Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 3

tato 'nyedyuralaṃkāravatīpārśvasthitaṃ sakhā |
naravāhanadattaṃ taṃ marubhūtirvyajijñapat || 1 ||
[Analyze grammar]

paśya paśya varāko 'yaṃ deva kārpaṭikastava |
carmakhaṇḍaikavasano jaṭālaḥ kṛśadhūsaraḥ || 2 ||
[Analyze grammar]

siṃhadvārāddivārātraṃ śīte vāpyātape 'pi vā |
na calatyeva tannāsya kimadyāpi prasīdasi || 3 ||
[Analyze grammar]

kāle dattaṃ varaṃ hy alpamakāle bahunāpi kim |
tadyāvanmriyate naiṣa tāvadasya kṛpāṃ kuru || 4 ||
[Analyze grammar]

tac chrutvā gomukho 'vādītsādhūktaṃ marubhūtinā |
kiṃ punarnāparādho 'sti tava devātra kaścana || 5 ||
[Analyze grammar]

kṣayo yāvanna vṛtto hi pāpasya paripanthinaḥ |
tāvaddānapravṛtto 'pi dātuṃ śaknoti na prabhuḥ || 6 ||
[Analyze grammar]

parikṣīṇe punaḥ pāpe vāryamāṇo 'pi yatnataḥ |
īśvaraḥ pradadātyeva karmāyattamidaṃ kila || 7 ||
[Analyze grammar]

tathā ca lakṣadattasya rājñaḥ kārpaṭikasya ca |
labdhadattasya devaitāṃ kathāmākhyāmi te śṛṇu || 8 ||
[Analyze grammar]

abhūllakṣaparaṃ nāma nagaraṃ vasudhātale |
tatrāsīllakṣadattākhyas tyāgināmagraṇīrnṛpaḥ || 9 ||
[Analyze grammar]

lakṣādūnaṃ na dātuṃ sa jānāti sma kilārthine |
saṃbabhāṣe tu yaṃ tasmai dadau lakṣāṇi pañca saḥ || 10 ||
[Analyze grammar]

tutoṣa yasmai sa punarnidrāridryaṃ cakāra tam |
lakṣadatta iti khyātaṃ nāma tasyāta eva tat || 11 ||
[Analyze grammar]

tasyaiko labdhadattākhyaḥ siṃhadvāre divāniśam |
tasthau kārpaṭikaścarmakhaṇḍaikakaṭikarpaṭaḥ || 12 ||
[Analyze grammar]

sa nibaddhajaṭaḥ śītavarṣe grīṣmātape 'pi vā |
na cacāla tataḥ kṣipraṃ sa rājā ca dadarśa tam || 13 ||
[Analyze grammar]

tathā tasya ciraṃ tatra tiṣṭhataḥ kleśavartinaḥ |
na sa rājā dadau kiṃciddātāpi sakṛpo 'pi san || 14 ||
[Analyze grammar]

athaikadā sa nṛpatirjagāmākheṭakāṭavim |
sa ca taṃ laguḍaṃ bibhradanvakkārpaṭiko yayau || 15 ||
[Analyze grammar]

tatra tasya sasainyasya vāhanasthasya dhanvinaḥ |
vyāghrān varāhān hariṇān bāṇavarṣeṇa nighnataḥ || 16 ||
[Analyze grammar]

agrataḥ pādacārī san sa kārpaṭika ekakaḥ |
jaghāna laguḍenaiva varāhān hariṇān bahūn || 17 ||
[Analyze grammar]

sa dṛṣṭvā vikramaṃ tasya citraṃ śūraḥ kiyānayam |
iti dadhyau sa rājāntarna tvasmai kiṃcidapyadāt || 18 ||
[Analyze grammar]

kṛtākheṭaḥ sa nagaraṃ svasukhāyāviśannṛpaḥ |
sa ca kārpaṭikastasthau siṃhadvāre ca pūrvavat || 19 ||
[Analyze grammar]

kadācidekasīmāntagotrajāvajayāya saḥ |
lakṣadatto yayau rājā yuddhaṃ cāsyābhavanmahat || 20 ||
[Analyze grammar]

tatra yuddhe sa tasyāgre rājñaḥ kārpaṭiko bahūn |
dṛḍhakhādiradaṇḍāgraprahārair avadhītparān || 21 ||
[Analyze grammar]

jitaśatruḥ sa rājā ca nijaṃ pratyāyayau puram |
na ca tasmai dadau kiṃcidapi dṛṣṭaparākramaḥ || 22 ||
[Analyze grammar]

evaṃ kārpaṭikasyātra labdhadattasya tiṣṭhataḥ |
vyatīyuḥ pañca varṣāṇi tasya kāṣṭhena jīvataḥ || 23 ||
[Analyze grammar]

ṣaṣṭhe pravṛtte dṛṣṭvā tamekadā daivayogataḥ |
sa rājā jātakaruṇo lakṣadatto vyacintayat || 24 ||
[Analyze grammar]

nādyāpyasya mayā dattaṃ cirakliṣṭasya kiṃcana |
tadyuktyā kiṃcidetasmai dattvā paśyāmyahaṃ na kim || 25 ||
[Analyze grammar]

kiṃ nāmāsya varākasya vṛttaḥ pāpakṣayo na vā |
kiṃ dadāti na vādyāpi lakṣmīrasya ca darśanam || 26 ||
[Analyze grammar]

ityālocya nṛpaḥ svair aṃ bhāṇḍāgāraṃ praviśya saḥ |
ratnair bhṛtaṃ mātuluṅgaṃ samudgakam iva vyadhāt || 27 ||
[Analyze grammar]

cakāra sarvāsthānaṃ ca sa vidhāya bahiḥ sabhām |
tatra ca prāviśansarve paurasāmantamantriṇaḥ || 28 ||
[Analyze grammar]

tanmadhye ca praviṣṭaṃ taṃ rājā kārpaṭikaṃ svayam |
ito nikaṭamehīti jagāda snigdhayā girā || 29 ||
[Analyze grammar]

tataḥ kārpaṭikaḥ śrutvā labdhadattaḥ praharṣavān |
agre savidhamāgatya rājñastasyopaviṣṭavān || 30 ||
[Analyze grammar]

tatas tamavadadrājā brūhi kiṃcitsubhāṣitam |
tadākarṇyā papāṭhaitām āryāṃ kārpaṭiko 'tha saḥ || 31 ||
[Analyze grammar]

pūrayati pūrṇam eṣā taraṅgiṇīsaṃhatiḥ samudram iva |
lakṣmīr adhanasya punar locanamārge 'pi nāyāti || 32 ||
[Analyze grammar]

śrutvaitat pāṭhayitvā ca bhūyas tuṣṭaḥ sa bhūpatiḥ |
sadratnapūrṇaṃ tasmai tan mātuluṅgaphalaṃ dadau || 33 ||
[Analyze grammar]

yasya tuṣyati rājāyaṃ dāridryaṃ tasya kṛntati |
śocyaḥ kārpaṭikas tv eṣa yam āhūyaivam ādarāt || 34 ||
[Analyze grammar]

mātuluṅgam idaṃ dattaṃ tuṣṭenānena bhūbhṛtā |
kalpavṛkṣo 'py abhavyānāṃ prāyo yāti palāśatām || 35 ||
[Analyze grammar]

iti sarve 'pi tad dṛṣṭvā tatrāsthāne viṣādinaḥ |
ajñātaparamārthatvātsvair amūcuḥ parasparam || 36 ||
[Analyze grammar]

sa tu kārpaṭiko mātuluṅgamādāya niryayau |
āyayau cāgratas tasya bhikṣureko viṣīdataḥ || 37 ||
[Analyze grammar]

sa rājabandināmā taddattvā śāṭakamagrahīt |
tasmātkārpaṭikānmātuluṅgaṃ dṛṣṭvā manoramam || 38 ||
[Analyze grammar]

praviśya ca sa bhikṣustadrājñe phalamaḍhaukayat |
rājā ca tatparijñāya śramaṇaṃ pṛcchati sma tam || 39 ||
[Analyze grammar]

mātuluṅgaṃ kuta idaṃ bhadanta bhavatāmiti |
tataḥ kārpaṭikaṃ so 'smai taddātāraṃ śaśaṃsa tam || 40 ||
[Analyze grammar]

atha rājā viṣaṇṇaś ca vismitaś ca babhūva saḥ |
aho adyāpi na kṣīṇaṃ pāpaṃ tasyeti cintayan || 41 ||
[Analyze grammar]

svīkṛtya mātuluṅgaṃ tadutthāyāsthānataḥ kṣaṇāt |
cakāra dinakartavyaṃ lakṣadattaḥ sa bhūpatiḥ || 42 ||
[Analyze grammar]

so 'pi kārpaṭiko gatvā siṃhadvāre yathāsthitaḥ |
kṛtabhojanapānādirāsīdvikrītaśāṭakaḥ || 43 ||
[Analyze grammar]

dvitīye 'hni sa rājā sa sarvāsthānaṃ tathaiva tat |
vidadhe tatra sarve ca sapaurāḥ prāviśan punaḥ || 44 ||
[Analyze grammar]

dṛṣṭvā kārpaṭikaṃ taṃ ca praviṣṭaṃ so 'tha bhūmibhṛt |
tathaivāhūya punarapy upāveśayadantike || 45 ||
[Analyze grammar]

pāṭhayitvā ca bhūyo 'pi tāmevāryāṃ prasādataḥ |
gūḍharatnaṃ dadau tasmai mātuluṅgaṃ tad eva saḥ || 46 ||
[Analyze grammar]

aho dvitīye divase tuṣṭo 'syāyaṃ vṛthā prabhuḥ |
kiṃ tāvadetadityatra sarve dadhyuḥ savismayāḥ || 47 ||
[Analyze grammar]

sa ca kārpaṭiko vigno has te kṛtvā tu tatphalam |
rājaprasādaṃ saphalaṃ manvāno niryayau bahiḥ || 48 ||
[Analyze grammar]

tāvattasyāyayau ko'pi viṣayādhikṛto 'grataḥ |
pravivikṣutadāsthānaṃ draṣṭukāmo mahīkṣitam || 49 ||
[Analyze grammar]

sa dṛṣṭvā mātuluṅgaṃ tadvavre kārpaṭikāttataḥ |
ādade śakunāpekṣī dattvāsmai vastrayor yugam || 50 ||
[Analyze grammar]

praviśya ca nṛpāsthānaṃ pādanamro nṛpāya tat |
mātuluṅgaṃ dadāvādau tato 'nyatprābhṛtaṃ nijam || 51 ||
[Analyze grammar]

parijñāya ca tadrājñā phalaṃ sa viṣayādhipaḥ |
kuta etattavety ukto 'vocatkārpaṭikāditi || 52 ||
[Analyze grammar]

aho dadāti nādyāpi lakṣmīstasyeha darśanam |
ityantaścintayanso 'tha rājābhūdvimanā bhṛśam || 53 ||
[Analyze grammar]

uttasthau mātuluṅgaṃ tadgṛhītvāsthānataś ca saḥ |
so 'tha kārpaṭiko vastrayugmaṃ prāpyāpaṇaṃ yayau || 54 ||
[Analyze grammar]

cakre bhojanapānādi vikrīyaikaṃ ca śāṭakam |
dvitīyaṃ ca dvidhā kṛtvā vāsasī dve vyadhatta saḥ || 55 ||
[Analyze grammar]

tatastṛtīye 'pi dine sarvāsthānaṃ sa pārthivaḥ |
vyadhāttathaiva sarvaś ca praviveśa punarjanaḥ || 56 ||
[Analyze grammar]

tasmai praviṣṭāya ca tanmātuluṅgaṃ tathaiva saḥ |
bhūyo 'pyāhūya tāmāryāṃ pāṭhayitvā nṛpo dadau || 57 ||
[Analyze grammar]

vismiteṣv atha sarveṣu so 'pi kārpaṭiko bahiḥ |
gatvā rājavilāsinyai tadadādbījapūrakam || 58 ||
[Analyze grammar]

sā tasmai rājasaṃmānataruvallīva jaṅgamā |
jātarūpaṃ dadau puṣpamivāgraphalasūcakam || 59 ||
[Analyze grammar]

tatsa vikrīya tadahastasthau kārpaṭikaḥ sukham |
vilāsiny api sā rājñaḥ praviveśāntikaṃ tadā || 60 ||
[Analyze grammar]

tasmai ca sthūlaramyaṃ tanmātuluṅgamaḍhaukayat |
so 'pi tatpratyabhijñāya tāṃ papraccha tadāgamam || 61 ||
[Analyze grammar]

tato jagāda sā dattamidaṃ kārpaṭikena me |
tac chrutvā sa nṛpo dadhyau lakṣmyā so 'dyāpi nekṣitaḥ || 62 ||
[Analyze grammar]

mandapuṇyo na yo vetti matprasādamaniṣphalam |
mām eva caitānyāyānti mahāratnāny aho muhuḥ || 63 ||
[Analyze grammar]

iti dhyātvā gṛhītvā tatsthāpayitvā ca rakṣitam |
mātuluṅgaṃ sa utthāya cakre bhūpatirāhnikam || 64 ||
[Analyze grammar]

caturthe 'hni ca so 'kārṣīdrājāsthānaṃ tathaiva tat |
pūryate sma ca tatsarvaiḥ sāmantasacivādibhiḥ || 65 ||
[Analyze grammar]

tatas tatra tamāyātaṃ bhūyaḥ kārpaṭikaṃ nṛpaḥ |
upaveśyāgrataḥ prāgvatsa tamāryāmapāṭhayat || 66 ||
[Analyze grammar]

dadau ca mātuluṅgaṃ tattasmai tac ca drutojjhitam |
tasya hastārdhasaṃprāptaṃ dvidhābhūtpatitaṃ bhuvi || 67 ||
[Analyze grammar]

pidhānasaṃdhibhagnāc ca tasmādratnāni niryayuḥ |
bhāsayanti tadāsthānaṃ mahārghāṇi bahūni ca || 68 ||
[Analyze grammar]

tāni dṛṣtvābruvan sarve paramārtham ajānatām |
tryahaṃ mṛṣā bhramo 'bhūn naḥ prasādas tv īdṛśaḥ prabhoḥ || 69 ||
[Analyze grammar]

etac chrutvābravīdrājā mayā yuktyānayā hy ayam |
darśanaṃ śrīrdadātyasya kiṃ na veti parīkṣitaḥ || 70 ||
[Analyze grammar]

pāpāntaś ca tryahaṃ nāsya prāptaḥ prāpto 'sya so 'dya tu |
tenaiva darśanaṃ lakṣmyā dattametasya sāṃpratam || 71 ||
[Analyze grammar]

ity uktvā tāni ratnāni grāmān hastyaśvakāñcanam |
dattvā cakāra sāmantaṃ sa taṃ kārpaṭikaṃ prabhuḥ || 72 ||
[Analyze grammar]

uttathau ca tataḥ snātumāsthānātsaṃstuvajjanāt |
yayau kārpaṭikaḥ so 'pi kṛtārtho vasatiṃ nijām || 73 ||
[Analyze grammar]

evaṃ yāvanna pāpānto vṛttastāvanna labhyate |
prabhuprasādo bhṛtyena kṛtaiḥ kaṣṭaśatair api || 74 ||
[Analyze grammar]

ityākhyāya kathāmetāṃ mantrimukhyaḥ sa gomukhaḥ |
naravāhanadattaṃ taṃ jagāda svaprabhuṃ punaḥ || 75 ||
[Analyze grammar]

taddeva jāne naitasya nūnaṃ kārpaṭikasya te |
vṛttaḥ pāpakṣayo 'dyāpi yena nāsya prasīdasi || 76 ||
[Analyze grammar]

śrūtvaitadgomukhavaco hanta sādhvity udīrya ca |
tasmai kārpaṭikākhyāya nijakārpaṭikāya saḥ || 77 ||
[Analyze grammar]

vatseśvarasutaḥ sadyaḥ pradadau grāmasaṃcayam |
hastyaśvaṃ hemakoṭiṃ ca sadvastrābharaṇāni ca || 78 ||
[Analyze grammar]

tadaiva rājasadṛśaḥ so 'bhūtkārpaṭikaḥ kṛtī |
kṛtajñe satparīvāre prabhau sevāphalā kutaḥ || 79 ||
[Analyze grammar]

evam sthitasya tasyātra jātu sevārtham āyayau |
naravāhanadattasya dākṣiṇātyo yuvā dvijaḥ || 80 ||
[Analyze grammar]

pralambabāhunāmā ca sa vīrastaṃ vyajijñapat |
kīrtyākṛṣṭastavaiṣo 'haṃ pādau deva samāśritaḥ || 81 ||
[Analyze grammar]

padātpadaṃ ca devasya padātirna calāmy aham |
gajavājirathair bhūmau gacchato nāmbare punaḥ || 82 ||
[Analyze grammar]

vidyādharendratā yasmācchrūyate bhāvinī prabhoḥ |
dine dine svarṇaśataṃ dīyatāṃ vṛttaye mama || 83 ||
[Analyze grammar]

evam uktavate tasmai tatkilātulatejase |
naravāhanadattas tāṃ dadau vṛttiṃ dvijātaye || 84 ||
[Analyze grammar]

tatprasaṅgāc ca vakti sma gomukho deva sevakāḥ |
bhavantyevaṃvidhā rājñāṃ tathā ca śrūyatāṃ kathā || 85 ||
[Analyze grammar]

astīha vikramapuraṃ nāmnā puravaraṃ mahat |
tatra vikramatuṅgākhyo babhūva nṛpatiḥ purā || 86 ||
[Analyze grammar]

taikṣṇyaṃ kṛpāṇe yasyābhūnna daṇḍe nayaśālinaḥ |
dharme ca satatāsaktirna tu strīmṛgayādiṣu || 87 ||
[Analyze grammar]

tasmiṃś ca rājñi kulayo rajaḥsu guṇavicyutiḥ |
sāyakeṣv avicāraś ca goṣṭheṣu paśurakṣinām || 88 ||
[Analyze grammar]

tasya vīravaro nāma śūro mālavadeśajaḥ |
svākṛtiścāyayau rājño vipraḥ sevārthamekadā || 89 ||
[Analyze grammar]

yasya dharmavatī nāma bhāryā vīravatī sutā |
putraḥ sattvavaraśceti trayaṃ parikaro gṛhe || 90 ||
[Analyze grammar]

sevāparikaraścānyattrayaṃ kaṭyāṃ kṛpāṇikā |
pāṇau karatalaikasmiṃścarmānyasminsudarpaṇam || 91 ||
[Analyze grammar]

iyanmātre parikare vṛttaye 'rthayate sma saḥ |
pratyahaṃ nṛpatestasmāddīnāraśatapañcakam || 92 ||
[Analyze grammar]

rājā ca sa dadau tasmai vṛttiṃ tāṃ lakṣitaujase |
paśyāmi tāvadetasya prakarṣamiti cintayan || 93 ||
[Analyze grammar]

dadau ca tasya cārānsa paścājjijñāsituṃ nṛpaḥ |
kuryādiyadbhir dīnāraiḥ kiṃ dvibāhurasāviti || 94 ||
[Analyze grammar]

sa ca vīravarasteṣāṃ dīnārāṇāṃ dine dine |
śataṃ has te svabhāryāyā bhojanādikṛte dadau || 95 ||
[Analyze grammar]

śatena vastramālyādi krīṇāti sma śataṃ punaḥ |
snātvā hariharādīnāmarcanārthamakalpayat || 96 ||
[Analyze grammar]

dvijātikṛpaṇādibhyo dadāvanyacchatadvayam |
evaṃ sa viniyuṅkte sma nityaṃ pañcaśatīmapi || 97 ||
[Analyze grammar]

tasthau ca pūrvamadhyāhnaṃ siṃhadvāre 'sya bhūpateḥ |
kṛtvāhnikādi cāgatya tatraivāsīn niśāṃ punaḥ || 98 ||
[Analyze grammar]

etāṃ taddinacaryāṃ ca nityaṃ cārā nyavedayan |
rājñe tasmai tatastuṣṭaḥ sa tāṃścārānnyavartayat || 99 ||
[Analyze grammar]

so 'pi vīravaras tasya rājñastasthau divāniśam |
snānādisamayaṃ muktvā siṃhadvāre dhṛtāyudhaḥ || 100 ||
[Analyze grammar]

athātra taṃ vīravaraṃ jetumicchannivāyayau |
śūrapratāpāsahano garjitogro ghanāgamaḥ || 101 ||
[Analyze grammar]

tadā cavarṣati ghane ghorā dhārāśarāvalīḥ |
na sa vīravaraḥ siṃhadvārātstambha ivācalat || 102 ||
[Analyze grammar]

rājā vikramatuṅgaś ca prāsādādvīkṣya taṃ sadā |
āruroha sa jijñāsuḥ prāsādaṃ taṃ punarniśi || 103 ||
[Analyze grammar]

siṃhadvāre sthitaḥ ko 'tretyupariṣṭājjagāda saḥ |
tac chrutvāhaṃ sthito 'treti so 'pi vīravaro 'bhyadhāt || 104 ||
[Analyze grammar]

aho ayaṃ mahāsattvaḥ sumahatpadamarhati |
siṃhadvāraṃ na yo muñcatyambude varṣatīdṛśe || 105 ||
[Analyze grammar]

iti yāvac ca sa śrutvā vicintayati bhūmibhṛt |
tāvaddūrātsakaruṇaṃ rudatīmaśṛṇotstriyam || 106 ||
[Analyze grammar]

duḥkhito me na rāṣṭre 'sti tadeṣā kā nu roditi |
ityālocyābravīdrājā sa taṃ vīravaraṃ tadā || 107 ||
[Analyze grammar]

bho vīravara kāpi strī dūre rodity asau śṛṇu |
kaiṣā kiṃ duḥkhamasyāścetyatra gatvā nirūpaya || 108 ||
[Analyze grammar]

tac chrutvā sa tathety uktvā gantuṃ pravavṛte tataḥ |
dhunvan karatalaṃ vīravaro baddhāsidhenukaḥ || 109 ||
[Analyze grammar]

dṛṣṭvā taṃ prasthitaṃ meghe jvaladvidyuti tādṛśe |
dhārānipātasaṃruddharodorandhre sakautukaḥ || 110 ||
[Analyze grammar]

sakṛpaścābatīryaiva prāsādāttasya pṛṣṭhataḥ |
alakṣitaḥ khaḍgapāṇiḥ pratasthe so 'pi bhūmipaḥ || 111 ||
[Analyze grammar]

sa cānusarpanruditaṃ guptānvāgatabhūpatiḥ |
gatvā bahiḥ purādekaṃ prāpa vīravaraḥ saraḥ || 112 ||
[Analyze grammar]

hā nātha hā kṛpālo hā śūra tyaktā tvayā katham |
vatsyāmīti ca tanmadhye rudatīṃ strīṃ dadarśa tām || 113 ||
[Analyze grammar]

kā tvaṃ śocasi kaṃ nāthamiti pṛṣṭā ca tena sā |
uvāca putrā māmetāṃ viddhi vīravara kṣitim || 114 ||
[Analyze grammar]

tasyā vikramatuṅgo me rājā nātho 'dya dhārmikaḥ |
mṛtyuś ca bhavitā tasya tṛtīye 'hani niścitam || 115 ||
[Analyze grammar]

etādṛśaś ca bhūyo 'pi patiḥ syātputra me kutaḥ |
tenaitamanuśocāmi svātmānaṃ ca suduḥkhitā || 116 ||
[Analyze grammar]

ahaṃ hi bhāvi paśyāmi divyadṛṣṭyā śubhāśubham |
tridivastho yathādrākṣītsuprabho devaputrakaḥ || 117 ||
[Analyze grammar]

sa hi puṇyakṣayātsvargātpatanaṃ bhāvi divyadṛk |
saptāhātsūkarīgarbhe saṃbhavaṃ caikṣatātmanaḥ || 118 ||
[Analyze grammar]

tataḥ sa sūkarīgarbhavāsakleśaṃ vibhāvayan |
devaputro 'nvaśocat tān divyān bhogān sahātmanā || 119 ||
[Analyze grammar]

hā svarga hā hāpsaraso hā nandanalatāgṛhāḥ |
hā vatsyāmi kathaṃ kroḍīgarbhe tadanu kardame || 120 ||
[Analyze grammar]

ityādi vilapantaṃ taṃ śrutvābhyetya surādhipaḥ |
papraccha so 'pi svaṃ tasmai duḥkhahetumavarṇayat || 121 ||
[Analyze grammar]

tataḥ śakro jagādainam asty upāyo 'tra te śṛṇu |
vrajoṃ namaḥ śivāyeti japañ śaraṇam īśvaram || 122 ||
[Analyze grammar]

taṃ gatvā śaraṇaṃ hitvā pāpaṃ puṇyamavāpsyasi |
yena prāpsyasi na kroḍayoniṃ svargān na ca cyutim || 123 ||
[Analyze grammar]

ity ukto devarājena suprabho 'tha tatheti saḥ |
uktvā namaḥ śivāyeti śaṃbhuṃ śaraṇam agrahīt || 124 ||
[Analyze grammar]

tanmayaḥ sa dinaiḥ ṣaḍbhis tatprasādān na kevalam |
nikṣiptaḥ sūkarīgarbhe yāvat svargād uparyagāt || 125 ||
[Analyze grammar]

saptame 'hni ca taṃ svarge tatrāpaśyañ śatakratuḥ |
vīkṣate yāvad adhikaṃ lokāntaram asau gataḥ || 126 ||
[Analyze grammar]

itthaṃ śuśoca sa yathā dṛṣṭvāghaṃ bhāvi suprabhaḥ |
tathaiva bhāvinaṃ mṛtyuṃ dṛṣṭvā śocāmi bhūbhṛtaḥ || 127 ||
[Analyze grammar]

evam uktavatīṃ bhūmiṃ tāṃ sa vīravaro 'bravīt |
yathāmba suprabhasyābhūdupāyaḥ śakravākyataḥ || 128 ||
[Analyze grammar]

tathā yadyasti rājño 'sya rakṣopāyastad ucyatām |
iti vīravareṇokte pṛthivī tam uvāca sā || 129 ||
[Analyze grammar]

eka evāstyupāyo 'tra svādhīnaḥ sa tavaiva ca |
tac chrutvaiva ca so 'vādīddhṛṣṭo vīravaro dvijaḥ || 130 ||
[Analyze grammar]

tarhi brūhi drutaṃ devi yadi śreyo bhavetprabhoḥ |
prāṇair me putradārair vā tajjanma saphalaṃ mama || 131 ||
[Analyze grammar]

ity uktavantamavadatsā taṃ vīravaraṃ kṣitiḥ |
astyatra caṇḍikādevī yaiṣā rājakulāntike || 132 ||
[Analyze grammar]

tasyai sattvavaraṃ putram upahārīkaroṣi cet |
tato jīvati rājāsau nāstyupāyo 'paraḥ punaḥ || 133 ||
[Analyze grammar]

śrutvaitadvasudhāvākyaṃ dhīro vīravarastadā |
yāmi devi karomyetadadhunaivetyuvāca saḥ || 134 ||
[Analyze grammar]

ko 'nyaḥ svāmihitas tvādṛgbhadraṃ te 'stu vrajeti bhūḥ |
uktvā tiro 'bhūt sarvaṃ ca rājā so 'nvāgato 'śṛṇot || 135 ||
[Analyze grammar]

tato vikramatuṅge 'sminrājñi cchanne 'nugacchati |
drutaṃ vīravarastasyāṃ rātrau sa svagṛhaṃ yayau || 136 ||
[Analyze grammar]

tatra prabodhya bhāryāyai dharmavatyai śaśaṃsa saḥ |
svaputram upahartavyaṃ rājārthe vacanādbhuvaḥ || 137 ||
[Analyze grammar]

sā tac chrutvābravītkāryamavaśyaṃ svāmino hitam |
tatputrāścādya bhavatā pratibodhyocyatāmiti || 138 ||
[Analyze grammar]

tataḥ prabodhya bālāya tasmai vīravareṇa tat |
ūce tadupahārāntaṃ rājārthe yadbhuvoditam || 139 ||
[Analyze grammar]

tac chrutvā sa yathārthākhyo bālaḥ sattvavaro 'bhyadhāt |
prabhukāryopayuktāsuḥ puṇyavāṃstāta nāsmi kim || 140 ||
[Analyze grammar]

bhuktaṃ mayā tadannaṃ yacchodhanīyaṃ mayāpi tat |
tannītvā tatkṛte devyā upahārīkuruṣva mām || 141 ||
[Analyze grammar]

ityūcivāsaṃ taṃ sattvavaraṃ vīravaraḥ śiśum |
satyaṃ bhavasi majjāta ityavocadaviklavam || 142 ||
[Analyze grammar]

etadvikramatuṅgaḥ sa rājā śrutvā bahiḥ sthitaḥ |
acintayadaho sarve samasattvā amī iti || 143 ||
[Analyze grammar]

tato vīravaraḥ skandhe sutaṃ sattvavaraṃ sa tam |
bhāryā dharmavatī cāsya pṛṣṭhe vīravatīṃ sutām || 144 ||
[Analyze grammar]

gṛhītvā jagmatustau dvau rātrau taccaṇḍikāgṛham |
rājā vikramAtuṅgaś ca paścācchanno yayau tayoḥ || 145 ||
[Analyze grammar]

tatrāvatāritaḥ skandhātpitrā sattvavaro 'tha saḥ |
bālo 'pi dhair yarāśistāṃ natvā devīṃ vyajijñapat || 146 ||
[Analyze grammar]

devi mūrdhopahāreṇa mama jīvatu naḥ prabhuḥ |
nṛpo vikramatuṅgo 'tra śāstu ca kṣmāmakaṇṭakām || 147 ||
[Analyze grammar]

evam uktavatas tasya sādhu putretyudīrya saḥ |
kṛṣṭvā karatalāṃ sūnośchittvā vīravaraḥ śiraḥ || 148 ||
[Analyze grammar]

pradadau caṇḍikādevyau rājñaḥ śreyo 'stviti bruvan |
nāstyaho svāmibhaktānāṃ putre vātmani vā spṛhā || 149 ||
[Analyze grammar]

sādhu vīravara prattaṃ svāmino jīvitaṃ tvayā |
api prāṇaiḥ sutasyeti śuśruve vāktadā divaḥ || 150 ||
[Analyze grammar]

tac cātivismite rājñi sarvam paśyati śṛṇvati |
bālā vīravatī tasya bhrātur vīravarātmajā || 151 ||
[Analyze grammar]

hatasyopetya mūrdhānamāśliṣya paricumbya ca |
hā bhrātariti cākrandya hṛtsphoṭena vyapādi sā || 152 ||
[Analyze grammar]

dṛṣṭvā sutām apimṛtāṃ sā taṃ vīravaraṃ tadā |
bhāryā dharmavatī dainyenābravīdracitāñjaliḥ || 153 ||
[Analyze grammar]

rājñaḥ śivaṃ kṛtaṃ tāvattadanujñāṃ prayaccha me |
yāvadāttamṛtāpatyadvayāgniṃ praviśāmy aham || 154 ||
[Analyze grammar]

bālā yatreyamajñānāpyevaṃ bhrātṛśucā mṛtā |
kā śobhā jīvitenātra naṣṭe 'patyadvaye 'pi me || 155 ||
[Analyze grammar]

niścayeneti jalpantīṃ tāṃ sa vīravaro 'bravīt |
evaṃ kuruṣva kim vacmi nahīdānīm anindite || 156 ||
[Analyze grammar]

apatyaśokaikamaye saṃsāre 'sti sukhaṃ tava |
tatpratīkṣasva yāvatte racayāmi citāmaham || 157 ||
[Analyze grammar]

ity uktvātra sthitair devīkṣetranirmāṇadārubhiḥ |
nyastāpatyaśavāṃ cakre dīpāgnijvalitāṃ citām || 158 ||
[Analyze grammar]

tato dharmavatī bhāryā pādau tasya praṇamya sā |
janmāntare 'pi me bhūyādaryaputra patirbhavān || 159 ||
[Analyze grammar]

śivaṃ rājño 'stu cety uktvā sādhvī tasmiṃścitānale |
jvālājaṭāle nyapatacchītalahradalīlayā || 160 ||
[Analyze grammar]

tatsa vikramatuṅgaś ca dṛṣṭvā guptasthito nṛpaḥ |
kenaiṣāmanṛṇo 'haṃ syāmityāsīddhyānamohitaḥ || 161 ||
[Analyze grammar]

tato vīravaraḥ so 'pi dhīracetā vyacintayat |
saṃpannaṃ svāmikāryaṃ me sākṣād divyā hi vākchrutā || 162 ||
[Analyze grammar]

bhuktānnapiṇḍaḥ saṃśuddhaḥ prabhostadadhunā mayā |
sarvamiṣṭaṃ vyayīkṛtya bharaṇīyaṃ kuṭumbakam || 163 ||
[Analyze grammar]

ekasyātmabharitvena ca cakāstyeva jīvitam |
tat kiṃ nātmopahāreṇāpy arcayāmy ambikām imām || 164 ||
[Analyze grammar]

iti vīravaraḥ sattvaniṣṭhaḥ saṃkalpya caṇḍikām |
devīṃ tāṃ varadāṃ pūrvaṃ sa stotreṇopatasthivān || 165 ||
[Analyze grammar]

maheśvari namastubhyaṃ praṇatābhayadāyini |
saṃsārapaṅkam agraṃ māṃ śaraṇāgatamuddhara || 166 ||
[Analyze grammar]

tvaṃ prāṇaśaktir bhūtānāṃ tvayedaṃ ceṣṭate jagat |
sṛṣṭer ādau svasaṃbhūtā svayaṃ dṛṣṭāsi śaṃbhunā || 167 ||
[Analyze grammar]

jvalantī viśvamudbhāsya durnirīkṣyeṇa tejasā |
uccaṇḍākāṇḍabālārkakoṭipaṅktirivoditā || 168 ||
[Analyze grammar]

bhujānāṃ cakravālena saṃchāditadigantarā |
khaḍgakheṭakakodaṇḍaśaraśūlādidhāriṇā || 169 ||
[Analyze grammar]

saṃstutāsi ca tenaiva devenaivaṃ triśūlinā |
namas te caṇḍi cāmuṇḍe maṅgale tripure jaye || 170 ||
[Analyze grammar]

ekānaṃśe śive durge nārāyaṇi sarasvati |
bhadrakāli mahālakṣmi siddhe ruruvidāriṇi || 171 ||
[Analyze grammar]

tvaṃ gāyatrī mahārājñī revatī vindhyavāsinī |
umā kātyāyanī ca tvaṃ śarvaparvatavāsinī || 172 ||
[Analyze grammar]

ityādibhir nāmabhis tvām devi stutiparaṃ haram |
śrutvā skando vasiṣṭhaś ca brahmādyās tvāṃ ca tuṣṭuvuḥ || 173 ||
[Analyze grammar]

stuvantas tvāṃ ca bhagavaty amarā ṛṣayo narāḥ |
īpsitābhyadhikān kāmān prāptāś ca prāpnuvanti ca || 174 ||
[Analyze grammar]

tanme prasīda varade gṛhāṇa tvamimāmapi |
maccharīropahārārcāṃ śreyo rājño 'stu matprabhoḥ || 175 ||
[Analyze grammar]

ity udīrya śiraśchettuṃ yāvadicchati sa svakam |
udabhūdbhāratī tāvadaśarīrā nabhastalāt || 176 ||
[Analyze grammar]

mā kārṣīḥ sāhasaṃ putra sattvenaivāmunā hy aham |
suprītā tava tanmattaḥ prārthayesvepsitaṃ varam || 177 ||
[Analyze grammar]

tac chrutvā so 'bravīdvīravarastuṣṭāsi devi cet |
rajā vikramatuṅgastajjīvatvanyatsamāśatam || 178 ||
[Analyze grammar]

bhāryāpatyāni jīvantu mama ceti vare 'rthite |
tena bhūyaḥ samudabhūdevamastviti vāgdivaḥ || 179 ||
[Analyze grammar]

tatkṣaṇaṃ te ca jīvantas trayo 'pyuttasthurakṣataiḥ |
dehair dharmavatī sattvavaro vīravatī ca sā || 180 ||
[Analyze grammar]

tato vīravaro hṛṣṭo bodhitāndevyanugrahāt |
nītvā tānsvagṛhaṃ sarvānrājño dvāramagātpunaḥ || 181 ||
[Analyze grammar]

nṛpo vikramatuṅgaś ca taddṛṣṭvā hṛṣṭavismitaḥ |
gatvā punastaṃ prāsādamārohastvamalakṣitaḥ || 182 ||
[Analyze grammar]

siṃhadvāre sthitaḥ ko 'tretyupariṣṭāduvāca ca |
tac chrutvādhaḥsthito vīravarastaṃ pratyuvāca saḥ || 183 ||
[Analyze grammar]

ahaṃ sthito 'tra tāṃ ca strīṃ vīkṣituṃ gatavāhanam |
devateva ca sā kvāpi dṛṣṭanaṣṭeva me gatā || 184 ||
[Analyze grammar]

śrutvaitatkṛtsnavṛttāntaṃ dṛṣṭvā so 'tyantamadbhutam |
bhūbhṛdvikramatuṅgo 'tra rātrāveko vyacintayat || 185 ||
[Analyze grammar]

aho apūrvaḥ ko 'pyeṣa puruṣātiśayo bata |
yaḥ karotīdṛśaṃ ślāghyamullekhaṃ na ca śaṃsati || 186 ||
[Analyze grammar]

gambhīro 'pi viśālo 'pi mahāsattvo 'pi nāmbudhiḥ |
acalena mahāvātasparśe 'pi spardhate 'munā || 187 ||
[Analyze grammar]

parokṣaṃ niśi yenaivaṃ putradāravyayena me |
prāṇāḥ pradattās tasyāsya kuryāṃ kāṃ pratyupakriyām || 188 ||
[Analyze grammar]

ityādyākalayanrājā prāsādādavatīrya saḥ |
praviśyābhyantaraṃ rātriṃ smayamāno nināya tām || 189 ||
[Analyze grammar]

prātaś ca sa mahāsthāne tasminvīravare sthite |
tadīyaṃ kathayām āsa tadrātricaritādbhutam || 190 ||
[Analyze grammar]

tataḥ saṃstūyamānasya sarvair vīravarasya saḥ |
babandha tasya sasutasyāpi paṭṭaṃ narādhipaḥ || 191 ||
[Analyze grammar]

prādādbahūṃś ca viṣayānaśvānratnāni vāraṇān |
daśa kāñcanakoṭīś ca vṛttiṃ ṣaṣṭiguṇāmapi || 192 ||
[Analyze grammar]

tatkṣaṇādrājatulyaś ca so 'bhūdvīravaro dvijaḥ |
ucchritenātapatreṇa kṛtārthaḥ sakuṭumbakaḥ || 193 ||
[Analyze grammar]

iti sa kathāṃ kathayitvā vidadhānaḥ prastutopasaṃhāram |
naravāhanadattaṃ taṃ punaravadadgomukho mantrī || 194 ||
[Analyze grammar]

evaṃ deva kṣmābhṛtāmekavīrā bhṛtyāḥ kecit puṇyayogān milanti |
ye svāmyarthe tyaktadehādyapekṣāḥ asmyaglokau dvau susattvā jayanti || 195 ||
[Analyze grammar]

tadeṣa tādṛgvidha eva dṛśyate dvijapravīrastava deva sevakaḥ |
navāgataḥ sattvaguṇādhikādhikaḥ pralambabāhuḥ sthirasauṣṭhavākṛtiḥ || 196 ||
[Analyze grammar]

iti nijasacivādudārasattvo vipulamater avadhārya gomukhāt saḥ |
naravāhanadattarājaputro hṛdi paritoṣamanuttamaṃ babhāra || 197 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 3

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: