Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 3

evaṃ mṛgāṅkadatto 'tra karmasenanṛpātmajām |
tāṃ śaśāṅkavatīṃ prāptukāmo vetālavarṇitām || 1 ||
[Analyze grammar]

gantumujjayinīṃ guptaṃ svanagaryā nivirgamam |
mahāvratikaveṣeṇa so 'mantrayata mantribhiḥ || 2 ||
[Analyze grammar]

ādideśa ca khaṭvāṅgakapālādisamāhṛtau |
sa rājaputraḥ sacivaṃ svair aṃ bhīmaparākramam || 3 ||
[Analyze grammar]

tena tac cāhṛtaṃ svasmin gṛhe cārādabudhyata |
mṛgāṅkadattasya pitur mantrī mukhyo 'tra bhūpateḥ || 4 ||
[Analyze grammar]

tatkālaṃ cātra so 'kasmāt saṃcaran harmyapṛṣṭhataḥ |
mṛgāṅkadattas tāmbūlaniṣṭhīvanarasaṃ jahau || 5 ||
[Analyze grammar]

sa ca tasyāpatanmūrdhni daivāttatpitṛmantriṇaḥ |
adṛṣṭasya kilādhastāttena mārgeṇa gacchataḥ || 6 ||
[Analyze grammar]

buddhvā mṛgāṅkadattena muktaṃ niṣṭhīvanaṃ sa tat |
mantrī paribhavakrodhaṃ kṛtasnāno hṛdi nyadhāt || 7 ||
[Analyze grammar]

athātrāmaradattasya rājño daivādviṣūcikā |
mṛgāṅkadattajanakasyānyedyurudapadyata || 8 ||
[Analyze grammar]

tataḥ so 'vasaraṃ labdhvā mantrī taṃ vijane nṛpam |
sahasod bhūtarogārtamavadadyācitābhayaḥ || 9 ||
[Analyze grammar]

abhicāraḥ prabho bhīmaparākramagṛhe tava |
mṛgāṅkadattenārabdhaḥ kartuṃ tenāsi pīḍitaḥ || 10 ||
[Analyze grammar]

mayā cāramukhājjñātaṃ pratyakṣaṃ tac ca dṛśyate |
tannirākuru deśāttaṃ dehādvyādhimivātmajam || 11 ||
[Analyze grammar]

tac chrutvā sa samudbhrāntaḥ prāhiṇottadavekṣaṇe |
nijaṃ senāpatiṃ bhīmaparākramagṛhaṃ nṛpaḥ || 12 ||
[Analyze grammar]

sa ca keśakalāpādi labdhvā senāpatis tataḥ |
ānīya tatkṣaṇaṃ tasmai rājñe sākṣādadarśayat || 13 ||
[Analyze grammar]

rājyalubdhaḥ sa putro me drohī nirvāsyatāmitaḥ |
nagaryāḥ sahito 'mātyaistvayādyaivāvilambitam || 14 ||
[Analyze grammar]

ityādiśatsa taṃ kruddho rājā senāpatiṃ tataḥ |
āśvasto vetti kusṛtiṃ prabhuḥ ko hi svamantriṇām || 15 ||
[Analyze grammar]

so 'tha senāpatirgatvā rājādeśaṃ nivedya tam |
mṛgāṅkadattaṃ sāmātyaṃ nagaryā nirakālayat || 16 ||
[Analyze grammar]

so 'py apekṣitasaṃpattirhṛṣṭo 'rcitavināyakaḥ |
mṛgāṅkadatto manasā praṇamya pitarau tataḥ || 17 ||
[Analyze grammar]

ayodhyāto vinirgatya dūraṃ tānsahayāyinaḥ |
pracaṇḍaśaktipramukhānuvāca daśa mantriṇaḥ || 18 ||
[Analyze grammar]

śaktirakṣitanāmāsti kirātādhipatirmahān |
sabrahmacārī vidyāsu sa ca bālasuhṛnmama || 19 ||
[Analyze grammar]

yuddhabandīkṛtena prāksa hi pitrātmamuktaye |
niyamāya pratinidhistātasyeha samarpyata || 20 ||
[Analyze grammar]

mṛte pitari codbhūtagotrajaḥ svabalena saḥ |
madvijñaptena tātena pitrye rājye 'dhiropitaḥ || 21 ||
[Analyze grammar]

tattasya nikaṭaṃ tāvadgacchāmaḥ suhṛdas tataḥ |
krameṇojjayinīṃ yāmastāṃ śaśāṅkavatīṃ prati || 22 ||
[Analyze grammar]

ity uktavāṃs tathety uktavadbhistaiḥ sacivaiḥ saha |
prayayau sa tataḥ prāpa sāyaṃ caikāṃ mahāṭavīm || 23 ||
[Analyze grammar]

tasyāṃ nirvṛkṣatoyāyāṃ kṛcchrādekamavāpa saḥ |
tīropāntaprarūḍhaikaśuṣkapādapakaṃ saraḥ || 24 ||
[Analyze grammar]

tasminsāṃdhyamanuṣṭhāya vidhiṃ pītvā jalāni saḥ |
śrāntaḥ suṣvāpa sāmātyas tasya śuṣkataroradhaḥ || 25 ||
[Analyze grammar]

rātrau ca candraśubhrāyāṃ prabuddhaḥ sa dadarśa tam |
śuṣkavṛkṣaṃ dalaiḥ puṣpaiḥ phalaiścāpūritaṃ kramāt || 26 ||
[Analyze grammar]

pakvāni ca phalānyasya patantyālokya tatkṣaṇam |
prabodhya darśayām āsa sacivebhyas tadadbhutam || 27 ||
[Analyze grammar]

tatas tair vismayāviṣṭaiḥ kṣudhitaiḥ saha tāni saḥ |
phalāni tasya susvādurasāni bubhuje taroḥ || 28 ||
[Analyze grammar]

bhuktavatsu ca teṣv atra paśyatsvevākhileṣu saḥ |
śuṣkavṛkṣaḥ kṣaṇādviprakumāraḥ samapadyata || 29 ||
[Analyze grammar]

pṛṣṭho mṛgāṅkadattena vismitenātha so 'bravīt |
damadhir nāma ko 'pyāsīdayodhyāyāṃ dvijottamaḥ || 30 ||
[Analyze grammar]

tasyāhaṃ śrutadhir nāma putraḥ sa ca mayā saha |
durbhikṣe mṛtajāniḥ san bhraman prāpad imāṃ bhuvam || 31 ||
[Analyze grammar]

iha kenāpi dattāni prāpya pañca phalāni saḥ |
kṣutkṣāmas trīṇi me prādāddve cāsthāpayad ātmane || 32 ||
[Analyze grammar]

tataḥ snātuṃ saras toyaṃ gate tasmin phalāny aham |
tānīha bhuktvā niḥśeṣāṇy akārṣaṃ vyājasuptakam || 33 ||
[Analyze grammar]

so 'tha snātvāgato buddhvā chadmataḥ kāṣṭhavatsthitam |
māṃ śaptavān bhavehaiva śuṣkavṛkṣaḥ sarastaṭe || 34 ||
[Analyze grammar]

rātrau ca te puṣpaphalaṃ candravatyāṃ bhaviṣyati |
tarpayitvātithīñjātu phalaiḥ śāpādvimokṣase || 35 ||
[Analyze grammar]

iti pitrābhiśapto 'haṃ sadyaḥ śuṣkadrumo 'bhavam |
yuṣmadbhuktaphalaścādya cirānmukto 'smi śāpataḥ || 36 ||
[Analyze grammar]

ity uktanijavṛttāntaṃ pṛcchantaṃ śrutadhiṃ tataḥ |
mṛgāṅkadatto 'pi sa taṃ svavṛttāntamabodhayat || 37 ||
[Analyze grammar]

tataḥ so 'bāndhavo nītāvadhīti śrutadhirdvijaḥ |
mṛgāṅkadattādvṛtavānvaraṃ tadanuyāyitām || 38 ||
[Analyze grammar]

tato nītvā niśāṃ prātastena śrutadhinā saha |
mṛgāṅkadattaḥ sa tataḥ pratasthe sacivānvitaḥ || 39 ||
[Analyze grammar]

gacchaṃś ca sa prāpya vanaṃ karimaṇḍitasaṃjñakam |
dadarśa puruṣān pañca bhūrikeśān durākṛtīn || 40 ||
[Analyze grammar]

upetya praśrayātte ca tamūcurjātavismayam |
kāśipuryāṃ vayaṃ jātā viprā dhenūpajīvinaḥ || 41 ||
[Analyze grammar]

te 'vagrahapluṣṭatṛṇāttato deśādidaṃ vanam |
āgatāḥ smo bahutṛṇaṃ durbhikṣe saha dhenubhiḥ || 42 ||
[Analyze grammar]

iha ca prāptamasmābhir vāpīvāri rasāyanam |
tīrarūḍhadrumabhraśyattriphalānityabhāvitam || 43 ||
[Analyze grammar]

pibatāṃ tatsadāsmākameṣāṃ kṣīrabhujāṃ satām |
pañca varṣaśatānyasmihnvyatītānyajane vane || 44 ||
[Analyze grammar]

tenedṛśā vayaṃ deva yūyaṃ cātithayo 'dhunā |
asmābhir daivataḥ prāptāstadetāsmākamāśramam || 45 ||
[Analyze grammar]

iti tair arthito gatvā sānugaḥ sa tadāśramam |
mṛgāṅkadattaḥ kṣīrādibhojī tadanayaddinam || 46 ||
[Analyze grammar]

prasthitaś ca tataḥ prātaranyāny api vilokayan |
kautukāni sa saṃprāpa kirātaviṣayaṃ kramāt || 47 ||
[Analyze grammar]

prāhiṇocchrutadhiṃ cātra svāgamāvedanāsya saḥ |
taṃ kirātapatiṃ mittraṃ śaktirakṣitakaṃ prati || 48 ||
[Analyze grammar]

so 'pi buddhvā kirāteśo nirgatyāgre tamānataḥ |
mṛgāṅkadattaṃ sāmātyaṃ puraṃ prāveśayannijam || 49 ||
[Analyze grammar]

tatastenopacaritastasthau tatra sa kāṃścana |
mṛgāṅkadatto divasānuktāgamanakāraṇaḥ || 50 ||
[Analyze grammar]

svakārye prāptakālaṃ ca sāhāyye śaktirakṣitam |
sthāpayitvātra sajjaṃ tamāmantrya ca nṛpātmajaḥ || 51 ||
[Analyze grammar]

prātiṣṭhata sa puṇyāhe punarujjayinīṃ prati |
śaśāṅkavatyā hṛtadhīrātmanā dvādaśas tataḥ || 52 ||
[Analyze grammar]

gacchaṃś ca so 'ṭavīṃ prāpya śūnyāṃ tarutalasthitam |
tapasvinaṃ dadarśaikaṃ bhasmājinajaṭābhṛtam || 53 ||
[Analyze grammar]

nirāśramapade 'raṇye kimekākīha tiṣṭhasi |
bhagavannity upāgamya sa taṃ papraccha sānugaḥ || 54 ||
[Analyze grammar]

so 'tha taṃ tāpaso 'vādīdahaṃ śiṣyo mahāguroḥ |
śuddhakīrtyabhidhānasya nānāmantraughasiddhimān || 55 ||
[Analyze grammar]

so 'haṃ kadāpyakaravaṃ svasthāveśaṃ prasaṅgataḥ |
śubhalakṣaṇamāsādya kaṃcitkṣatrakumārakam || 56 ||
[Analyze grammar]

sa kumāraḥ samāviṣṭaḥ pṛṣṭo nānāvidhāni me |
siddhauṣadhirasakṣetrāṇyudīryedamathābravīt || 57 ||
[Analyze grammar]

astīhottaradigbhāge kevalaḥ śiṃśapātaruḥ |
vindhyāṭavyāmadhaścāsya nāgendrabhavanaṃ mahat || 58 ||
[Analyze grammar]

tac cārdradhūlipracchannajalaṃ sadupalakṣyate |
madhyāhne haṃsamithunauḥ krīḍadbhiḥ sāmbusārasaiḥ || 59 ||
[Analyze grammar]

tatra pārāvatākhyo 'sti nāmnā nāgavaro balī |
tasya devāsuraraṇātprāptaḥ khaḍgo 'styanuttamaḥ || 60 ||
[Analyze grammar]

vaidūryakāntir nāmnā taṃ khaḍgaṃ prāpnoti yo naraḥ |
sa siddhādhipatir bhūtvā vicaratyaparājitaḥ || 61 ||
[Analyze grammar]

sa cāsiḥ prāpyate vīraiḥ sahāyair ity udīrite |
tenāviṣṭena tasyāhamathākārṣaṃ visarjanam || 62 ||
[Analyze grammar]

tato 'nyavimukhaḥ khaḍgaṃ prepsustaṃ pṛthivīmaham |
bhrāntvā sahāyān aprāpya khinno martum ihāgataḥ || 63 ||
[Analyze grammar]

etanmṛgāṅkadatto 'tra śrutvā tasmātsa tāpasāt |
ahaṃ sahāyaḥ sāmātyas taveti tam abhāṣata || 64 ||
[Analyze grammar]

sa cābhinandya tattena sānugena samaṃ yayau |
tasya nāgasya bhavanaṃ pādalepena tāpasaḥ || 65 ||
[Analyze grammar]

tatrābhijñānasaṃprāpte mantrabaddhāsu dikṣu ca |
rātrau mṛgāṅkadattādīnsthāpayitvābhimantritaiḥ || 66 ||
[Analyze grammar]

sarṣapaiḥ prakaṭīkṛtya kṣiptaistaddhūlito jalam |
sa nāgadamanair mantrair homaṃ kartuṃ pracakrame || 67 ||
[Analyze grammar]

vighnāṃścotpātameghādīnmantraśaktyā jigāya saḥ |
tato 'tra niryayau tasmād divyā strī śiṃśapātaroḥ || 68 ||
[Analyze grammar]

mohamantraṃ paṭhantīva sā ratnābharaṇāravaiḥ |
upetya taṃ kṣaṇāccakre kaṭākṣakṣatamānasam || 69 ||
[Analyze grammar]

hṛtadhair yā ca sā tasya samāliṅgya ghanastanī |
hastādvismṛtamantrasya homabhāṇḍamapātayat || 70 ||
[Analyze grammar]

labdhāntaraś ca tatkālaṃ sa nāgo bhavanāttataḥ |
pārāvatākhyaḥ kalpāntaghanāghana ivodagāt || 71 ||
[Analyze grammar]

taṃ dṛṣṭvā nayanajvālāghoraṃ garjitadāruṇam |
sa naṣṭadivyanārīko hṛtsphoṭaṃ prāpa tāpasaḥ || 72 ||
[Analyze grammar]

tasminvinaṣṭe tasyātra kṛtasāhāyakānsa tān |
nāgo mṛgāṅkadattādīnaśapacchāntavaikṛtaḥ || 73 ||
[Analyze grammar]

yuṣmābhir etat saṃghātāt kṛtaṃ niṣkāraṇaṃ yataḥ |
viprayuktāstato 'nyonyaṃ kaṃcitkālaṃ bhaviṣyatha || 74 ||
[Analyze grammar]

ity uktvāntarhite nāge sarve te tatra tatkṣaṇam |
dhvāntaruddhadṛśo dhvastaśabdaśravaṇaśaktayaḥ || 75 ||
[Analyze grammar]

jagmurmṛgāṅkadattādyā viprayuktā yatas tataḥ |
śāpaprabhāvāt krośantiś cinvantaś ca parasparam || 76 ||
[Analyze grammar]

mṛgāṅkadattaś ca tataḥ sa gate rātrivibhrame |
bhrāmyannitastato 'ṭavyāṃ tatrāsītsacivair vinā || 77 ||
[Analyze grammar]

gateṣv evaṃ ca māseṣu dvitreṣv atrātha tasya saḥ |
akasmāc chrutadhirvipro vicinvan prāpad antikam || 78 ||
[Analyze grammar]

sa pādapatitaḥ sāśruḥ śrutadhistaṃ kṛtādaram |
svamantrivārtāṃ pṛcchantaṃ samāśvāsyaivam abhyadhāt || 79 ||
[Analyze grammar]

na dṛṣṭāste mayā kiṃ tu jāne yāsyanti te prabho |
purīmujjayinīṃ saiva gantavyā vartate hi vaḥ || 80 ||
[Analyze grammar]

ityādyuktavatā tena preritastadyuto 'tha saḥ |
mṛgāṅkadattaḥ śanakaiḥ prāyādujjayinīṃ prati || 81 ||
[Analyze grammar]

gacchanstokaiś ca divasair mārgeṇāśaṅkitāgatam |
hṛṣṭo vimalabuddhiṃ sa saṃprāpa nijamantriṇam || 82 ||
[Analyze grammar]

taddarśanodvāṣpadṛśaṃ praṇataṃ parirabhya saḥ |
upaveśya ca papraccha vārtāmitaramantriṇām || 83 ||
[Analyze grammar]

tato vimalabuddhistaṃ bhṛtyapriyam uvāca saḥ |
na jāne deva kasteṣu kva gato nāgaśāpataḥ || 84 ||
[Analyze grammar]

tvaṃ tu tān prāpsyasīty etad yathā jāne tathā śṛṇu |
tadāhaṃ nāgapāśena dūrākṛṣṭaḥ paribhraman || 85 ||
[Analyze grammar]

aṭavyāḥ pūrvadigbhāge klāntaḥ kenāpi sādhunā |
āśramaṃ prāpito 'bhūvaṃ maharṣerbrahmadaṇḍinaḥ || 86 ||
[Analyze grammar]

tatra tenarṣiṇā dattaiḥ phalāmbhobhir gataklamaḥ |
paryaṭannāśramādārādadrākṣaṃ bṛhatīṃ guhām || 87 ||
[Analyze grammar]

praviśya kautukāttasyāṃ dṛṣṭvāntarmaṇimandiram |
pravṛttavānahaṃ jālagavākṣais tatra vīkṣitum || 88 ||
[Analyze grammar]

tāvat sthitāntaś cakraṃ strī bhrāmayantī sabhṛṅgakam |
bhṛṅgāste 'thāśritā bhedenātrasthau vṛṣagardabhau || 89 ||
[Analyze grammar]

tābhyāṃ ca vāntau kṣīrāsṛkphenau pītvā yathāśrayam |
dvaye sitāsitā bhūtvā jātāste jālakārakāḥ || 90 ||
[Analyze grammar]

svaviṣṭhābhistatas taiś ca dvividhair vividhāḥ kṛtāḥ |
jālapāśāḥ supuṣpaiś ca viṣapuṣpaiś ca saṃgatāḥ || 91 ||
[Analyze grammar]

teṣu pāśeṣu te saktā jālakārā yathāsukham |
śvetakṛṣṇobhayamukhenaitya daṣṭā mahāhinā || 92 ||
[Analyze grammar]

nānāghaṭeṣv atha kṣiptās tayā nāryā samutthitāḥ |
punas tathaiva tān eva pāśāñ śliṣṭvā yathātatham || 93 ||
[Analyze grammar]

viṣodvegāc ca tatpuṣpajālastheṣvāraṭatsvatha |
anye 'pi te 'nyajālasthāḥ pravṛttāḥ krandituṃ tadā || 94 ||
[Analyze grammar]

tacchabdabhagnadhyānena tatrasthena kṛpālunā |
kenāpi bhālato muktā tato jvālā tapasvinā || 95 ||
[Analyze grammar]

tayā nirdagdhapāśāste daṇḍaṃ suṣiravaidrumam |
praviśyaiva tadūrdhvasthe līnā jyotiṣi bhāsvare || 96 ||
[Analyze grammar]

tāvatkvāpi gatā sā strī sacakravṛṣagardabhā |
taddṛṣṭvā vismito yāvat sthito 'haṃ tatra paryaṭan || 97 ||
[Analyze grammar]

tāvat puṣkariṇīṃ hṛdyāmapaśyaṃ bhṛṅganāditaiḥ |
ihāpyāgatya vīkṣasvetyāhvayantīmivāmbujaiḥ || 98 ||
[Analyze grammar]

tīropaviṣṭas tasyāś ca vīkṣe yāvadvanaṃ mahat |
jālāntare vane caiko lubdhakas tatra tena ca || 99 ||
[Analyze grammar]

daśabāhuravāpyaikaḥ siṃhapoto vivardhya ca |
anāyatta iti krodhādvanāttasmātpravāsitaḥ || 100 ||
[Analyze grammar]

so 'pi siṃhaḥ samākarṇya siṃhāḥ śabdaṃ vanāntare |
tatra gacchanmahāvātenāvakīrṇabhujaḥ kṛtaḥ || 101 ||
[Analyze grammar]

tato lambodareṇaitya puṃsāropitabāhukaḥ |
saṃpāditaḥ sa yātastadvanaṃ kesariṇīkṛte || 102 ||
[Analyze grammar]

tatra tasyāḥ kṛte kleśamanubhūya vanāntare |
prāgāttāṃ prāpya tadyuktaḥ sa nijaṃ vanamāgataḥ || 103 ||
[Analyze grammar]

sabhāryamāgataṃ taṃ ca dṛṣṭvaiva karimardanam |
vanaṃ samarpya tattasmai lubdhakaḥ sa tato gataḥ || 104 ||
[Analyze grammar]

etadapy ahamālokya gatvāśramapadaṃ tataḥ |
ubhayaṃ tanmahāścaryamavocaṃ brahmadaṇḍine || 105 ||
[Analyze grammar]

so 'tha prītyā trikālajño munirmāmevam abhyadhāt |
dhanyo 'si darśitaṃ sarvaṃ prasanneneśvareṇa te || 106 ||
[Analyze grammar]

yā dṛṣṭā strī tvayā tatra sā māyā bhramitaṃ ca yat |
tayā saṃsāracakraṃ tadye bhṛṅgāste ca jantavaḥ || 107 ||
[Analyze grammar]

vṛṣagardabharūpau tau dharmādharmau pṛthakpṛthak |
śritāstadbāntadugdhāsṛgrūpe sukṛtaduṣkṛte || 108 ||
[Analyze grammar]

svāsvāśrayotthe saṃsevya bhūtvā ca śvetakalmaṣāḥ |
dvividhā jālakārābha viṣṭabdhā nijavīryataḥ || 109 ||
[Analyze grammar]

nirmāya dvividhāneva jālapāśānsutādikān |
satpuṣpaviṣapuṣpābhasukhaduḥkhānuṣaṅgiṇaḥ || 110 ||
[Analyze grammar]

yathāsvaṃ teṣu saṃsaktāḥ kālenoragarūpiṇā |
śubhāśubhābhyāṃ vaktrābhyāṃ hatāḥ putra yathocitam || 111 ||
[Analyze grammar]

tato ghaṭakarūpāsu nānāyoniṣu māyayā |
strīrūpayā tayā kṣiptās tathaivotthāya te punaḥ || 112 ||
[Analyze grammar]

tulyāsu patitāḥ śvetakṛṣṇāsvākṛtiṣu dvidhā |
putrādijālapāśeṣu sukhaduḥkhānubandhiṣu || 113 ||
[Analyze grammar]

tataḥ kṛṣṇā nijair jālair baddhā duḥkhaviṣārditāḥ |
pravṛttāḥ krandituṃ vignāḥ śaraṇaṃ parameśvaram || 114 ||
[Analyze grammar]

taddṛṣṭvā jātavair āgyāste śvetā api jantavaḥ |
prārabdhā nijajālasthāstam evākrandituṃ prabhum || 115 ||
[Analyze grammar]

tataḥ prabudhya devena tena tāpasarūpiṇā |
jñānāgnijvālayā dagdhapāśāḥ sarve 'pi te kṛtāḥ || 116 ||
[Analyze grammar]

tena vidrumasaddaṇḍarūpamādityamaṇḍalam |
praviśya tattadūrdhvasthaṃ paramaṃ dhāma te śritāḥ || 117 ||
[Analyze grammar]

naṣṭā ca cakrākāreṇa saṃsāreṇa sahaiva sā |
māyā vṛṣakharākāradharmādharmasamanvitāḥ || 118 ||
[Analyze grammar]

evaṃ bhramanti saṃsāre śuklakṛṣṇāḥ svakarmabhiḥ |
īśvarārādhanādeva vimucyante ca jantavaḥ || 119 ||
[Analyze grammar]

iti te mohaśāntyarthamīśvareṇa pradarśitam |
vāpījale ca yaddṛṣṭaṃ bhavatā tadidaṃ śṛṇu || 120 ||
[Analyze grammar]

mṛgāṅkadattabhāvyarthapradarśanamidaṃ jale |
pratibimbamivotpādya kṛtaṃ bhagavatā tava || 121 ||
[Analyze grammar]

sa hi bālamṛgārātipotatulyo bhujopamaiḥ |
sacivair daśabhir yukto vardhito vanasaṃnibhāt || 122 ||
[Analyze grammar]

deśāllubdhakatulyena pitrā kopātpravāsitaḥ |
avantideśād udbhūtāṃ khyātimanyavanopamāt || 123 ||
[Analyze grammar]

śaśāṅkavatyās tatsiṃhyā iva śrutvā pradhāvitaḥ |
nāgaśāpena vātena bhraṣṭamantribhujaḥ kṛtaḥ || 124 ||
[Analyze grammar]

tato vināyakenātra sa lambodararūpiṇā |
saṃghāṭitāmātyabhujaḥ prakṛtisthaḥ punaḥ kṛtaḥ || 125 ||
[Analyze grammar]

tato gatvānubhūyātikleśaṃ prāptāṃ tato 'nyataḥ |
tāṃ śaśāṅkavatīṃ siṃhīmādāyātrāgataś ca saḥ || 126 ||
[Analyze grammar]

tataś ca nikaṭaṃ prāptaṃ vidyutārātivāraṇam |
mṛgāṅkadattasiṃhaṃ taṃ dṛṣṭvā bhāryāsamanvitam || 127 ||
[Analyze grammar]

tatsvadeśavanaṃ tasmai samarpya sakalaṃ svataḥ |
tatpitā lubdhakanibhaḥ sa prayātastapovanam || 128 ||
[Analyze grammar]

iti saṃpannavadbhāvi darśitaṃ vibhunā tava |
tadyuṣmānmantriṇo bhāryāṃ rājyaṃ cāpsyati vaḥ prabhuḥ || 129 ||
[Analyze grammar]

ity ahaṃ munivareṇa bodhitas tena labdhadhṛtirāśramāttataḥ |
nirgato 'tha śanakair upāvrajann adya deva militāstvayā saha || 130 ||
[Analyze grammar]

tasmādabhimatamāpsyasi sacivāṃllabdhvā pracaṇḍaśaktimukhān |
prasthānakālapūjāprasannavighneśvaro niyatam || 131 ||
[Analyze grammar]

iti svasacivāt kṣaṇaṃ vimalabuddhitaḥ so 'dbhutaṃ niśamya paritoṣavān api mṛgāṅkadattaḥ punaḥ |
vicārya saha tena tām aparamantryavāptyai kramād avantinagarīṃ prati vrajitavānsvakāryāya ca || 132 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 3

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: