Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 12

tatas tasya punar gatvā śiṃśapāśākhino 'ntikam |
tathaivollambamānaṃ taṃ dṛṣṭvā naraśarīragam || 1 ||
[Analyze grammar]

vetālam avatāryaiva kṛtvāsmai bahu vaikṛtam |
sa trivikramaseno drāg gantuṃ pravavṛte tataḥ || 2 ||
[Analyze grammar]

āgacchantaṃ ca taṃ tūṣṇīṃ vetālaḥ pūrvavatpathi |
rātrau mahāśmaśāne 'tra skandhastho vyājahāra saḥ || 3 ||
[Analyze grammar]

rājann abhiniviṣṭo 'si kaṣṭe 'tyantapriyo 'si ca |
tat te cetovinodāya varṇayāmi kathāṃ śṛṇu || 4 ||
[Analyze grammar]

ujjayinyām abhūd vipraḥ puṇyasenasya bhūpateḥ |
anujīvī priyo 'mātyo harisvāmīti sadguṇaḥ || 5 ||
[Analyze grammar]

tasyātmano 'nurūpāyāṃ bhāryāyāṃ gṛhamedhinaḥ |
guṇavān sadṛśaḥ putro devasvāmīty ajāyata || 6 ||
[Analyze grammar]

tadvac cānanya sāmānya rūpalāvaṇya viśrutā |
kanyā somaprabhā nāma tasyānvarthodapadyata || 7 ||
[Analyze grammar]

sā pradeyā satī kanyā rūpotkarṣābhimāninī |
mātur mukhena pitaraṃ bhrātaraṃ ca jagāda tam || 8 ||
[Analyze grammar]

śūrasya jñānino vāhaṃ deyā vijñānino 'pi vā |
anyasmai nāsmi dātavyā kāryaṃ majjīvitena cet || 9 ||
[Analyze grammar]

tac chrutvā tādṛśaṃ tasyāś cinvann ekatamaṃ varam |
tatpitā sa harisvāmī yāvac cintāṃ vahaty alam || 10 ||
[Analyze grammar]

tāvad vyasarjī rajñā sa puṇyasenena dūtyayā |
saṃdhyarthaṃ vigrahāyāta dākṣiṇātyanṛpāntikam || 11 ||
[Analyze grammar]

kṛtakāryaś ca tatrāsāv ekenābhyetya tāṃ sutām |
yācito 'bhūd dvijāgryeṇa śrutatadrūpasaṃpadā || 12 ||
[Analyze grammar]

vijñānino jñānino vā śūrād vā nāparaṃ patim |
matputrīcchati tat teṣāṃ madhyāt kathaya ko bhavān || 13 ||
[Analyze grammar]

ity uktas tena bhāryārthaḥ sa harisvāminā dvijaḥ |
ahaṃ jānāmi vijñānam iti taṃ pratyabhāṣata || 14 ||
[Analyze grammar]

tarhi tad darśayasveti puna uktaś ca tena saḥ |
vijñānī kalpayāmāsa svaśaktyā dyucaraṃ ratham || 15 ||
[Analyze grammar]

māyāyantrarathe tatra taṃ harisvāminaṃ kṣaṇāt |
āropya nītvā svargādīṃ lokāṃs tasmā adarśayat || 16 ||
[Analyze grammar]

ānināya ca tuṣṭaṃ taṃ tatraiva kaṭakaṃ punaḥ |
dākṣiṇātyasya nṛpater yatrāyātaḥ sa kāryataḥ || 17 ||
[Analyze grammar]

tataḥ so 'smai harisvāmī pratiśuśrāva tāṃ sutām |
vijñānine vivāhaṃ ca niścikāyāhni saptame || 18 ||
[Analyze grammar]

tatkālam ujjayinyām apy anyenaitya dvijanmanā |
devasvāmī sa tatputraḥ svasāraṃ tām ayācyata || 19 ||
[Analyze grammar]

jñānivijñāniśūrebhyo nānyam icchati sā patim |
iti tenāpi so 'py uktaḥ śūram ātmānam abhyadhāt || 20 ||
[Analyze grammar]

tato darśitaśastrāstraśriye tasmai dvijo 'nujām |
devasvāmī sa śūrāya dātuṃ tāṃ pratyapadyata || 21 ||
[Analyze grammar]

saptame 'hni ca tatraiva vivāhaṃ gaṇakoktitaḥ |
tasyāpi so 'bhyadhān mātuḥ parokṣaṃ kṛtaniścayaḥ || 22 ||
[Analyze grammar]

tanmātāpi harisvāmibhāryā tatkalam eva sā |
kenāpy etya tṛtīyena sutāṃ tāṃ yācitā pṛthak || 23 ||
[Analyze grammar]

jñānī śūro 'tha vijñānī bhartāsmad duhitur mataḥ |
ity uktaś ca tayā mātar ahaṃ jñānīti so 'bhyadhāt || 24 ||
[Analyze grammar]

pṛṣṭvā bhūtaṃ bhaviṣyac ca tasmai tāṃ jñānine sutām |
pratijajñe pradātuṃ sāpy ahni tatraiva saptame || 25 ||
[Analyze grammar]

anyedyuś cāgataḥ so 'tra harisvāmī yathā kṛtam |
patnyaiḥ putrāya cācakhyau taṃ kanyādānaniścayam || 26 ||
[Analyze grammar]

tau ca taṃ svakṛtaṃ tasmai bhinnaṃ bhinnam avocatām |
so 'pi tenākulo jajñe varatrayanimantraṇāt || 27 ||
[Analyze grammar]

athodvāhadine tasmin harisvāmigṛhe varāḥ |
āyayur jñānivijñāniśūrās tatra trayo 'pi te || 28 ||
[Analyze grammar]

tatkālaṃ cātra sā citraṃ kanyā somaprabhā vadhuḥ |
aśaṅkitaṃ gatā kvāpi na vicityāpy alabhyata || 29 ||
[Analyze grammar]

tato 'bravīd dharisvāmī jñāninaṃ taṃ sasaṃbhramaḥ |
jñāninn idānīṃ brūhy āśu duhitā me kva sā gatā || 30 ||
[Analyze grammar]

tac chrutvā so 'vadaj jñānī rākṣasenāpahṛtya sā |
nītā vindhyāṭavīṃ dhūmaśikhena vasatiṃ nijām || 31 ||
[Analyze grammar]

ity ukto jñāninā bhīto harisvāmī jagāda saḥ |
hā dhik kathaṃ sā prapyeta vivāhaś cāpi hā katham || 32 ||
[Analyze grammar]

śrutvaitat prāha vijñānī dhīro bhava nayāmi vaḥ |
tatrādhunaiva yatraiṣo jñānī vadati tāṃ sthitām || 33 ||
[Analyze grammar]

ity uktvā tatkṣaṇaṃ kṛtvā rathaṃ sarvāstrasaṃyutam |
tatrāropya harisvāmijñāniśūrān khagāmini || 34 ||
[Analyze grammar]

tān sa saṃprāpayāmāsa kṣaṇād vindhyāṭavībhuvi |
jñāninā tāṃ samākhyātāṃ vasatiṃ tatra rakṣasaḥ || 35 ||
[Analyze grammar]

tatra taṃ rākṣasaṃ kruddhaṃ jñātavṛttāntanirgatam |
śūro 'tha yodhayāmāsa harisvāmipuraskṛtaḥ || 36 ||
[Analyze grammar]

tadāścaryam abhūd yuddhaṃ tayor mānuṣarakṣasoḥ |
citrāstrayodhinoḥ stryarthaṃ rāmarāvaṇayor iva || 37 ||
[Analyze grammar]

kṣaṇena ca sa saṅgrāmadurmadasyāpi rakṣasaḥ |
ardhacandreṇa bāṇena śūras tasyācchinac chiraḥ || 38 ||
[Analyze grammar]

hate rakṣasi tāṃ somaprabhām āptāṃ tadāspadāt |
ādāya vijñānirathenājagmus te tato 'khilāḥ || 39 ||
[Analyze grammar]

harisvāmigṛhaṃ prāpya teṣāṃ lagne 'py upasthite |
jñānivijñāniśūrāṇāṃ vivāda udabhūn mahān || 40 ||
[Analyze grammar]

jñānī jagāda nāhaṃ cej jānīyāṃ tad iyaṃ katham |
prāpyeta kanyā gūḍhasthā deyā mahyam asāv itaḥ || 41 ||
[Analyze grammar]

vijñānī tv avadan nāhaṃ kuryāṃ ced vyomagaṃ ratham |
gamāgamau kathaṃ syātāṃ devānām iva vaḥ kṣaṇāt || 42 ||
[Analyze grammar]

kathaṃ syāc cārathaṃ yuddhaṃ rathinā rakṣasā saha |
tasmān mahyam iyaṃ deyā lagno hy eṣa mayājitaḥ || 43 ||
[Analyze grammar]

śūro 'py uvāca hanyāṃ cen nāhaṃ taṃ rākṣasaṃ raṇe |
tad yuvābhyāṃ kṛte yatne 'py etāṃ kanyāṃ ka ānayet || 44 ||
[Analyze grammar]

tan mahyam eṣā dātavyety evaṃ teṣu vivādiṣu |
harisvāmī kṣaṇaṃ tūṣṇīm āsīd udbhrāntamānasaḥ || 45 ||
[Analyze grammar]

tat kasmai sātra deyeti rājan vadatu me bhavān |
na vadiṣyasi jānaṃś cet tat te mūrdhā sphuṭiṣyati || 46 ||
[Analyze grammar]

iti vetālatas tasmāc chrutvā maunaṃ vihāya ca |
sa trivikramasenas tam uvācaivaṃ mahīpatiḥ || 47 ||
[Analyze grammar]

śūrāya sā pradātavyā yena prāṇapaṇodyamāt |
arjitā bahuvīryeṇa hatvā taṃ yudhi rākṣasam || 48 ||
[Analyze grammar]

jñānivijñāninau tv asya dhātrā karmakarau kṛtau |
sadā gaṇakatakṣāṇau paropakaraṇe na kim || 49 ||
[Analyze grammar]

ity uktaṃ manujapater niśamya tasya skandhāgrāt sapadi sa pūrvavaj jagāma |
vetālo nijapadam eva so 'pi rājānudvegaḥ punar api taṃ prati pratasthe || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 12

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: