Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 11

tato gatvā punas tasya nikaṭaṃ śiṃśapātaroḥ |
sa trivikramaseno 'tra śmaśānaṃ niśi bhūpatiḥ || 1 ||
[Analyze grammar]

labdhvā muktāttahāsaṃ taṃ vetālaṃ nṛśarīragam |
niḥkampaḥ skandham āropya tūṣṇīm udacalat tataḥ || 2 ||
[Analyze grammar]

calantaṃ ca tam aṃsastho vetālaḥ so 'bravīt punaḥ |
rājan kubhikṣor etasya kṛte ko 'yaṃ tava śramaḥ || 3 ||
[Analyze grammar]

āyāse niṣphale 'muṣmin viveko bata nāsti te |
tad imāṃ śṛṇu mattas tvaṃ kathāṃ pathi vinodinīm || 4 ||
[Analyze grammar]

asti śobhāvatī nāma satyākhyā nagarī bhuvi |
tasyāṃ ca śūdrakākhyo 'bhūd bhūpatiḥ prājyavikramaḥ || 5 ||
[Analyze grammar]

yasya jajvāla jayinaḥ pratāpajvalano niśam |
bandīkṛtārilalanādhūtacāmaramārutaiḥ || 6 ||
[Analyze grammar]

aluptadharmacaraṇasphītā manthe vasuṃdharā |
rājñi yasmin visasmāra rāmādīn api bhūpatīn || 7 ||
[Analyze grammar]

taṃ kadācin mahīpālaṃ priyaśūram upāyayau |
sevārthaṃ mālavād eko namnā vīravaro dvijaḥ || 8 ||
[Analyze grammar]

yasya dharmavatī nāma bhāryā satvavaraḥ sutaḥ |
kanyā vīravatī ceti trayaṃ gṛhaparicchadaḥ || 9 ||
[Analyze grammar]

sevāparicchadaś cānyat trayaṃ kaṭyāṃ kṛpāṇikā |
kare karatalaikatra cāru carma paratra ca || 10 ||
[Analyze grammar]

tāvanmātraparīvāro dīnāraśatapañcakam |
pratyahaṃ prārthayāmāsa rājñas tasmāt sa vṛttaye || 11 ||
[Analyze grammar]

rājāpi sa tam ākārasūcitodārapauruṣam |
vīkṣya tasmai dadau vṛttiṃ sūdrakas tāṃ yathepsitām || 12 ||
[Analyze grammar]

alpe parikare 'py ebhir iyadbhiḥ svarṇarūpakaiḥ |
kim eṣa vyasanaṃ puṣṇāty atha kaṃcana sadvyayam || 13 ||
[Analyze grammar]

ity anveṣṭuṃ samācāraṃ kautukāt sa mahīpatiḥ |
pracchannān sthāpayāmāsa cārānasyātra pṛṣṭhataḥ || 14 ||
[Analyze grammar]

sa ca vīravaraḥ prātaḥ kṛtvā bhūpasya darśanam |
sthitvā ca tasyā madhyāhnaṃ siṃhadvāre dhṛtāyudhaḥ || 15 ||
[Analyze grammar]

gatvā svavṛttilabdhānāṃ dīnārāṇāṃ śataṃ gṛhe |
bhojanārthaṃ svabhāryāyā haste prādāt kilānvaham || 16 ||
[Analyze grammar]

vastrāṅgarāgatāmbūlaṃ krīṇāti sma śatena ca |
śataṃ snātvā ca pūjārthaṃ vyadhād viṣṇoḥ śivasya ca || 17 ||
[Analyze grammar]

viprebhyaḥ kṛpaṇebhyaś ca dadau dānaṃ śatadvayam |
evaṃ vibheje pañcāpi tāni nityaṃ śatāny asau || 18 ||
[Analyze grammar]

tataḥ kṛtvāgnikāryādi bhūktvā gatvaikako niśi |
siṃhadvāre punas tasthau pāṇau karatalāṃ dadhat || 19 ||
[Analyze grammar]

etāṃ satatacaryāṃ ca tasya vīravarasya saḥ |
rājā cāramukhāc chrutvā tutoṣa hṛdi śudrakaḥ || 20 ||
[Analyze grammar]

nivārayāmāsa ca tāṃś cārāṃs tasyānumārgagān |
mene viśeṣapūjārhaṃ puruṣātiśayaṃ ca tam || 21 ||
[Analyze grammar]

atha yāteṣu divaseṣv avahelāvalaṅghite |
grīṣme vīravareṇātra supracaṇḍārkatejasi || 22 ||
[Analyze grammar]

tadīrṣyāta ivodbhūtavidyutkaratalāṃ dadhat |
dhārāprahārī ninadann ājagāma ghanāgamaḥ || 23 ||
[Analyze grammar]

tadā ca ghora meghaughe pravarṣati divāniśam |
siṃhadvāre tathaivāsīt so 'tra vīravaro 'calaḥ || 24 ||
[Analyze grammar]

taṃ ca dṛṣṭvā divā rājā prāsādāgrāt sa śūdrakaḥ |
niśi bhūyas tadārohaj jijñāsus tasya tāṃ sthitim || 25 ||
[Analyze grammar]

jagāda ca tataḥ ko nu siṃhadvāre sthito 'tra bhoḥ |
tac chrutvāhaṃ sthito 'treti so 'pi vīravaro 'bravīt || 26 ||
[Analyze grammar]

aho sudṛḍhasattvo 'yaṃ bhakto vīravaro mayi |
tad eṣa prāpaṇīyo me 'vaśyam eva mahat padam || 27 ||
[Analyze grammar]

iti saṃcintya nṛpatiḥ prāsādād avatīrya saḥ |
śūdrakaḥ śayanaṃ bheje praviśyāntaḥpuraṃ tataḥ || 28 ||
[Analyze grammar]

anyedyuś ca bhṛśaṃ meghe dhārāsāreṇa varṣati |
pradoṣe guptabhavane kāle tamasi jṛmbhite || 29 ||
[Analyze grammar]

punaḥ sa rājā jijñāsuḥ prāsādam adhiruhya tam |
siṃhadvāre sthitaḥ ko 'trety ekākī prāha taṃ sphuṭam || 30 ||
[Analyze grammar]

ahaṃ sthita iti prokte punar vīravareṇa ca |
yāvad vismayate so 'tra rājā taddhairyadarśanāt || 31 ||
[Analyze grammar]

tāvad vidūre śuśrāva sahasā rudatīṃ striyam |
viṣādavikalām ekāṃ pralāpakaruṇasvanam || 32 ||
[Analyze grammar]

na me rāṣṭre parābhūto na daridro na duḥkhitaḥ |
kaś cid asti tad eṣā kā rodity ekākinī niśi || 33 ||
[Analyze grammar]

iti cācintayac chrutvā sa jātakaruṇo nṛpaḥ |
ādideśa ca taṃ vīravaram ekam adhaḥ sthitam || 34 ||
[Analyze grammar]

bho vīravara śṛṇv eṣā dūre strī kāpi roditi |
kāsau roditi kiṃ ceti tvayā gatvā nirūpyatām || 35 ||
[Analyze grammar]

tac chrutvā sa tathety uktvā gantuṃ vīravaras tataḥ |
prāvartata nibaddhāsidhenuḥ karatalākaraḥ || 36 ||
[Analyze grammar]

na ca meghāndhakāraṃ taj jvaladvidyudvilocanam |
sthūladhārāśilāvārṣi rakṣorūpam ajīgaṇat || 37 ||
[Analyze grammar]

prasthitaṃ vīkṣya tādṛśyāṃ tasyāṃ rātrau tam ekakam |
karuṇākautukāviṣṭo rājā prāsādapṛṣṭhataḥ || 38 ||
[Analyze grammar]

āvatīrya gṛhītāsir ekākī tasya pṛṣṭhataḥ |
so 'pi pratasthe tatraiva śudrako 'nupalakṣitaḥ || 39 ||
[Analyze grammar]

sa ca vīravaro gatvā ruditānusṛtikriyaḥ |
bahirnagaryāḥ prāpaikaṃ saras tatra dadarśa ca || 40 ||
[Analyze grammar]

hā śūra hā kṛpālo hā tyāgiñ śūnyā tvayā katham |
vatsyāmītyādi rudatīṃ tāṃ striyaṃ vārimadhyagām || 41 ||
[Analyze grammar]

kā tvaṃ rodiṣi kiṃ caivam ity anvakprāptabhūpatiḥ |
papraccha tāṃ ca sāścaryas tataḥ sāpy evam abhyadhāt || 42 ||
[Analyze grammar]

bho vīravara jānīhi vatsa māṃ pṛthivīm imām |
tasyā mamādhunā rājā śūdrako dhārmikaḥ patiḥ || 43 ||
[Analyze grammar]

tṛtīye ca dine tasya rājño mṛtyur bhaviṣyati |
tādṛśaṃ ca patiṃ prāpsyāmy aham anyaṃ nṛpaṃ kutaḥ || 44 ||
[Analyze grammar]

atas tam anuśocāmi duḥkhitātmānam eva ca |
etac chrutvā sa tāṃ trasta iva vīravaro 'bravīt || 45 ||
[Analyze grammar]

he devi kac cid apy asti ko 'py upāyaḥ sa tādṛśaḥ |
yenāsya na bhavenmṛtyur jagadrakṣāmaṇeḥ prabhoḥ || 46 ||
[Analyze grammar]

iti tad vacanaṃ śrutvā sā jagāda vasuṃdharā |
eko 'sty upāyas taṃ caikaḥ kartuṃ śakto bhavān iti || 47 ||
[Analyze grammar]

tato vīravaro 'vādīt tarhi devi vada drutam |
yāvat tat sādhayāmy āśu ko 'rthaḥ prāṇair mamānyathā || 48 ||
[Analyze grammar]

tac chrutvovāca vasudhā viraḥ ko 'nyas tvayā samaḥ |
svāmibhaktas tad etasya śarmopāyam imaṃ śṛṇu || 49 ||
[Analyze grammar]

rājñā kṛtapratiṣṭāsti yaiṣā rājakulāntike |
uttamā caṇḍikā devī sāṃnidhyotkarṣaśālinī || 50 ||
[Analyze grammar]

tasyai sattvavaraṃ putram upahārīkaroṣi cet |
tan naiṣa rājā mriyate jīvaty anyat samāśatam || 51 ||
[Analyze grammar]

adyaiva caitad bhavatā kṛtaṃ ced asti tac chivam |
anyathāsya tṛtīye 'hni prāpte nāsty eva jīvitam || 52 ||
[Analyze grammar]

ity uktaḥ sa tayā pṛthvyā vīro vīravaras tadā |
yāmi devi karomy etad adhunaivety abhāṣata || 53 ||
[Analyze grammar]

tato bhadraṃ tavety uktvā vasudhā sā tirodadhe |
tac ca sarvaṃ sa śuśrāva guptam anvaksthito nṛpaḥ || 54 ||
[Analyze grammar]

tataś ca gūḍhe jijñāsau tasmin rājñy anugacchati |
śūdrake tvaritaṃ gehaṃ niśi vīravaro yayau || 55 ||
[Analyze grammar]

tatra putropahāro 'sya rājārthe dharayā yathā |
uktas tathābravīt patnyai dharmavatyai vibodhya saḥ || 56 ||
[Analyze grammar]

tac chrutvā sā tam āha sma nātha kāryaṃ śivaṃ prabhoḥ |
tatprabodhya sutasyāsya śiśor vaktu bhavān iti || 57 ||
[Analyze grammar]

tataḥ prabodhya suptaṃ taṃ bālaṃ sattvavaraṃ sutam |
ākhyāya taṃ ca vṛttāntam evaṃ vīravaro 'bravīt || 58 ||
[Analyze grammar]

tat putra caṇḍikādevyā upahārīkṛte tvayi |
rājā jīvaty asau no cet tṛtīye 'hni vipadyate || 59 ||
[Analyze grammar]

etac chrutvaiva bālo 'pi yathārthaṃ nāma darśayan |
aklībacittaḥ pitaraṃ taṃ sa sattvavaro 'bravīt || 60 ||
[Analyze grammar]

kṛtārtho 'haṃ mama prāṇai rājā cet tāta jīvati |
bhuktasya hi tadannasya dattā syān niṣkṛtir mayā || 61 ||
[Analyze grammar]

tatkiṃ vilambyate nītvā bhagavatyāḥ puro 'dhunā |
upahārīkurudhvaṃ mām astu śāntir mayā prabhoḥ || 62 ||
[Analyze grammar]

iti sattvavareṇokte tena vīravaro 'tra saḥ |
sādhu satyaṃ prasūto 'si mattaḥ putrety abhāṣata || 63 ||
[Analyze grammar]

etat so 'nvāgato rājā sarvaṃ śrutvā bahiḥ sthitaḥ |
aha eṣāṃ samaṃ sattvaṃ sarveṣām ity acintayat || 64 ||
[Analyze grammar]

tato vīravaraḥ skandhe kṛtvā sattvavaraṃ sutam |
bharyā dharmavatī cāsya kanyāṃ vīravatīm api || 65 ||
[Analyze grammar]

ubhau tau yayatus tasyāṃ rātrau tac caṇḍikāgṛham |
rājāpi śūdrakaś channaḥ pṛṣṭataḥ sa tayor yayau || 66 ||
[Analyze grammar]

tatra devyāḥ puraḥ skandhāt so 'tha pitrāvatāritaḥ |
devīṃ sattvavaro natvā dhairyarāśir vyajijñapat || 67 ||
[Analyze grammar]

mama mūrdhopahāreṇa rājā jīvatu śudrakaḥ |
anyad varṣaśataṃ devi kuryād rājyam akaṇṭakam || 68 ||
[Analyze grammar]

evam uktavatas tasya sādhu sādhv ity udīrya saḥ |
sūnoḥ sattvavarasyātha kṛṣṭvā karatalāṃ śiśoḥ || 69 ||
[Analyze grammar]

chittvā śiraś caṇḍikāyai devyai vīravaro dadau |
matputreṇopahāreṇa rājā jīvatv iti bruvan || 70 ||
[Analyze grammar]

sādhu kaḥ svāmibhakto 'nyaḥ samo vīravara tvayā |
yenaivam ekasatputraprāṇavyayavidhāyinā || 71 ||
[Analyze grammar]

datto jīvaś ca rājyaṃ ca śudrakasyāsya bhūpateḥ |
ity antarikṣād udagāt tatkṣaṇaṃ tatra bhāratī || 72 ||
[Analyze grammar]

tac ca sarvaṃ nṛpe tasmiṃś channe śṛṇvati pasyati |
kanyā vīravatī sā tu bālā vīravarātmajā || 73 ||
[Analyze grammar]

upetyāśliṣya mūrdhāṇaṃ tasya bhrātur hatasya tam |
vilapanty uruśokāndhā hṛtsphoṭena vyapadyata || 74 ||
[Analyze grammar]

tato vīravaraṃ bhāryā dharmavaty evam abravīt |
rājñas tāvat kṛtaṃ śreyas tad idānīṃ vadāmi te || 75 ||
[Analyze grammar]

nirjñānā yatra bālāpi bhrātṛśokād iyaṃ mṛtā |
naṣṭe 'patyadvaye 'py asmiṃs tatra kiṃ jīvitena me || 76 ||
[Analyze grammar]

prāg eva rājñaḥ śreyorthaṃ mūḍhayā svaśiro mayā |
devyai nopahṛtaṃ tasmād dehy anujñāṃ mamādhunā || 77 ||
[Analyze grammar]

praviṣamy analaṃ tāvad āttāpatyakalevarā |
ityāgrahād vadantīṃ tāṃ so 'tha vīravaro 'bravīt || 78 ||
[Analyze grammar]

evaṃ kuruṣva bhadraṃ te kā hi saṃprati te ratiḥ |
apatyaduḥkhaikamaye jīvitavye manasvini || 79 ||
[Analyze grammar]

kiṃ na datto mayaivātmety eṣā mā bhūc ca te vyathā |
dadyāṃ kiṃ nāham ātmānam anyasādhyaṃ bhaved yadi || 80 ||
[Analyze grammar]

tat pratīkṣasva yāvat te citām atra karomy aham |
amībhir dārubhir devīkṣetranirmāṇasaṃbhṛtaiḥ || 81 ||
[Analyze grammar]

ity uktvā dārubhis taiḥ sa kṛtvā vīravaraś citām |
dīpāgre jvālayāmāsa nyastāpatyaśavadvayām || 82 ||
[Analyze grammar]

tato dharmavatī patnī patitvā sāsya pādayoḥ |
praṇamya devīṃ caṇḍīṃ tāṃ vyajijñapad apāṃsulā || 83 ||
[Analyze grammar]

janmāntare 'py ayaṃ bhūyād āryaputraḥ patir mama |
etat prabhos tu rājño 'stu maddehenāmunā śivam || 84 ||
[Analyze grammar]

ity udīryaiva sā sādhvī tasminn ambhovahelayā |
jvālākalāpajaṭile nipapāta citānale || 85 ||
[Analyze grammar]

tataś ca cintayāmāsa vīro vīravaro 'tra saḥ |
niṣpannaṃ rājakāryaṃ me vāg divyā hy udgatā yathā || 86 ||
[Analyze grammar]

bhuktasya cānnapiṇḍasya jāto 'ham anṛṇaḥ prabhoḥ |
tad idānīṃ mamaikasya keyaṃ jīvitagṛdhnutā || 87 ||
[Analyze grammar]

bharaṇīyaṃ priyaṃ kṛtsnaṃ vyayīkṛtya kuṭumbakam |
jīvayann ekam ātmānaṃ mādṛśaḥ ko hi śobhate || 88 ||
[Analyze grammar]

tat kim ātmopahāreṇāpy etāṃ prīṇāmi nāmbikām |
ity ālocya sa devīṃ tāṃ stutyā prāg upatasthivān || 89 ||
[Analyze grammar]

jaya mahiṣāsuramāriṇi dāriṇi rurudānavasya śūlakare |
jaya vibudhotsavakāriṇi dhāriṇi bhuvanatrayasya mātṛvare || 90 ||
[Analyze grammar]

jaya jagad arcitacaraṇe śaraṇe niḥśreyasasya bhaktānām |
jaya dhṛtabhāskarakiraṇe haraṇe duritāndhakāravṛndānām || 91 ||
[Analyze grammar]

jaya kāli jaya kapālini jaya kaṅkālini śive namas te 'stu |
śūdrakanṛpater adhunā prasīda manmastakopahāreṇa || 92 ||
[Analyze grammar]

ity upasthāya devyāṃ sa tasyāṃ vīravaraḥ punaḥ |
sadyaḥ karatalāghātenottamāṅgaṃ svamacchinat || 93 ||
[Analyze grammar]

tad ālokyākhilaṃ tatra channasthaḥ śudrako nṛpaḥ |
sākulaś ca saduḥkhaś ca sāścaryaś ca vyacintayat || 94 ||
[Analyze grammar]

aho kim apy anenaitad anyatrādṛṣṭam aśrutam |
sādhunā sakuṭumbena duḥkaraṃ matkṛte kṛtam || 95 ||
[Analyze grammar]

vicitre 'py atra saṃsāre dhīraḥ syādīdṛśaḥ kutaḥ |
akhyāpayan prabho arthe parokṣaṃ yo dadāty asūn || 96 ||
[Analyze grammar]

etasya copakārosya na kuryāṃ sadṛśaṃ yadi |
tan me kā prabhutā kiṃ ca jīvitavyaṃ paśor iva || 97 ||
[Analyze grammar]

iti saṃcintya nṛpatiḥ khaḍgam ākṛṣya kopataḥ |
upetya śūdrako devīṃ tāṃ pravīro vyajijñapat || 98 ||
[Analyze grammar]

satatānuprapannasya bhagavaty adhunāmunā |
mama mūrdhopahāreṇa suprītā kurv anugraham || 99 ||
[Analyze grammar]

ayaṃ vīravaro vipro nāmānuguṇaceṣṭitaḥ |
madartham ujjhitaprāṇaḥ sakuṭumbo 'pi jīvatu || 100 ||
[Analyze grammar]

ity udīryāsinā rājā śiraś chettuṃ sa śūdrakaḥ |
yāvat pravartate tāvad udabhūd bhāratī divaḥ || 101 ||
[Analyze grammar]

mā sāhasaṃ kṛthās tuṣṭā sattvenānena te hy aham |
pratyujjīvatu sāpatyadāro vīravaro dvijaḥ || 102 ||
[Analyze grammar]

ity uktvā vyaramad vāk sā sa cottasthau saputrakaḥ |
sākaṃ duhitrā patnyā ca jīvan vīravaro 'kṣataḥ || 103 ||
[Analyze grammar]

tad vilokyādbhutaṃ rājā channo bhūtvā punaś ca saḥ |
paśyann atṛptas tām āsīd dṛṣṭyā harṣāśrupūrṇayā || 104 ||
[Analyze grammar]

so 'pi vīravaro dṛṣṭvā suptotthita ivāśu tam |
putradāraṃ tathātmānam abhūd vibhrāntamānasaḥ || 105 ||
[Analyze grammar]

papraccha ca pṛthaṅ nāmagrāhaṃ dārasutān sa tān |
bhasmībhūtāḥ kathaṃ yūyaṃ jīvantaḥ puna utthitāḥ || 106 ||
[Analyze grammar]

mayāpi svaśiraś chinnaṃ jīvāmy eṣaś ca kiṃ nv idam |
kiṃ vibhramo 'yam āho svit suspaṣṭo devyanugrahaḥ || 107 ||
[Analyze grammar]

evaṃ vadan sa tair ūce dārāpatyair alakṣitaḥ |
devyanugraha evāyaṃ jīvāmo yad amī iti || 108 ||
[Analyze grammar]

tataḥ sa tat tathā matvā natvā vīravaro 'mbakām |
ādāya putradārāṃs tānsiddhakāryo gṛhaṃ yayau || 109 ||
[Analyze grammar]

tatra praveśya putraṃ taṃ bhāryāṃ duhitaraṃ ca tām |
siṃhadvāram agād rājño rātrau tasyāṃ sa pūrvavat || 110 ||
[Analyze grammar]

rājā sa śūdrako 'py etad dṛṣṭvā sarvam alakṣitaḥ |
gatvāruroha svāvāsaprāsādaṃ taṃ punas tadā || 111 ||
[Analyze grammar]

vyāharac ca sthitaḥ ko 'tra siṃhadvārīti pṛṣṭhataḥ |
tato vīravaro 'vādīt saiṣa tiṣṭhāmy ahaṃ prabho || 112 ||
[Analyze grammar]

devādeśād gataś cāham abhūvaṃ tāṃ striyaṃ prati |
rākṣasīva ca sā kvāpi dṛṣṭanaṣṭaiva me gatā || 113 ||
[Analyze grammar]

etac chrutvā vacas tasya rājā vīravarasya saḥ |
sutarāṃ vismayāviṣṭo dṛṣṭodanto vyacintayat || 114 ||
[Analyze grammar]

aho samudragambhīradhīracittā manasvinaḥ |
kṛtvāpy ananyasāmānyam ullekhaṃ nodgiranti ye || 115 ||
[Analyze grammar]

ity ādy ākalayaṃs tūṣṇīṃ prāsādād avaruhya saḥ |
praviśyāntaḥpuraṃ rājā rātriśeṣaṃ nināya tam || 116 ||
[Analyze grammar]

prātaś cāsthānasamaye darśanopagatasthite |
tasmin vīravare prītas tathā kṛtsnaṃ sa bhūpatiḥ || 117 ||
[Analyze grammar]

tadīyaṃ rātrivṛttāntaṃ mantribhyas tam avarṇayat |
yathā babhūvur āścaryamohitā iva te 'khilāḥ || 118 ||
[Analyze grammar]

dadau tasmai saputrāya prītyā vīravarāya ca |
lāṭadeśe tato rājyaṃ sa karṇāṭayute nṛpaḥ || 119 ||
[Analyze grammar]

tato 'tra tulyavibhavāv anyonyasyopakāriṇau |
āsātāṃ tau sukhaṃ vīravaraśūdrakabhūpatī || 120 ||
[Analyze grammar]

ity ākhyāya kathām etāṃ vetālo 'tyadbhutāṃ tadā |
taṃ trivikramasenaṃ sa rājānam avadat punaḥ || 121 ||
[Analyze grammar]

tad brūhi rājann eteṣu vīraḥ sarveṣu ko 'dhikaḥ |
pūrva eva sa śāpas te yadi jānan na vakṣyasi || 122 ||
[Analyze grammar]

etac chrutvā sa bhūpālo vetālaṃ pratyuvāca tam |
eteṣu śudrako rājā pravīraḥ so 'khileṣv iti || 123 ||
[Analyze grammar]

tato 'bravīt sa vetālo rājan vīravaro na kim |
so 'dhiko yasya tulyo 'syāṃ pṛthvyām eva na jāyate || 124 ||
[Analyze grammar]

tatpatnī nādhikā kiṃ vā strībhutā yānvamanyata |
tathopahārapaśutāṃ sūnoḥ pratyakṣadarśinī || 125 ||
[Analyze grammar]

sa vā sattvavaro nātra tatputro 'bhyadhikaḥ katham |
bālasyāpi sato yasya sattvotkarṣaḥ sa tādṛśaḥ || 126 ||
[Analyze grammar]

tat kasmāc chudrakaṃ bhūpam ebhyas tvaṃ bhāṣase 'dhikam |
ity uktavantaṃ vetālaṃ sa jagāda punar nṛpaḥ || 127 ||
[Analyze grammar]

maivaṃ vīravaras tāvat sa tādṛkkulaputrakaḥ |
tasya prāṇaiḥ sutair dāraiḥ svāmisaṃrakṣaṇaṃ vratam || 128 ||
[Analyze grammar]

tatpatnī sāpi kulajā sādvī patyekadevatā |
bhartṛvartmānusāreṇa tasyā dharmo 'stu ko 'paraḥ || 129 ||
[Analyze grammar]

tābhyāṃ jātas tu tadrūpa eva sattvavaro 'pi saḥ |
yādṛśās tantavaḥ kāmaṃ tādṛśo jāyate paṭaḥ || 130 ||
[Analyze grammar]

yeṣāṃ prāṇais tu bhṛtyānāṃ nṛpair ātmābhirakṣyate |
teṣām arthe tyajandehaṃ śudrako 'tra viśiṣyate || 131 ||
[Analyze grammar]

ity ākarṇya vacaḥ sa tasya nṛpater aṃsād asaṃlakṣitaḥ vetālaḥ sahasā yayau nijapadaṃ bhūyo 'pi tanmāyayā |
rājāpy uccalito babhūva punar apy ānetum etaṃ pathā pūrveṇaiva suniścitaḥ pitṛvane tasmin sa tasyāṃ niśi || 132 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 11

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: