Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 2

tatastāṃ nūtanāṃ prāpya bhāryāṃ lalitalocanām |
naravāhanadattaḥ sa tasminmalayaparvate || 1 ||
[Analyze grammar]

madhupravṛttisubhage vijahāra tayā saha |
teṣu teṣu vanānteṣu puṣpitadrumaśobhiṣu || 2 ||
[Analyze grammar]

ekasmiṃś ca vane krīḍākusumāvacayakramāt |
tasyāṃ priyāyāṃ gahane gatāyāṃ dṛṣṭigocarāt || 3 ||
[Analyze grammar]

saṃcaransa dadarśaikaṃ mahadacchajalaṃ saraḥ |
satārakamivākāśaṃ puṣpaistīratarucyutaiḥ || 4 ||
[Analyze grammar]

puṣpāṇy uccinvatī yāvan na samabhyeti sā priyā |
tāvat snātvā sarasy asmin kṣaṇam āse sarastaṭe || 5 ||
[Analyze grammar]

iti saṃcintya sa snātvā kṛtadevārcano 'tra ca |
sacandanatarucchāyam adhyāste sma śilātalam || 6 ||
[Analyze grammar]

tatrastho rājahaṃsīnāṃ dṛṣṭvā tatsadṛśīṃ gatim |
śrutvā tannibhamālāpaṃ pikīnāṃ cūtavalliṣu || 7 ||
[Analyze grammar]

vilokya hariṇīnāṃ ca tannetrābhe vilocane |
dūrasthāṃ tāṃ sa sasmāra priyāṃ madanamañcukām || 8 ||
[Analyze grammar]

smṛtvaivodbhūtakāmāgnisaṃtaptaś ca mumūrccha saḥ |
tatkṣaṇaṃ cāyayau snātuṃ tatraiko punipuṃgavaḥ || 9 ||
[Analyze grammar]

sa piśaṅgajaṭo nāma tadavasthamavekṣya tam |
asiñcatsvapriyāsparśatulyaiścandanavāribhiḥ || 10 ||
[Analyze grammar]

tataḥ prabuddhaṃ praṇataṃ divyadṛṣṭiḥ sa taṃ muniḥ |
uvāca putra prāpnoṣi yatheṣṭaṃ dhair yamāpnuhi || 11 ||
[Analyze grammar]

tena hi prāpyate sasrvaṃ tathā caitya madāśramam |
kathāṃ mṛgāṅkadattīyāṃ mattaḥ śṛṇu na cecchrutā || 12 ||
[Analyze grammar]

ity uktvā sa muniḥ snātvā nināya nijamāśramam |
naravāhanadattaṃ taṃ cakre ca tvarayāhnikam || 13 ||
[Analyze grammar]

kṛtvātithyaṃ phalais tasya tatra bhuktaphalaḥ svayam |
sa piṅgalajaṭo vaktuṃ kathāṃ tasmai pracakrame || 14 ||
[Analyze grammar]

astyayodhyeti nagarī bhuvanastrayaviśrutā |
tasyāmamaradattākhyaḥ pūrvamāsīnmahīpatiḥ || 15 ||
[Analyze grammar]

tasya nityānuraktaikā pradīptataratejasaḥ |
bhāryā vahneriva svāhā babhūva surataprabhā || 16 ||
[Analyze grammar]

tasyāṃ mṛgāṅkadattākhyaḥ sutastasyodapadyata |
svakodaṇḍa ivābhūdyaḥ koṭiprāptaguṇānataḥ || 17 ||
[Analyze grammar]

tasyābhavaṃś ca sacivā rājasūnornijā daśa |
pracaṇḍaśaktiḥ sa sthūlabāhurvikramakesarī || 18 ||
[Analyze grammar]

dṛḍhamuṣṭir meghabalas tathā bhīmaparākramaḥ |
tadvad vimalabuddhiś ca vyāghrasenaguṇākarau || 19 ||
[Analyze grammar]

vicitrakathasaṃjñaś ca daśamas te ca satkulāḥ |
sarve yuvānaḥ śūrāś ca prājñāḥ prabhuhitaiṣiṇaḥ || 20 ||
[Analyze grammar]

taiḥ samaṃ sa sukhaṃ tiṣṭhanrājaputraḥ pitur gṛhe |
mṛgāṅkadattaḥ sadṛśīṃ na bhāryāṃ tāvadāptavān || 21 ||
[Analyze grammar]

ekadā ca rahasyeko mantrī bhīmaparākramaḥ |
tamāha śrūyatāṃ deva rātrau vṛttaṃ mamādya yat || 22 ||
[Analyze grammar]

ahaṃ prāsādasupto 'dya prabuddho 'śaṅkitaṃ niśi |
vajrogranakharaṃ siṃham apaśyam abhidhāvitam || 23 ||
[Analyze grammar]

utthite churikāhas te mayi so 'tha palāyitum |
siṃhaḥ prāvartatāhaṃ ca tam evānvapataṃ javāt || 24 ||
[Analyze grammar]

sa ca gatvā nadīpāraṃ prasārya rasanāṃ mayi |
āsīdahaṃ ca tāmasya dīrghāṃ churikayācchidam || 25 ||
[Analyze grammar]

tayaiva setupṛthvyā ca yāvattīrṇo 'smi tāṃ nadīm |
tāvat sa siṃhaḥ sumahānsaṃpanno vikṛtaḥ pumān || 26 ||
[Analyze grammar]

ko bhavāniti pṛṣṭaś ca mayā sa puruṣo 'bravīt |
vetālo 'haṃ tvayā vīra sattvenāsmi ca toṣitaḥ || 27 ||
[Analyze grammar]

tac chrutvāhaṃ tamaprākṣaṃ yadyevaṃ tattvayocyatām |
bhāryā mṛgāṅkadattasya kā bhaviṣyati me prabhoḥ || 28 ||
[Analyze grammar]

etanmadvacanaṃ śrutvā sa vetālo 'bravīttadā |
asyujjayinyāṃ nṛpatiḥ karmasena iti śrutaḥ || 29 ||
[Analyze grammar]

tasyāsti tanayā rājño lāvaṇyanyakkṛtāpsarāḥ |
nidhānabhūmiḥ saundaryasargasyeva prajāpateḥ || 30 ||
[Analyze grammar]

sā śaśāṅkavatī nāma bhāryā tasya bhaviṣyati |
tvatprabhustadavāptyā ca pṛthvīrājyaṃ kariṣyati || 31 ||
[Analyze grammar]

ity uktvā sa tiro 'bhūnme vetālo 'haṃ tathaiva ca |
āgato gṛhamityetanniśi vṛttaṃ mama prabho || 32 ||
[Analyze grammar]

etanmṛgāṅkadatto 'sau śrutvā bhīmaparākramāt |
āhūya śrāvayām āsa sarvāṃstānnijamantriṇaḥ || 33 ||
[Analyze grammar]

jagāda caitāñ śṛṇuta svapne dṛṣṭaṃ mayā ca yat |
jāne mahāṭavīṃ kāṃcit praviṣṭā nikhilā vayam || 34 ||
[Analyze grammar]

tatrādhvatṛṣitāḥ kṛcchrātprāpya toyaṃ pipāsavaḥ |
ruddhāḥ smaḥ sāyudhaiḥ puṃbhistata utthāya pañcabhiḥ || 35 ||
[Analyze grammar]

tān hatvā punar icchāmaḥ pātuṃ yāvat tṛṣāturāḥ |
tāvan na tatra puṃsas tān apaśyāma na tajjalam || 36 ||
[Analyze grammar]

tataḥ kṛcchrāṃ daśāṃ prāptāścandrojjvalamaśaṅkitam |
vṛṣabhārūḍhamāyāntamaikṣāmahi maheśvaram || 37 ||
[Analyze grammar]

so 'smāsu praṇateṣv akṣṇo dakṣiṇādaśruṇaḥ kaṇam |
bhūmāv apātayatso 'tra samudraḥ samapadyata || 38 ||
[Analyze grammar]

tasmānmuktāvalīṃ prāptāṃ śubhāṃ baddhvā mayā gale |
pīto raktānuliptena nṛkapālena so 'mbudhiḥ || 39 ||
[Analyze grammar]

tatkṣaṇaṃ ca prabuddho 'smi prayātā ca vibhāvarī |
evaṃ mṛgāṅkadattena svapnāścarye nivedite || 40 ||
[Analyze grammar]

mantrī vimalabuddhistaṃ nandatsvanyeṣv abhāṣata |
tvaṃ deva dhanyo yasyaivaṃ vihitānugraho haraḥ || 41 ||
[Analyze grammar]

svapne muktāvalīṃ labdhvā yatpītaś ca tvayāmbudhiḥ |
tacchaśāṅkavatīṃ prāpya bhoktāsi pṛthivīṃ dhruvam || 42 ||
[Analyze grammar]

anyan manāk tu kleśāyety ukte vimalabuddhinā |
tato mṛgāṅkadattas tān uvāca sacivān punaḥ || 43 ||
[Analyze grammar]

yathā phalaṃ me svapnasya yathā bhīmaparākramaḥ |
śrutavāniha vetālāt tathā yady api bhāvi tat || 44 ||
[Analyze grammar]

tathāpi karmasenasya baladurgābhimāninaḥ |
prajñābalānmayā prāpyā sā śaśāṅkavatī sutā || 45 ||
[Analyze grammar]

prajñābalaṃ ca sarveṣu mukhyaṃ kāryeṣu sādhanam |
tathā ca śṛṇutātraitāṃ kathāṃ vaḥ kathayāmy aham || 46 ||
[Analyze grammar]

bhadrabāhurabhūnnāmnā magadheṣu mahīpatiḥ |
tasyāsīnmantraguptākhyo mantrī buddhimatāṃ varaḥ || 47 ||
[Analyze grammar]

sa rājā taṃ nijāmātyaṃ kadācitsvair am abravīt |
anaṅgalīleti sutā rājño vārāṇasīpateḥ || 48 ||
[Analyze grammar]

asti yā dharmagopasya jagattritayasundarī |
tāmārthito 'pi dveṣānme na sa rājā prayacchati || 49 ||
[Analyze grammar]

dantino bhadradantasya prabhāvātsa ca durjayaḥ |
notsahe jīvituṃ cāhaṃ tayā tatsutayā vinā || 50 ||
[Analyze grammar]

tad atra nāstyupāyo me sakhe kiṃ kāryamucyatām |
iti tenodite rājñā sa mantrī nijagāda tam || 51 ||
[Analyze grammar]

kiṃ deva vikramādeva siddhirasti na buddhitaḥ |
tadalaṃ cintayāhaṃ te svabuddhyā sādhayāmyadaḥ || 52 ||
[Analyze grammar]

ity uktvā nṛpamanyedyuḥ pañcasaptānugānvitaḥ |
mahāvratikaveṣaḥ sanmantrī vārāṇasīṃ yayau || 53 ||
[Analyze grammar]

tatra taṃ śiṣyaveṣāste siddho 'yamiti sarvataḥ |
svānugāḥ khyāpayāmāsurbhaktiprahvamilajjanam || 54 ||
[Analyze grammar]

ekadā ca niśi bhrāmyan kāryayuktyupalabdhaye |
sānugaḥ sa dadarśātra dūrād gṛhavinirgatām || 55 ||
[Analyze grammar]

gṛhiṇīṃ hastipālasya śaṅkātvaritagāminīm |
nīyamānāṃ tricaturaiḥ puruṣaiḥ kvāpi sāyudhaiḥ || 56 ||
[Analyze grammar]

dhruvaṃ vyutthāya yāteyaṃ tatpaśyāmaḥ kva gacchati |
iti saṃcintya sa svair aṃ sānugo 'nusasāra tām || 57 ||
[Analyze grammar]

gatvā praviṣṭā sā yatra tac ca gehaṃ vidūrataḥ |
dṛṣṭvā nivāsasthānaṃ svam ājagāma tadaiva saḥ || 58 ||
[Analyze grammar]

prātaś ca hastipālasya hṛtārthā tāṃ gatāṃ priyām |
cinvānasyāntikaṃ yuktyā prāhiṇodbhramato 'nugān || 59 ||
[Analyze grammar]

te taṃ dṛṣṭvā tadaprāptiduḥkhajagdhaviṣaṃ tadā |
nivāritaviṣaṃ cakruḥ kṛpayeva svavidyayā || 60 ||
[Analyze grammar]

āgacchāsmadguroḥ pārśvaṃ jñānī sarvaṃ hi vetti saḥ |
ity uktvā ca tamāninyurnikaṭaṃ tasya mantriṇaḥ || 61 ||
[Analyze grammar]

sa ca hastipako dṛṣṭvā pādayoś ca praṇamya tam |
bhāryāpravṛttiṃ papraccha vratākalpopaśobhitam || 62 ||
[Analyze grammar]

so 'pi mantrī mṛṣā dhyātvā sābhijñānaṃ śaśaṃsa tat |
sthānaṃ tasmai parair nītā puruṣair yatra sā niśi || 63 ||
[Analyze grammar]

tataḥ praṇamya taṃ gatvā samaṃ nagararakṣibhiḥ |
sa hastipālakaḥ prāpya sthānaṃ tatparyaveṣṭayat || 64 ||
[Analyze grammar]

abadhītpuruṣāṃstāṃś ca pāpāndārāpahāriṇaḥ |
prāpa sābharaṇāṃ tāṃ ca sadhanāṃ nijayoṣitām || 65 ||
[Analyze grammar]

dvitīye 'hni sa ca prātaretya natvā kṛtasthitiḥ |
cakāra vyājasiddhasya tasyāhāranimantraṇam || 66 ||
[Analyze grammar]

gṛhapraveśān icchoś ca naktabhojitvavādinaḥ |
pradoṣe hastiśālāyāṃ tasyāhāramakalpayat || 67 ||
[Analyze grammar]

so 'pi mantrabalātsarvaṃ vaṃśanāḍīniveśitam |
guptaṃ gṛhītvā gatvātra mantrī bhuṅkte sma sānugaḥ || 68 ||
[Analyze grammar]

tato gate hastipāle supteṣv anyeṣu tatra saḥ |
hastino bhadradantasya vaṃśanāḍyā niveśya tam || 69 ||
[Analyze grammar]

karṇe suptasya bhujagaṃ rātriṃ nītvaiva tatra tām |
yayau svadeśaṃ magadhān hastī tena vyapādi ca || 70 ||
[Analyze grammar]

hatvā taṃ dharmagopasya gajaṃ darpamivāgate |
tasminmantrivare rājā bhadrabāhurnananda saḥ || 71 ||
[Analyze grammar]

tato vārāṇasīṃ tasmai dharmagopāya yācitum |
anaṅgalīlāṃ kanyāṃ tāṃ dūtaṃ ca visasarja saḥ || 72 ||
[Analyze grammar]

so 'pi tāṃ pradadau tasmai tadgajābhāvadurbalaḥ |
bhajanti vaitasīṃ vṛttiṃ rājānaḥ kālavedinaḥ || 73 ||
[Analyze grammar]

tadevaṃ prajñayā tasya mantraguptasya mantriṇaḥ |
anaṅgalīlāṃ saṃprāpa bhadrabāhuḥ sa bhūpatiḥ || 74 ||
[Analyze grammar]

tasmānmayāpi buddhyā sā bhāryā prāpyeti vādinam |
mṛgāṅkadattaṃ sacivastaṃ vicitrakatho 'bravīt || 75 ||
[Analyze grammar]

sarvaṃ setsyati te hārāt svapnadṛṣṭād anugrahāt |
amogho devatānāṃ ca prasādaḥ kiṃ na sādhayet || 76 ||
[Analyze grammar]

tathā ca śṛṇutātraikāṃ varṇyamānāṃ mayā kathām |
āsīttakṣaśilāpūryāṃ bhadrākṣo nāma bhūpatiḥ || 77 ||
[Analyze grammar]

sa putrakāmaḥ padmānāṃ śatenāṣṭabhir eva ca |
sitānāṃ pūjayām āsa khaḍge lakṣmīṃ dine dine || 78 ||
[Analyze grammar]

ekadārcayatas tasya rājño maunamamuñcataḥ |
ūnamekamabhūtpadmaṃ daivādgaṇayato dhiyā || 79 ||
[Analyze grammar]

sa hṛtpadmaṃ vipāṭya svaṃ dadau devyai tataś ca sā |
tuṣṭā tasmai dadau sārvabhaumaputrapradaṃ varam || 80 ||
[Analyze grammar]

kṛtvā cākṣatadehaṃ taṃ nṛpaṃ prāyādadarśanam |
atha tasya suto rājño mahādevyāmajāyata || 81 ||
[Analyze grammar]

hṛtpuṣkaraprasādena jāsto 'yamiti taṃ ca saḥ |
puṣkarākṣaṃ nṛpaścakre nāmnā putraṃ sulakṣaṇam || 82 ||
[Analyze grammar]

kramāc ca yauvanaprāptaṃ tanayaṃ taṃ guṇānvitam |
rājye 'bhiṣicya bhadrākṣaḥ sa rājā śiśriye vanam || 83 ||
[Analyze grammar]

puṣkarākṣo 'pi saṃprāpya rājyaṃ pratidinaṃ haram |
pūjayannekadābhyarcya bhāryāṃ tasmādayācata || 84 ||
[Analyze grammar]

sarvaṃ saṃpatsyate putra yathābhilaṣitaṃ tava |
iti śuśrāva sa giraṃ gaganādudgatāṃ tadā || 85 ||
[Analyze grammar]

tataḥ prahṛṣṭo jātāsthaḥ sa tiṣṭhañjātucinnṛpaḥ |
ākheṭakavinodāya jagāma mṛgakānanam || 86 ||
[Analyze grammar]

tatra saṃbhogasaṃsaktabhujaṃgamithunāśane |
pravṛttaṃ karabhaṃ dṛṣṭvā śokākrānto nyapātayat || 87 ||
[Analyze grammar]

sa nipātitamātraḥ sanmuktvā tāṃ karabhastanum |
bhūtvā vidyādharaḥ prītaḥ puṣkarākṣaṃ tam abravīt || 88 ||
[Analyze grammar]

bhavān kṛtopakāro me tatte yad vacmi tac chṛṇu |
raṅkumālīti nāmnāsti rājan vidyādharottamaḥ || 89 ||
[Analyze grammar]

taṃ rūpalubdhā taruṇaṃ vavre dṛṣṭvānurāgiṇī |
svayaṃ tārāvalī nāma vidyādharavarātmajā || 90 ||
[Analyze grammar]

tasyāḥ pitā ca svecchātastayoḥ kṛtavivāhayoḥ |
kopādapātayacchāpaṃ kaṃcitkālaṃ viyogadam || 91 ||
[Analyze grammar]

tatastārāvalīraṅkumālinau tau vijahratuḥ |
daṃpatī prasaratprītī tāsu tāsu svabhūmiṣu || 92 ||
[Analyze grammar]

kadācittena śāpena mitho dṛṣṭipathāccyutau |
anyonyaviprayuktau tau jātau kvāpi vanāntare || 93 ||
[Analyze grammar]

tatastārāvalī sā tamanviṣyantī patiṃ kramāt |
paścimābdheragātpāre vanaṃ siddharṣisevitam || 94 ||
[Analyze grammar]

tatra sāpaśyadutphullamekaṃ jambumahātarum |
āśvāsayantaṃ prītyeva madhurair bhramarāravaiḥ || 95 ||
[Analyze grammar]

upāviśac ca viśrāntyai bhṛṅgīrūpaṃ vidhāya sā |
vṛkṣe tasminn athaikasmin kusume madhupāyinī || 96 ||
[Analyze grammar]

kṣaṇāddaivāttamatraiva prāptaṃ dṛṣṭvā cirātpatim |
harṣacyutena vīryeṇa siktaṃ puṣpaṃ tayāśu tat || 97 ||
[Analyze grammar]

tyaktvā bhṛṅgīvapurgatvā saṃgatābhūc ca tena sā |
jyotsneva śaśinā bhartrā cinvatā raṅkumālinā || 98 ||
[Analyze grammar]

tatastena samaṃ tasyāṃ gatāyāṃ svaniketanam |
tadvīryasiktā tatrābhūjjambupuṣpāttataḥ phalam || 99 ||
[Analyze grammar]

tasya cāntaḥ phalasyātra kālayogena kanyakā |
samabhūnnahi divyānāṃ vīryaṃ bhajati moghatām || 100 ||
[Analyze grammar]

kadācitphalamūlārthaṃ vijitāśvābhidho muniḥ |
tatrāgādapatattac ca pakvaṃ jambutaroḥ phalam || 101 ||
[Analyze grammar]

tasmātpatitabhagnāc ca divyā nirgatya kanyakā |
avandata munes tasya caraṇau vinayānatā || 102 ||
[Analyze grammar]

sa divyadṛṣṭir dṛṣṭvā tāṃ buddhvā tattvaṃ savismayaḥ |
nītvāśramaṃ svaṃ vinayavatīṃ nāmnākaronmuniḥ || 103 ||
[Analyze grammar]

tatra kālena sā vṛddhiṃ prāptā tasyāśrame muneḥ |
dṛṣṭā vinayavatyeṣā nabhasā gacchatā mayā || 104 ||
[Analyze grammar]

tato 'haṃ rūpagarveṇa madanena ca mohitaḥ |
upetya tāmanicchantīṃ haṭhāddhartuṃ pravṛttavān || 105 ||
[Analyze grammar]

tatkṣaṇaṃ sa muniḥ kruddhaḥ krandantyā śrāvitastayā |
vijitāsurupāgatya śāpaṃ mahyamadānnṛpa || 106 ||
[Analyze grammar]

rūpagarvita sarvāṅganinditaḥ karabho bhava |
puṣkarākṣānnṛpātprāpte vadhe śāpādvimokṣyase || 107 ||
[Analyze grammar]

bhartā vinayavatyāś ca sa evāsyā bhaviṣyati |
ityahaṃ muninā śapto jāto 'syāṃ karabho bhuvi || 108 ||
[Analyze grammar]

jātaś ca so 'dya śāpāntastvattastatpaścimāmbudheḥ |
pārasthaṃ tadvanaṃ gaccha nāmnā surabhimārutam || 109 ||
[Analyze grammar]

bhāryāmāpnuhi tāṃ divyāṃ rūpadarpaharāṃ śriyaḥ |
ity uktvā puṣkarākṣaṃ sa divaṃ vidyādharo yayau || 110 ||
[Analyze grammar]

puṣkarākṣo 'pi gatvā svāṃ purīṃ vinyasya mantriṣu |
rājyaṃ rātrau tataḥ prāyādeko 'śvamadhiruhya saḥ || 111 ||
[Analyze grammar]

gacchan kramāc ca saṃprāpya paścimābdhes taṭaṃ punaḥ |
kathaṃ tareyam ambhodhim iti tatra vyacintayat || 112 ||
[Analyze grammar]

tato dadarśa tatraikaṃ sa śūnyaṃ caṇḍikāgṛham |
praviśya ca tataḥ snātvā devīṃ tāṃ praṇanāma ca || 113 ||
[Analyze grammar]

kenāpi nihitāṃ tatra vīṇāmādāya sādaraḥ |
upavīṇayati smaitāṃ devīmatra svagītakaiḥ || 114 ||
[Analyze grammar]

upavīṇitatuṣṭā ca suptaṃ tatraiva sā niśi |
bhūtagrāmeṇa taṃ svena pāramabdheranāyayat || 115 ||
[Analyze grammar]

tataḥ prātaḥ prabuddho 'bdhestīre rājā dadarśa saḥ |
vanāntaḥsthitamātmānaṃ na tasmiṃścaṇḍikāgṛhe || 116 ||
[Analyze grammar]

utthāya vismitaścātra bhramannāśramamaikṣata |
praṇamantamivātithyātphalabhārānatair drumaiḥ || 117 ||
[Analyze grammar]

kurvāṇaṃ svāgatam iva kvaṇitena patatriṇām |
praviśya tatra cāpaśyatsthitaṃ śiṣyair vṛtaṃ munim || 118 ||
[Analyze grammar]

upetya ca vavande tamṛṣiṃ rājā sa pādayoḥ |
so 'pyenaṃ vihitātithyo jñānavānmunirabravīt || 119 ||
[Analyze grammar]

puṣkarākṣa yadarthaṃ tvamāgataḥ sā kṣaṇaṃ gatā |
idhmādihetor vinayavatī tattiṣṭha saṃprati || 120 ||
[Analyze grammar]

upayacchasva tāṃ pūrvabhāryāmadyaiva bhūpate |
ity ukto muninā so 'pi puṣkarākṣo vyacintayat || 121 ||
[Analyze grammar]

diṣṭyā muniḥ sa evāyaṃ vijitāsustadeva ca |
vanametaddhruvaṃ devyā tārito 'haṃ mahārṇavamf || 122 ||
[Analyze grammar]

citraṃ ca pūrvabhāryaiṣā mamoktā munināmunā |
ityālocyaiva hṛṣṭastaṃ sa papraccha muniṃ nṛpaḥ || 123 ||
[Analyze grammar]

bhagavan pūrvabhāryaiṣā kathaṃ me kathyatām iti |
tato jagāda sa muniḥ śrūyatāṃ yadi kautukam || 124 ||
[Analyze grammar]

babhūva dharmasenākhyas tāmraliptyāṃ purā vaṇik |
vidyullekheti nāmnā ca bhāryā tasyābhavacchubhā || 125 ||
[Analyze grammar]

sa daivānmuṣitaścauraiḥ śastraiścābhyāhato vaṇik |
mumūrṣurniragādvahniṃ praveṣṭuṃ bhāryayā saha || 126 ||
[Analyze grammar]

apaśyatāmakasmāc ca tāvubhāvapi daṃpatī |
ākāśenāgataṃ haṃsamithunaṃ rucirākṛti || 127 ||
[Analyze grammar]

tatas tadgatacittau tau praviśya dahanaṃ mṛtau |
rājahaṃsau samutpannau punarbhāryāpatī ubhau || 128 ||
[Analyze grammar]

kadācittau ca varṣāsu rātrau kharjūrapādape |
nīḍasthitau tamunmūlya taruṃ vātyā vyayūyujat || 129 ||
[Analyze grammar]

prātaḥ sa haṃsas tāṃ haṃsīṃ cinvañ śānte prabhañjane |
saraḥsv atha diganteṣu na kutaścid avāptavān || 130 ||
[Analyze grammar]

tatas tatkālasaṃsevyaṃ haṃsānāṃ mānasaṃ saraḥ |
smarārtaḥ sa yayau haṃsyā janitāśo 'nyayā pathi || 131 ||
[Analyze grammar]

tatra tāṃ prāpya haṃsīṃ svāṃ nītvā ca jaladāgamam |
giriśṛṅgaṃ jagāmaikaṃ vihartuṃ sa tayā saha || 132 ||
[Analyze grammar]

tatra tasya hatāṃ haṃsīṃ mṛtām ādāya vīkṣya ca |
dūrān mārgāgatān kāṃścit puruṣān sāyudhān bahūn || 133 ||
[Analyze grammar]

lubdhakas tāṃ hatāṃ haṃsīṃ mṛtām ādāya vīkṣya ca |
dūrān mārgāgatān kāṃścit puruṣān sāyudhān bahūn || 134 ||
[Analyze grammar]

drutaṃ churikayā chinnaistāmācchādya tṛṇair bhuvi |
haṃsīṃ nyadhādvilokyaitāṃ hareyurjātvamī iti || 135 ||
[Analyze grammar]

gateṣu teṣu puruṣeṣūpagamya jighṛkṣataḥ |
lubdhakasyoddhṛtatṛṇā haṃsī sā tasya paśyataḥ || 136 ||
[Analyze grammar]

tattṛṇāntarnikṛttāyā mṛtasaṃjīvanauṣadheḥ |
rasena jīvitaṃ prāpya khamutpatya tato yayau || 137 ||
[Analyze grammar]

tāvat sa haṃsas tadbhartā gatvaikasminsarastaṭe |
mūḍho 'patad dhaṃsayūthe paśyaṃstām eva tanmanāḥ || 138 ||
[Analyze grammar]

tatkṣaṇaṃ dhīvaraḥ ko'pi kṣiptvā jālaṃ nibadhya tān |
haṃsānsarvānupāvikṣadāhārārthaṃ kila kṣaṇāt || 139 ||
[Analyze grammar]

tāvac cāgatya tatraiva sā haṃsī cinvatī patim |
dadarśa jālabaddhaṃ taṃ diśaścārtā vyalokayat || 140 ||
[Analyze grammar]

tataḥ snātuṃ pravṛttena kenāpyatra sarastaṭe |
puṃsā vastropari nyastāmapaśyadratnakaṇṭhikām || 141 ||
[Analyze grammar]

gatvā cāpaśyatas tasya tāṃ gṛhītvaiva kaṇṭhikām |
dāśāya darśayantī sā tasmai vyomnā śanair yayau || 142 ||
[Analyze grammar]

dāśo 'pi so 'nvadhāvat tāṃ dṛṣṭvā cañcvāttakaṇṭhikām |
haṃsīṃ gṛhītalaguḍaḥ pakṣijālaṃ vihāya tat || 143 ||
[Analyze grammar]

haṃsī ca gatvā śailāgre dūre tāṃ kaṇṭhikāṃ nyadhāt |
dhīvaro 'pi sa tallobhāttatrāroḍhuṃ pracakrame || 144 ||
[Analyze grammar]

tad dṛṣṭvā sā drutaṃ gatvā haṃsī patyuḥ samīpage |
baddhasya vṛkṣe saṃsuptaṃ kapiṃ cañcvākṣṇy atāḍayat || 145 ||
[Analyze grammar]

sa kapistāḍitastrastaḥ patitvoparyapāṭayat |
jālaṃ tattena nirjagmurhaṃsāḥ sarve 'pi te tataḥ || 146 ||
[Analyze grammar]

atha tau saṃgatāvuktasvavṛttāntau parasparam |
haṃsau bhāryāpatī hṛṣṭau yathākāmaṃ vijahratuḥ || 147 ||
[Analyze grammar]

dāśaṃ taṃ cāgataṃ prāptakaṇṭhikaṃ pakṣilobhataḥ |
lebhe 'tra sa pumāṃś cinvan hṛtā sā yasya kaṇṭhikā || 148 ||
[Analyze grammar]

sa bhītisūcitasyāsya hastātsaṃprāpya kaṇṭhikām |
dāśasya dakṣiṇaṃ pāṇiṃ pumāṃśchurikayācchinat || 149 ||
[Analyze grammar]

tau cāpi jātu haṃsau dvau chattīkṛtyaikamambujam |
madhyāhnakāle sarasaḥ protthāya vyomni ceratuḥ || 150 ||
[Analyze grammar]

kṣaṇāc ca nadyāḥ kasyāścitkhagau tau tīramāpatuḥ |
muninādhyāsitaṃ kenāpyarcāvyagreṇa dhūrjaṭeḥ || 151 ||
[Analyze grammar]

tatra vyādhena kenāpi yāntau tau saha daṃpatī |
hatāvekena yugapacchareṇa bhuvi petatuḥ || 152 ||
[Analyze grammar]

ātapatrāmbujaṃ tac ca tadīyamapatattadā |
munerarcayatas tasya śivaliṅgasya mūrdhani || 153 ||
[Analyze grammar]

tato vyādhaḥ sa dṛṣṭvā tau haṃsaṃ svīkṛtya haṃsikām |
tāṃ dadau munaye tasmai so 'pyānarca śivaṃ tayā || 154 ||
[Analyze grammar]

talliṅgamūrdhni sras tasya tasyābjasya prabhāvataḥ |
sa puṣkarākṣa haṃsastvaṃ jāto rājanvaye 'dhunā || 155 ||
[Analyze grammar]

haṃsī ca saiṣā vinayavatī vidyādharānvaye |
jātā viśeṣato hy asyā māṃsair abhyarcito haraḥ || 156 ||
[Analyze grammar]

itthaṃ te pūrvabhāryāsāv ity ukto vijitāsunā |
muninā puṣkarākṣaḥ sa rājā taṃ punar abravīt || 157 ||
[Analyze grammar]

katham agnipraveśasya tasyāghaughavighātinaḥ |
pakṣiyonāv abhūj janma bhagavan phalam āvayoḥ || 158 ||
[Analyze grammar]

ity uktavantaṃ rājānaṃ taṃ sa pratyabravīnmuniḥ |
yadbhāvitātmā mriyate jantūstadrūpamaśnute || 159 ||
[Analyze grammar]

tathā hyujjayinīpuryāṃ naiṣṭhikī brahmacāriṇī |
lāvaṇyamañjarī nāma kumārī brāhmaṇī purā || 160 ||
[Analyze grammar]

yuvānaṃ brāhmaṇaṃ dṛṣṭvā kamalodayasaṃjñakam |
sahasā tadgatasvāntā dahyamānā smarāgninā || 161 ||
[Analyze grammar]

amuñcantī svaniyamaṃ tadbhogadhyānabhāvitā |
gatvā gandhavatītīraṃ tīrthe tatyāja jīvitam || 162 ||
[Analyze grammar]

tayā bhāvanayā kiṃ na jātābhūdbhogasaṃginī |
nagaryāmekalavyāyāṃ veśyā rūpavatīti sā || 163 ||
[Analyze grammar]

tīrthavrataprabhāvāc ca saiva jātismarā satī |
prasaṅgāccoḍakarṇāya jāpakāya dvijanmane || 164 ||
[Analyze grammar]

svapūrvajanmavṛttāntarahasyaṃ tadavarṇayat |
japakarmaikacittatve kurvāṇasyānuśāsanam || 165 ||
[Analyze grammar]

ante ca śuddhasaṃkalpā yayau veśyāpi sadgatim |
tadrājanyo 'tra yaccittastanmayatvam upaiti saḥ || 166 ||
[Analyze grammar]

evam uktvā sa rājānaṃ snānāya visasarja tam |
munirmadhyāhnasavanaṃ svayaṃ ca niravartayat || 167 ||
[Analyze grammar]

rājā sa puṣkarākṣo 'pi gato vananadītaṭam |
tāṃ dadarśātra vinayavatīṃ puṣpāṇi cinvatīm || 168 ||
[Analyze grammar]

bhāsamānāṃ svavapuṣā prabhām iva vivasvataḥ |
adṛṣṭapūrvaṃ gahanaṃ praviṣṭāṃ kautukādvanam || 169 ||
[Analyze grammar]

keyaṃ syāditi yāvac ca sa cintayati sotsukaḥ |
tāvatkathāṃ niṣaṇṇā sā visrabdhāmavadatsakhīm || 170 ||
[Analyze grammar]

sakhi vidyādharo yo māṃ hartumaicchatpurā sa me |
āgatya śāpamukto 'dya bhartṛprāptimihoktavān || 171 ||
[Analyze grammar]

tac chrutvā pratyavocattāṃ sā sakhī munikanyakām |
astyetanmayi śṛṇvatyāṃ muñjakeśo 'dya hi prage || 172 ||
[Analyze grammar]

itthamukto nijaḥ śiṣyo muninā vijitāsunā |
gaccha tārāvalīraṅkumālināvānaya drutam || 173 ||
[Analyze grammar]

kāmaṃ vinayavatyā hi vatseha duhitustayoḥ |
rājñaś ca puṣkarākṣasya vivāho 'dya bhaviṣyati || 174 ||
[Analyze grammar]

ity ukto guruṇā muñjakeśo yātas tatheti saḥ |
ata ehyāśramapadaṃ gacchāvaḥ sakhi saṃprati || 175 ||
[Analyze grammar]

evaṃ tayokte vinayavatī sātha tato yayau |
puṣkarākṣaś ca śuśrāva sa taddūrādalakṣitaḥ || 176 ||
[Analyze grammar]

jvalatkāmāgnisaṃtāpādiva nadyāṃ nimajjya ca |
jagāma vijitāsostamāśramaṃ sa punarnṛpaḥ || 177 ||
[Analyze grammar]

tatra tārāvalīr aṅkumālinau tau samāgatau |
ānarcatustaṃ praṇataṃ parivavruś ca tāpasāḥ || 178 ||
[Analyze grammar]

tato vedyāṃ svatejobhir bhāsitāyāṃ maharṣiṇā |
dvitīyeneva mūrtena vahninā vijitāsunā || 179 ||
[Analyze grammar]

tasmai sa rājñe vinayavatīṃ tāṃ pratyapādayat |
raṅkumālī dadau cāsmai rathaṃ divyaṃ nabhaścaram || 180 ||
[Analyze grammar]

catuḥ samudrāṃ pṛthivīṃ praśādhi samametayā |
ityetasmai varaṃ cādādvijitāsurmahāmuniḥ || 181 ||
[Analyze grammar]

athaiṣa tadanujñayā navavadhūm upādāya tāṃ nṛpo gaganagāminaṃ tamadhiruhya divyaṃ ratham |
vilaṅghya ca payonidhiṃ sapadi puṣkarākṣastato jagāma nagarīṃ nijāṃ prakṛtinetracandrodayaḥ || 182 ||
[Analyze grammar]

tatra ca jitvā pṛthivīṃ rathaprabhāvādavāptasāmrājyaḥ |
āste sma vinayavatyā sahito bhogāṃścirāya bhuñjānaḥ || 183 ||
[Analyze grammar]

itthaṃ suduṣkaram apisvarasena kāryaṃ siddhyatyanugrahavatīṣviha devatāsu |
tatsvapnadṛṣṭagirijādayitaprasādāt setsyaty abhīṣṭam acireṇa tavāpi deva || 184 ||
[Analyze grammar]

etāṃ niśamya sa vicitrakathāmamātyād autsukyavānadhigamāya śaśāṅkavatyāḥ |
rājātmajaḥ svasacivaiḥ samamujjayinyāṃ buddhiṃ babandha gamanāya mṛgāṅkadattaḥ || 185 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 2

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: