃ purīm || 64 ||
[Analyze grammar]

vatseśvaraḥ kaniṣṭhaṃ taṃ śvaśuryaṃ pālakābhidham |
dattābhyanujñaṃ jyeṣṭhena tasyāṃ rājye bhyaṣecayat || 65 ||
[Analyze grammar]

ālokya cāsthiraṃ sarvaṃ virakto viṣayeṣu saḥ |
yaugandharāyaṇādibhyaḥ sacivebhyo 'bravīdidam || 66 ||
[Analyze grammar]

asāre 'smin bhave tāvadbhāvāḥ paryantanīrasāḥ |
kṛtaṃ ca rājyamasmābhir bhuktā bhogā jitā dviṣaḥ || 67 ||
[Analyze grammar]

vidyādharādhirājatvaṃ prāpto dṛṣṭaḥ sutas tathā |
idānīṃ ca vayo 'tītamasmākaṃ bāndhavaiḥ saha || 68 ||
[Analyze grammar]

mṛtyave dātumāttāś ca keśeṣu jarasā vayam |
klībarājyamivākrāntaṃ śarīraṃ valibhiś ca naḥ || 69 ||
[Analyze grammar]

tasmātkālaṃjaragirau gatvā dehamaśāśvatam |
tyaktvemaṃ sādhayāmyatra yathoktaṃ śāśvataṃ padam || 70 ||
[Analyze grammar]

ity uktāstena sacivā rājñā sarve vicārya tat |
devī vāsavadattā ca samacittāstamabruvan || 71 ||
[Analyze grammar]

yathābhir ucitaṃ deva bhavatastvatprasādataḥ |
vayam apy upayāsyāmaḥ paratrāpyuttamāṃ gatim || 72 ||
[Analyze grammar]

ity ātmatulyair uktas taiḥ sa rājā kṛtaniścayaḥ |
gopālakaṃ taṃ tatrasthaṃ śvaśuryaṃ dhuryam abhyadhāt || 73 ||
[Analyze grammar]

naravāhanadattaś ca tvaṃ ca tulyau sutau mama |
tadetāṃ rakṣa kauśāmbīṃ rājya tubhyaṃ mayārpitam || 74 ||
[Analyze grammar]

evaṃ vatseśvareṇoktastaṃ sa gopālako 'bravīt |
yuṣmākaṃ yā gatiḥ sā me nāhaṃ vastyaktumutsahe || 75 ||
[Analyze grammar]

etadevānubandhena sa jalpansvasṛvatsalaḥ |
vatsarājena jagade kopaṃ kṛtvaiva kṛtrimam || 76 ||
[Analyze grammar]

adyaiva tvamanāyatto jāto mithyānuvṛtta me |
khapadāc cyavamānasya kasyājñāṃ ko hi manyate || 77 ||
[Analyze grammar]

ity ukto 'vāṅmukho rājñā rūkṣaṃ gopālako rudan |
vanāya kṛtabuddhiḥ sansaṃpratyatra nyavartata || 78 ||
[Analyze grammar]

tato rājā gajārūḍho devyāvāsavadattayā |
padāvatyā ca sahitaḥ sa pratasthe samantrikaḥ || 79 ||
[Analyze grammar]

kauśāmbyā nirgataṃ tasyāḥ sākrandāḥ sāśrudurdināḥ |
sayoṣidbālavṛddhāś ca paurāstamanu niryayuḥ || 80 ||
[Analyze grammar]

gopālako vaḥ pāteti tānāśvāsya kathaṃcana |
nivartya ca sa vatseśaḥ prāyātkālaṃjaraṃ girim || 81 ||
[Analyze grammar]

prāpya taṃ ca samāruhya praṇamya ca vṛṣadhvajam |
sarvakālapriyāṃ vīṇāṃ kṛtvā ghoṣavatīṃ kare || 82 ||
[Analyze grammar]

pārśvagābhyāṃ sa devībhyāmanvito mantribhiḥ saha |
yaugandharāyaṇādyaistaiḥ patito 'bhūtprapātataḥ || 83 ||
[Analyze grammar]

patanneva vimānena bhāsvareṇa sa bhūpatiḥ |
āgatenānugaiḥ sārdhaṃ dyotamāno divaṃ gataḥ || 84 ||
[Analyze grammar]

etadvidyāmukhāc chrutvā hā tātetyabhidhāya saḥ |
naravāhanadatto 'tra papāta bhuvi mūrcchitaḥ || 85 ||
[Analyze grammar]

labdhasaṃjñaś ca pitaraṃ mātaraṃ pitṛmantriṇaḥ |
anvaśocannijāmātyaiḥ pramītapitṛkaiḥ saha || 86 ||
[Analyze grammar]

svarūpajño 'pi saṃsārasyaitasya kṣaṇabhaṅginaḥ |
indrajālopamānasya kathaṃ devi vimuhyasi || 87 ||
[Analyze grammar]

anuśocasi cāśocyān kṛtakṛtyān pitṝn katham |
yeṣāṃ vidyādharendraikacakravartī bhavān sutaḥ || 88 ||
[Analyze grammar]

iti vidyādharādhīśair dhanavatyā ca bodhitaḥ |
sa pitṛbhyo jalaṃ dattvā vidyāṃ papraccha tāṃ punaḥ || 89 ||
[Analyze grammar]

mātulo me sa gopālaḥ kvāste kimakaroditi |
tato vidyāpi sā bhūyaḥ samrājaṃ tam abhāṣata || 90 ||
[Analyze grammar]

gate mahāpathagiriṃ vatsarāje 'nuśocya tam |
bhaginīṃ cādhruvaṃ matvā sarvaṃ sthitvā bahiḥ puraḥ || 91 ||
[Analyze grammar]

ujjayinyāstamānāyya bhrātaraṃ pālakaṃ ca saḥ |
prādādgopālakastasmai kauśāmbīrājyam apy adaḥ || 92 ||
[Analyze grammar]

rājyadvayasthe tasmiṃś ca so 'nuje 'tha tapovanam |
vair āgyeṇāsitagiriṃ prayātaḥ kaśyapāśramam || 93 ||
[Analyze grammar]

tatra valkalamādāya tapasyanmunimadhyagaḥ |
mātulastiṣṭhati sa te deva gopālako 'dhunā || 94 ||
[Analyze grammar]

śrutvaitaddraṣṭumutkastaṃ mātulaṃ saparicchadaḥ |
naravāhanadatto 'gādvimānenāsitācalam || 95 ||
[Analyze grammar]

tatrāvatīrya gaganādvṛto vidyādhareśvaraiḥ |
apaśyadāśramapadaṃ sa muneḥ kaśyapasya tat || 96 ||
[Analyze grammar]

saprekṣitamivānekakṛṣṇasāramṛgabhramaiḥ |
sasvāgatācāram iva kvaṇitena patattriṇām || 97 ||
[Analyze grammar]

juhvatām agnihotrāṇi dhūmarājisamudgamaiḥ |
pradarśayadivārohamārgaṃ divi tapasvinām || 98 ||
[Analyze grammar]

bahubhūdharanāgendramāśritaṃ kapilotkaraiḥ |
apūrvam iva pātālamūrdhvavarti vitāmasam || 99 ||
[Analyze grammar]

tatra madhye jaṭālaṃ taṃ taruvalkalavāsasam |
mūrtaṃ śamamivādrākṣīnmātulaṃ munibhir vṛtam || 100 ||
[Analyze grammar]

so 'pi gopālako dṛṣṭvā bhāgineyam upāgatam |
utthāyāśliṣya cāṅge taṃ cakārodaśrulocanaḥ || 101 ||
[Analyze grammar]

athobhau tau navībhūtaśokau bandhūnaśocatām |
svajanālokavāteddho duḥkhāgniḥ kaṃ na tāpayet || 102 ||
[Analyze grammar]

tadduḥkhadarśanārteṣu tiryakṣvapyatra tau tataḥ |
upetyāśvāsayāmāsurmunayaḥ kaśyapādayaḥ || 103 ||
[Analyze grammar]

atha tasminnahani gate prātargopālakaṃ sa taṃ samrāṭ |
ehi madaiśvarye tvaṃ nivasetyabhyarthayāmāsa || 104 ||
[Analyze grammar]

gopālako 'pi tam uvāca sa kiṃ na vatsa paryāptam evamamunā tava darśanena |
snehas tavāsti mayi cet tad ihaiva varṣākālaṃ samāgatam imaṃ nivasāśrame tvam || 105 ||
[Analyze grammar]

iti naravāhanadattas tenokto mātulena tatkālam |
sāricchadaḥ sa tasminnasitagirau kaśyapāśrame tasthau || 106 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 1

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: