Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 1

avyādvo vighnavidhvaṃsakīrtistambhamivotkṣipan |
karaṃ gaṇapatiḥ krīḍālīnabhṛṅgākṣarāvalim || 1 ||
[Analyze grammar]

arāgam apirāgāḍhyaracanācaturaṃ param |
haraṃ navanavāścaryasargacitrakaraṃ numaḥ || 2 ||
[Analyze grammar]

jitaṃ smaraśarair yeṣu pauṣpeṣv api patatsviha |
vajrādīny api jāyante kuṇṭhitānyeva tadbhṛtām || 3 ||
[Analyze grammar]

evaṃ vatseśvarasutastāṃ tāṃ bhāryāmavāpya saḥ |
naravāhanadatto 'tra kauśāmbyāmatha tasthivān || 4 ||
[Analyze grammar]

bahubhāryo 'pi tāmādyāṃ daivīṃ madanamañcukām |
prāṇebhyo 'py adhikāṃ mene rukmiṇīm iva mādhavaḥ || 5 ||
[Analyze grammar]

ekadā ca niśi svapne nabhasāgatya divyayā |
kayāpi kanyayātmānaṃ hriyamāṇaṃ dadarśa saḥ || 6 ||
[Analyze grammar]

prabuddhaś ca mahāśailasānau sacchāyapādape |
apaśyatsthitamātmānaṃ tārkṣyaratnaśilātale || 7 ||
[Analyze grammar]

tāṃ ca kanyāṃ svapārśvasthā niśi dyotitakānanām |
īkṣate sma smarasyeva viśvasaṃmohanauṣadhim || 8 ||
[Analyze grammar]

anayāhamihānīta iti matvā ca vīkṣya ca |
lajjāvilambitecchāṃ tāṃ kṛtvā cālīkasuptakam || 9 ||
[Analyze grammar]

pralapanniva jijñāsurevaṃ dhūrto 'tha so 'bravīt |
kva tvamāliṅga māmehi priye madanamañcuke || 10 ||
[Analyze grammar]

tac chrutveva taduddhātāsmṛtvā nirvrīḍayantraṇam |
rūpaṃ taddayitāyāḥ sā tasyāḥ kṛtvāliliṅga tam || 11 ||
[Analyze grammar]

tataḥ sa netre unmīlya dṛṣṭvā tāṃ svapriyākṛtim |
aho vijñānamity uktvā kaṇṭhe jagrāha sasmitaḥ || 12 ||
[Analyze grammar]

sātha hitvā trapāṃ rūpaṃ svaṃ pradarśya jagāda tam |
āryaputra gṛhāṇemāṃ māmidānīṃ svayaṃvarām || 13 ||
[Analyze grammar]

evam uktavatīṃ tāṃ ca pariṇinye sa kanyakām |
naravāhanadatto 'tra gāndharvavidhinā tadā || 14 ||
[Analyze grammar]

nītvātha tatra tāṃ rātriṃ yathāvatsa tayā saha |
prātastāṃ dayitāṃ yuktyā kulajijñāsayābhyadhāt || 15 ||
[Analyze grammar]

priye śṛṇu kathāmetāmapūrvāṃ kathayāmi te |
brahmasiddhiriti kvāpi munirāsīttapovane || 16 ||
[Analyze grammar]

tasyāśramasamīpe ca yogasiddhasya sanmuneḥ |
abhūcchṛgālī jaratī guhāyāṃ vihitāspadā || 17 ||
[Analyze grammar]

tāṃ durdine nirāhārāṃ bhakṣyārthaṃ jātu nirgatām |
vaśāviśleṣasonmādo hantumāgādvanadvipaḥ || 18 ||
[Analyze grammar]

taddṛṣṭvā sa munirjñāsnī kṛpālustāṃ śṛgālikām |
pareṇa kariṇīṃ cakre 'nugrahāyaitayor dvayoḥ || 19 ||
[Analyze grammar]

tataḥ sa hastī tāṃ dṛṣṭvā kareṇuṃ śāntavaikṛtaḥ |
anurakto 'bhavattasyāṃ sāpi mṛtyoramucyata || 20 ||
[Analyze grammar]

tato bhramaṃstayā sākaṃ sa gajo jātu tatkṛte |
prāviśatpadmamānetuṃ śaratpaṅkākulaṃ saraḥ || 21 ||
[Analyze grammar]

mamajja tatra paṅkāntarna śaśāka viceṣṭitum |
tasthau kuliśanirlūnapakṣo bhraṣṭa ivācalaḥ || 22 ||
[Analyze grammar]

dṛṣṭvā tathāvasannaṃ taṃ sā śṛgālīkareṇukā |
tadaivānyaṃ samāśritya vāraṇaṃ kvāpy agāttataḥ || 23 ||
[Analyze grammar]

tāvac ca pūrvaviśliṣṭā kariṇī tasya sā nijā |
anviṣyantī gajasyāgāttaṃ pradeśaṃ vidhervaśāt || 24 ||
[Analyze grammar]

sā bhadrajātir dṛṣṭvaiva grastaṃ paṅkena taṃ patim |
anusartuṃ saraḥpaṅkaṃ tam eva praviśattadā || 25 ||
[Analyze grammar]

tatkāle sa munirbrahmasiddhistenāgataḥ pathā |
śiṣyayuktastadālokya babhūva karuṇānvitaḥ || 26 ||
[Analyze grammar]

uddhārayām āsa ca tau vaśānāgau mahātapāḥ |
śiṣyair varodbhūtabalaiḥ saraḥ paṅkāntarāttataḥ || 27 ||
[Analyze grammar]

tatas tasminmunau yāte daṃpatī tau vaśāgajau |
mṛtyor viyogāc cottīrṇau yathākāmaṃ vijahratuḥ || 28 ||
[Analyze grammar]

evamuttamajanmānastiryañco 'pyāpadi priye |
prabhuṃ nojjhanti mittraṃ vā tārayanti tataḥ punaḥ || 29 ||
[Analyze grammar]

hīnajātyudbhavā ye tu teṣāṃ spṛśati nāśayam |
kadācidapi sattvaṃ vā sneho vā cañcalātmanām || 30 ||
[Analyze grammar]

etadvatseśvarasutāc chrutvā sā divyakanyakā |
tam uvācaivamevaitatsaṃśayo nātra vidyate || 31 ||
[Analyze grammar]

abhiprāyaś ca vijñāto mayaivaṃvādinastava |
tadimām apimattastvamāryaputra kathāṃ śṛṇu || 32 ||
[Analyze grammar]

śūradattābhidhāno 'bhūt kānyakubje dvijottamaḥ |
mahīpater bāhuśakter mānyo grāmaśateśvaraḥ || 33 ||
[Analyze grammar]

bhāryā vasumatī nāma tasyāsītpatidevatā |
tasyāṃ sa vāmadattākhyaṃ bhavyaṃ putramajījanat || 34 ||
[Analyze grammar]

sa vāmadatto nacirātsarvavidyāsu śikṣitaḥ |
bhāryāṃ śaśiprabhāṃ nāma pariṇinye pitṛpriyaḥ || 35 ||
[Analyze grammar]

kālena pitari svargaṃ bhāryayānugate gate |
prāvartata ca gārhasthye sa tayā bhāryayā saha || 36 ||
[Analyze grammar]

sā ca tasyābhavadbhāryā svecchācāriṇyajānataḥ |
daivāt kutaścit saṃprāptaśākinīsiddhisaṃvarā || 37 ||
[Analyze grammar]

ekadā rājasevārthaṃ sthitas tatkaṭake ca saḥ |
gṛhādetya pitṛvyena nijena jagade rahaḥ || 38 ||
[Analyze grammar]

naṣṭamasmatkulaṃ putra yato bhāryā mayā tava |
dṛṣṭā mahiṣapālena tvadīyenaiva saṃgatā || 39 ||
[Analyze grammar]

etat pitṛvyād ākarṇya kaṭake taṃ niveśya ca |
sa vāmadattaḥ khaḍgaikasakhaḥ svagṛhamāyayau || 40 ||
[Analyze grammar]

tatra guptaṃ sthito yāvat puṣpārāme praviśya saḥ |
naktamāgātsa tatraiva tāvanmahiṣapālakaḥ || 41 ||
[Analyze grammar]

kṣaṇāc ca tam upāgātsā tatropapatimutsukā |
tadbhāryā vividhāhārahastā mahiṣapālakam || 42 ||
[Analyze grammar]

tato bhuktavatā tena sākaṃ sā śasyanaṃ yayau |
taddṛṣṭvā vāmadatto 'sau so 'bhyadhāvadudāyudhaḥ || 43 ||
[Analyze grammar]

āḥ pāpau gacchathaḥ kveti vadatas tasya gehinī |
sā dṛṣṭvotthāya dhigjālmety uktvā dhūliṃ mukhe nyadhāt || 44 ||
[Analyze grammar]

tadā sa mānuṣo 'pyāśu mahiṣaḥ samapadyata |
vāmadattaḥ smṛtistvasya tadbhāve na vyalupyata || 45 ||
[Analyze grammar]

tato mahiṣamadhye sā nikṣipya laguḍaiḥ śaṭhā |
bhāryā mahiṣapālena tāḍayām āsa tena tam || 46 ||
[Analyze grammar]

tadaiva taṃ ca kasyāpi vaṇijo mahiṣārthinaḥ |
vikrīṇīte sma sā krūrā tiryaktvavivaśīkṛtam || 47 ||
[Analyze grammar]

tenāropitabhāro 'tha mahiṣībhāvapīḍitaḥ |
sa vāmadatto nīto 'bhūdgrāmaṃ gaṅgāsamīpagam || 48 ||
[Analyze grammar]

viśvas tasya gṛhe bhāryā sudurvṛttāpyatarkitā |
kakṣāntarapraviṣṭeva bhujagī kasya śarmaṇe || 49 ||
[Analyze grammar]

iti taṃ cintayantaṃ ca tatrodvāṣpaṃ suduḥkhitam |
bhārakleśāsthiśeṣāṅgamapaśyatkāpi yoginī || 50 ||
[Analyze grammar]

sā buddhvā jñānataḥ sarvaṃ tadvṛttāntaṃ kṛpākulā |
mantratoyena siktvā taṃ mahiṣatvādamocayat || 51 ||
[Analyze grammar]

prāptamānuṣarūpāya saiva nītvā nijaṃ gṛham |
tasmai kāntimatīṃ nāma kanyāṃ duhitaraṃ dadau || 52 ||
[Analyze grammar]

ebhir āhatya durbhāryāmādyāṃ tāṃ vaḍavāṃ kuru |
ity uktvā pradadau cāsmai sarṣapānabhimantritān || 53 ||
[Analyze grammar]

tataḥ sa tāṃ kāntimatīṃ bhāryāmādāya nūtanām |
svagṛhaṃ vāmadattastadājagāma sasarṣapaḥ || 54 ||
[Analyze grammar]

hatvā mahiṣapālaṃ taṃ tatra kṛtvā ca sarṣapaiḥ |
vaḍavāmādyabhāryāṃ tāṃ śālābaddhāṃ vyadhatta saḥ || 55 ||
[Analyze grammar]

dattvā ca pratyahaṃ tasyai laguḍāhatisaptakam |
sa cakre bhojanaṃ baddhapratijño vairaśuddhaye || 56 ||
[Analyze grammar]

evaṃ tatra sthitasyāsya kāntimatyā samaṃ punaḥ |
bhāryayā vāmadattasya ko 'pyāgādatithirgṛhe || 57 ||
[Analyze grammar]

bhoktuṃ tasmin pravṛtte ca so 'bhuktvā niryayau drutam |
vāmadattaḥ smṛtādattakubhāryālaguḍāhatiḥ || 58 ||
[Analyze grammar]

dattvā ca tasyai vaḍavārūpāyai laguḍāhatīḥ |
niyatās tāḥ praviśyātra bubhuje jātanirvṛtiḥ || 59 ||
[Analyze grammar]

tato 'tithir vismitaḥ sa taṃ papraccha sakautukaḥ |
tyaktāhāraḥ kva yāto 'bhūtsaṃbhrameṇa bhavāniti || 60 ||
[Analyze grammar]

tataḥ sa vāmadatto 'tra tasmāyatithaye 'bravīt |
tamā mūlātsvavṛttāntamatha so 'pi tam abhyadhāt || 61 ||
[Analyze grammar]

durgraheṇa kim etena paśutvaṃ te hṛtaṃ yayā |
tām evārādhya svaśvaśrūṃ pakarṣaṃ kaṃcid āhara || 62 ||
[Analyze grammar]

ity ukto 'tithinā tena vāmadattas tatheti tat |
śraddhāya so 'tithiṃ prātaḥ satkṛtya visasarja tam || 63 ||
[Analyze grammar]

athākasmādgṛhāyātāṃ śvaśrūṃ tāṃ siddhayoginīm |
anugrahārthī so 'bhyarcya prārthayām āsa yatnataḥ || 64 ||
[Analyze grammar]

sātha yogeśvarī tasmai sabhāryāya yathāvidhi |
kālasaṃkarṣiṇīṃ vidyāṃ dīkṣāpūrvam upādiśat || 65 ||
[Analyze grammar]

tataḥ śrīparvataṃ gatvā sa vidyāṃ tāmasādhayat |
sā ca siddhā satī sākṣāttasmai khaḍgottamaṃ dadau || 66 ||
[Analyze grammar]

prāptakhaḍgaś ca saṃpannaḥ sa tayā bhāryayā saha |
kāntimatyā kṛtī vāmadatto vidyādharottamaḥ || 67 ||
[Analyze grammar]

tato rajatakūṭākhye śṛṅge malayabhūbhṛtaḥ |
kṛtaṃ puravaraṃ tena nijasiddhiprabhāvataḥ || 68 ||
[Analyze grammar]

tato vidyādharendrasya tatra kālena kanyakā |
tasyāṃ patnyāṃ samutpannā nāmnā lalitalocanā || 69 ||
[Analyze grammar]

jātamātraiva yā vidyādharasaccakravartinaḥ |
bhāryā bhavitrī nirdiṣṭā gaganodbhūtayā girā || 70 ||
[Analyze grammar]

tāmāryaputra māṃ viddhi viditārthāṃ svavidyayā |
anuraktāṃ tavānetrīmasminsve malayācale || 71 ||
[Analyze grammar]

ityākhyātakulāṃ tāṃ buddhvā vidyādharīṃ sa bahu mene |
naravāhanadatto 'tha prītamanā lalitalocanāṃ bhāryām || 72 ||
[Analyze grammar]

āsta ca tatra tayā saha saṃprati taṃ cāsya vatsarājādyāḥ |
ratnaprabhādividyāvibhavādvṛttāntam adhijagmuḥ || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 1

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: