Kathasaritsagara [sanskrit]
by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351
The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)
Chapter 3
tato 'nyedyuralaṃkāravatīpārśvasthitaṃ sakhā |
naravāhanadattaṃ taṃ marubhūtirvyajijñapat || 1 ||
[Analyze grammar]
paśya paśya varāko 'yaṃ deva kārpaṭikastava |
carmakhaṇḍaikavasano jaṭālaḥ kṛśadhūsaraḥ || 2 ||
[Analyze grammar]
siṃhadvārāddivārātraṃ śīte vāpyātape 'pi vā |
na calatyeva tannāsya kimadyāpi prasīdasi || 3 ||
[Analyze grammar]
kāle dattaṃ varaṃ hy alpamakāle bahunāpi kim |
tadyāvanmriyate naiṣa tāvadasya kṛpāṃ kuru || 4 ||
[Analyze grammar]
tac chrutvā gomukho 'vādītsādhūktaṃ marubhūtinā |
kiṃ punarnāparādho 'sti tava devātra kaścana || 5 ||
[Analyze grammar]
kṣayo yāvanna vṛtto hi pāpasya paripanthinaḥ |
tāvaddānapravṛtto 'pi dātuṃ śaknoti na prabhuḥ || 6 ||
[Analyze grammar]
parikṣīṇe punaḥ pāpe vāryamāṇo 'pi yatnataḥ |
īśvaraḥ pradadātyeva karmāyattamidaṃ kila || 7 ||
[Analyze grammar]
tathā ca lakṣadattasya rājñaḥ kārpaṭikasya ca |
labdhadattasya devaitāṃ kathāmākhyāmi te śṛṇu || 8 ||
[Analyze grammar]
abhūllakṣaparaṃ nāma nagaraṃ vasudhātale |
tatrāsīllakṣadattākhyas tyāgināmagraṇīrnṛpaḥ || 9 ||
[Analyze grammar]
lakṣādūnaṃ na dātuṃ sa jānāti sma kilārthine |
saṃbabhāṣe tu yaṃ tasmai dadau lakṣāṇi pañca saḥ || 10 ||
[Analyze grammar]
tutoṣa yasmai sa punarnidrāridryaṃ cakāra tam |
lakṣadatta iti khyātaṃ nāma tasyāta eva tat || 11 ||
[Analyze grammar]
tasyaiko labdhadattākhyaḥ siṃhadvāre divāniśam |
tasthau kārpaṭikaścarmakhaṇḍaikakaṭikarpaṭaḥ || 12 ||
[Analyze grammar]
sa nibaddhajaṭaḥ śītavarṣe grīṣmātape 'pi vā |
na cacāla tataḥ kṣipraṃ sa rājā ca dadarśa tam || 13 ||
[Analyze grammar]
tathā tasya ciraṃ tatra tiṣṭhataḥ kleśavartinaḥ |
na sa rājā dadau kiṃciddātāpi sakṛpo 'pi san || 14 ||
[Analyze grammar]
athaikadā sa nṛpatirjagāmākheṭakāṭavim |
sa ca taṃ laguḍaṃ bibhradanvakkārpaṭiko yayau || 15 ||
[Analyze grammar]
tatra tasya sasainyasya vāhanasthasya dhanvinaḥ |
vyāghrān varāhān hariṇān bāṇavarṣeṇa nighnataḥ || 16 ||
[Analyze grammar]
agrataḥ pādacārī san sa kārpaṭika ekakaḥ |
jaghāna laguḍenaiva varāhān hariṇān bahūn || 17 ||
[Analyze grammar]
sa dṛṣṭvā vikramaṃ tasya citraṃ śūraḥ kiyānayam |
iti dadhyau sa rājāntarna tvasmai kiṃcidapyadāt || 18 ||
[Analyze grammar]
kṛtākheṭaḥ sa nagaraṃ svasukhāyāviśannṛpaḥ |
sa ca kārpaṭikastasthau siṃhadvāre ca pūrvavat || 19 ||
[Analyze grammar]
kadācidekasīmāntagotrajāvajayāya saḥ |
lakṣadatto yayau rājā yuddhaṃ cāsyābhavanmahat || 20 ||
[Analyze grammar]
tatra yuddhe sa tasyāgre rājñaḥ kārpaṭiko bahūn |
dṛḍhakhādiradaṇḍāgraprahārair avadhītparān || 21 ||
[Analyze grammar]
jitaśatruḥ sa rājā ca nijaṃ pratyāyayau puram |
na ca tasmai dadau kiṃcidapi dṛṣṭaparākramaḥ || 22 ||
[Analyze grammar]
evaṃ kārpaṭikasyātra labdhadattasya tiṣṭhataḥ |
vyatīyuḥ pañca varṣāṇi tasya kāṣṭhena jīvataḥ || 23 ||
[Analyze grammar]
ṣaṣṭhe pravṛtte dṛṣṭvā tamekadā daivayogataḥ |
sa rājā jātakaruṇo lakṣadatto vyacintayat || 24 ||
[Analyze grammar]
nādyāpyasya mayā dattaṃ cirakliṣṭasya kiṃcana |
tadyuktyā kiṃcidetasmai dattvā paśyāmyahaṃ na kim || 25 ||
[Analyze grammar]
kiṃ nāmāsya varākasya vṛttaḥ pāpakṣayo na vā |
kiṃ dadāti na vādyāpi lakṣmīrasya ca darśanam || 26 ||
[Analyze grammar]
ityālocya nṛpaḥ svair aṃ bhāṇḍāgāraṃ praviśya saḥ |
ratnair bhṛtaṃ mātuluṅgaṃ samudgakam iva vyadhāt || 27 ||
[Analyze grammar]
cakāra sarvāsthānaṃ ca sa vidhāya bahiḥ sabhām |
tatra ca prāviśansarve paurasāmantamantriṇaḥ || 28 ||
[Analyze grammar]
tanmadhye ca praviṣṭaṃ taṃ rājā kārpaṭikaṃ svayam |
ito nikaṭamehīti jagāda snigdhayā girā || 29 ||
[Analyze grammar]
tataḥ kārpaṭikaḥ śrutvā labdhadattaḥ praharṣavān |
agre savidhamāgatya rājñastasyopaviṣṭavān || 30 ||
[Analyze grammar]
tatas tamavadadrājā brūhi kiṃcitsubhāṣitam |
tadākarṇyā papāṭhaitām āryāṃ kārpaṭiko 'tha saḥ || 31 ||
[Analyze grammar]
pūrayati pūrṇam eṣā taraṅgiṇīsaṃhatiḥ samudram iva |
lakṣmīr adhanasya punar locanamārge 'pi nāyāti || 32 ||
[Analyze grammar]
śrutvaitat pāṭhayitvā ca bhūyas tuṣṭaḥ sa bhūpatiḥ |
sadratnapūrṇaṃ tasmai tan mātuluṅgaphalaṃ dadau || 33 ||
[Analyze grammar]
yasya tuṣyati rājāyaṃ dāridryaṃ tasya kṛntati |
śocyaḥ kārpaṭikas tv eṣa yam āhūyaivam ādarāt || 34 ||
[Analyze grammar]
mātuluṅgam idaṃ dattaṃ tuṣṭenānena bhūbhṛtā |
kalpavṛkṣo 'py abhavyānāṃ prāyo yāti palāśatām || 35 ||
[Analyze grammar]
iti sarve 'pi tad dṛṣṭvā tatrāsthāne viṣādinaḥ |
ajñātaparamārthatvātsvair amūcuḥ parasparam || 36 ||
[Analyze grammar]
sa tu kārpaṭiko mātuluṅgamādāya niryayau |
āyayau cāgratas tasya bhikṣureko viṣīdataḥ || 37 ||
[Analyze grammar]
sa rājabandināmā taddattvā śāṭakamagrahīt |
tasmātkārpaṭikānmātuluṅgaṃ dṛṣṭvā manoramam || 38 ||
[Analyze grammar]
praviśya ca sa bhikṣustadrājñe phalamaḍhaukayat |
rājā ca tatparijñāya śramaṇaṃ pṛcchati sma tam || 39 ||
[Analyze grammar]
mātuluṅgaṃ kuta idaṃ bhadanta bhavatāmiti |
tataḥ kārpaṭikaṃ so 'smai taddātāraṃ śaśaṃsa tam || 40 ||
[Analyze grammar]
atha rājā viṣaṇṇaś ca vismitaś ca babhūva saḥ |
aho adyāpi na kṣīṇaṃ pāpaṃ tasyeti cintayan || 41 ||
[Analyze grammar]
svīkṛtya mātuluṅgaṃ tadutthāyāsthānataḥ kṣaṇāt |
cakāra dinakartavyaṃ lakṣadattaḥ sa bhūpatiḥ || 42 ||
[Analyze grammar]
so 'pi kārpaṭiko gatvā siṃhadvāre yathāsthitaḥ |
kṛtabhojanapānādirāsīdvikrītaśāṭakaḥ || 43 ||
[Analyze grammar]
dvitīye 'hni sa rājā sa sarvāsthānaṃ tathaiva tat |
vidadhe tatra sarve ca sapaurāḥ prāviśan punaḥ || 44 ||
[Analyze grammar]
dṛṣṭvā kārpaṭikaṃ taṃ ca praviṣṭaṃ so 'tha bhūmibhṛt |
tathaivāhūya punarapy upāveśayadantike || 45 ||
[Analyze grammar]
pāṭhayitvā ca bhūyo 'pi tāmevāryāṃ prasādataḥ |
gūḍharatnaṃ dadau tasmai mātuluṅgaṃ tad eva saḥ || 46 ||
[Analyze grammar]
aho dvitīye divase tuṣṭo 'syāyaṃ vṛthā prabhuḥ |
kiṃ tāvadetadityatra sarve dadhyuḥ savismayāḥ || 47 ||
[Analyze grammar]
sa ca kārpaṭiko vigno has te kṛtvā tu tatphalam |
rājaprasādaṃ saphalaṃ manvāno niryayau bahiḥ || 48 ||
[Analyze grammar]
tāvattasyāyayau ko'pi viṣayādhikṛto 'grataḥ |
pravivikṣutadāsthānaṃ draṣṭukāmo mahīkṣitam || 49 ||
[Analyze grammar]
sa dṛṣṭvā mātuluṅgaṃ tadvavre kārpaṭikāttataḥ |
ādade śakunāpekṣī dattvāsmai vastrayor yugam || 50 ||
[Analyze grammar]
praviśya ca nṛpāsthānaṃ pādanamro nṛpāya tat |
mātuluṅgaṃ dadāvādau tato 'nyatprābhṛtaṃ nijam || 51 ||
[Analyze grammar]
parijñāya ca tadrājñā phalaṃ sa viṣayādhipaḥ |
kuta etattavety ukto 'vocatkārpaṭikāditi || 52 ||
[Analyze grammar]
aho dadāti nādyāpi lakṣmīstasyeha darśanam |
ityantaścintayanso 'tha rājābhūdvimanā bhṛśam || 53 ||
[Analyze grammar]
uttasthau mātuluṅgaṃ tadgṛhītvāsthānataś ca saḥ |
so 'tha kārpaṭiko vastrayugmaṃ prāpyāpaṇaṃ yayau || 54 ||
[Analyze grammar]
cakre bhojanapānādi vikrīyaikaṃ ca śāṭakam |
dvitīyaṃ ca dvidhā kṛtvā vāsasī dve vyadhatta saḥ || 55 ||
[Analyze grammar]
tatastṛtīye 'pi dine sarvāsthānaṃ sa pārthivaḥ |
vyadhāttathaiva sarvaś ca praviveśa punarjanaḥ || 56 ||
[Analyze grammar]
tasmai praviṣṭāya ca tanmātuluṅgaṃ tathaiva saḥ |
bhūyo 'pyāhūya tāmāryāṃ pāṭhayitvā nṛpo dadau || 57 ||
[Analyze grammar]
vismiteṣv atha sarveṣu so 'pi kārpaṭiko bahiḥ |
gatvā rājavilāsinyai tadadādbījapūrakam || 58 ||
[Analyze grammar]
sā tasmai rājasaṃmānataruvallīva jaṅgamā |
jātarūpaṃ dadau puṣpamivāgraphalasūcakam || 59 ||
[Analyze grammar]
tatsa vikrīya tadahastasthau kārpaṭikaḥ sukham |
vilāsiny api sā rājñaḥ praviveśāntikaṃ tadā || 60 ||
[Analyze grammar]
tasmai ca sthūlaramyaṃ tanmātuluṅgamaḍhaukayat |
so 'pi tatpratyabhijñāya tāṃ papraccha tadāgamam || 61 ||
[Analyze grammar]
tato jagāda sā dattamidaṃ kārpaṭikena me |
tac chrutvā sa nṛpo dadhyau lakṣmyā so 'dyāpi nekṣitaḥ || 62 ||
[Analyze grammar]
mandapuṇyo na yo vetti matprasādamaniṣphalam |
mām eva caitānyāyānti mahāratnāny aho muhuḥ || 63 ||
[Analyze grammar]
iti dhyātvā gṛhītvā tatsthāpayitvā ca rakṣitam |
mātuluṅgaṃ sa utthāya cakre bhūpatirāhnikam || 64 ||
[Analyze grammar]
caturthe 'hni ca so 'kārṣīdrājāsthānaṃ tathaiva tat |
pūryate sma ca tatsarvaiḥ sāmantasacivādibhiḥ || 65 ||
[Analyze grammar]
tatas tatra tamāyātaṃ bhūyaḥ kārpaṭikaṃ nṛpaḥ |
upaveśyāgrataḥ prāgvatsa tamāryāmapāṭhayat || 66 ||
[Analyze grammar]
dadau ca mātuluṅgaṃ tattasmai tac ca drutojjhitam |
tasya hastārdhasaṃprāptaṃ dvidhābhūtpatitaṃ bhuvi || 67 ||
[Analyze grammar]
pidhānasaṃdhibhagnāc ca tasmādratnāni niryayuḥ |
bhāsayanti tadāsthānaṃ mahārghāṇi bahūni ca || 68 ||
[Analyze grammar]
tāni dṛṣtvābruvan sarve paramārtham ajānatām |
tryahaṃ mṛṣā bhramo 'bhūn naḥ prasādas tv īdṛśaḥ prabhoḥ || 69 ||
[Analyze grammar]
etac chrutvābravīdrājā mayā yuktyānayā hy ayam |
darśanaṃ śrīrdadātyasya kiṃ na veti parīkṣitaḥ || 70 ||
[Analyze grammar]
pāpāntaś ca tryahaṃ nāsya prāptaḥ prāpto 'sya so 'dya tu |
tenaiva darśanaṃ lakṣmyā dattametasya sāṃpratam || 71 ||
[Analyze grammar]
ity uktvā tāni ratnāni grāmān hastyaśvakāñcanam |
dattvā cakāra sāmantaṃ sa taṃ kārpaṭikaṃ prabhuḥ || 72 ||
[Analyze grammar]
uttathau ca tataḥ snātumāsthānātsaṃstuvajjanāt |
yayau kārpaṭikaḥ so 'pi kṛtārtho vasatiṃ nijām || 73 ||
[Analyze grammar]
evaṃ yāvanna pāpānto vṛttastāvanna labhyate |
prabhuprasādo bhṛtyena kṛtaiḥ kaṣṭaśatair api || 74 ||
[Analyze grammar]
ityākhyāya kathāmetāṃ mantrimukhyaḥ sa gomukhaḥ |
naravāhanadattaṃ taṃ jagāda svaprabhuṃ punaḥ || 75 ||
[Analyze grammar]
taddeva jāne naitasya nūnaṃ kārpaṭikasya te |
vṛttaḥ pāpakṣayo 'dyāpi yena nāsya prasīdasi || 76 ||
[Analyze grammar]
śrūtvaitadgomukhavaco hanta sādhvity udīrya ca |
tasmai kārpaṭikākhyāya nijakārpaṭikāya saḥ || 77 ||
[Analyze grammar]
vatseśvarasutaḥ sadyaḥ pradadau grāmasaṃcayam |
hastyaśvaṃ hemakoṭiṃ ca sadvastrābharaṇāni ca || 78 ||
[Analyze grammar]
tadaiva rājasadṛśaḥ so 'bhūtkārpaṭikaḥ kṛtī |
kṛtajñe satparīvāre prabhau sevāphalā kutaḥ || 79 ||
[Analyze grammar]
evam sthitasya tasyātra jātu sevārtham āyayau |
naravāhanadattasya dākṣiṇātyo yuvā dvijaḥ || 80 ||
[Analyze grammar]
pralambabāhunāmā ca sa vīrastaṃ vyajijñapat |
kīrtyākṛṣṭastavaiṣo 'haṃ pādau deva samāśritaḥ || 81 ||
[Analyze grammar]
padātpadaṃ ca devasya padātirna calāmy aham |
gajavājirathair bhūmau gacchato nāmbare punaḥ || 82 ||
[Analyze grammar]
vidyādharendratā yasmācchrūyate bhāvinī prabhoḥ |
dine dine svarṇaśataṃ dīyatāṃ vṛttaye mama || 83 ||
[Analyze grammar]
evam uktavate tasmai tatkilātulatejase |
naravāhanadattas tāṃ dadau vṛttiṃ dvijātaye || 84 ||
[Analyze grammar]
tatprasaṅgāc ca vakti sma gomukho deva sevakāḥ |
bhavantyevaṃvidhā rājñāṃ tathā ca śrūyatāṃ kathā || 85 ||
[Analyze grammar]
astīha vikramapuraṃ nāmnā puravaraṃ mahat |
tatra vikramatuṅgākhyo babhūva nṛpatiḥ purā || 86 ||
[Analyze grammar]
taikṣṇyaṃ kṛpāṇe yasyābhūnna daṇḍe nayaśālinaḥ |
dharme ca satatāsaktirna tu strīmṛgayādiṣu || 87 ||
[Analyze grammar]
tasmiṃś ca rājñi kulayo rajaḥsu guṇavicyutiḥ |
sāyakeṣv avicāraś ca goṣṭheṣu paśurakṣinām || 88 ||
[Analyze grammar]
tasya vīravaro nāma śūro mālavadeśajaḥ |
svākṛtiścāyayau rājño vipraḥ sevārthamekadā || 89 ||
[Analyze grammar]
yasya dharmavatī nāma bhāryā vīravatī sutā |
putraḥ sattvavaraśceti trayaṃ parikaro gṛhe || 90 ||
[Analyze grammar]
sevāparikaraścānyattrayaṃ kaṭyāṃ kṛpāṇikā |
pāṇau karatalaikasmiṃścarmānyasminsudarpaṇam || 91 ||
[Analyze grammar]
iyanmātre parikare vṛttaye 'rthayate sma saḥ |
pratyahaṃ nṛpatestasmāddīnāraśatapañcakam || 92 ||
[Analyze grammar]
rājā ca sa dadau tasmai vṛttiṃ tāṃ lakṣitaujase |
paśyāmi tāvadetasya prakarṣamiti cintayan || 93 ||
[Analyze grammar]
dadau ca tasya cārānsa paścājjijñāsituṃ nṛpaḥ |
kuryādiyadbhir dīnāraiḥ kiṃ dvibāhurasāviti || 94 ||
[Analyze grammar]
sa ca vīravarasteṣāṃ dīnārāṇāṃ dine dine |
śataṃ has te svabhāryāyā bhojanādikṛte dadau || 95 ||
[Analyze grammar]
śatena vastramālyādi krīṇāti sma śataṃ punaḥ |
snātvā hariharādīnāmarcanārthamakalpayat || 96 ||
[Analyze grammar]
dvijātikṛpaṇādibhyo dadāvanyacchatadvayam |
evaṃ sa viniyuṅkte sma nityaṃ pañcaśatīmapi || 97 ||
[Analyze grammar]
tasthau ca pūrvamadhyāhnaṃ siṃhadvāre 'sya bhūpateḥ |
kṛtvāhnikādi cāgatya tatraivāsīn niśāṃ punaḥ || 98 ||
[Analyze grammar]
etāṃ taddinacaryāṃ ca nityaṃ cārā nyavedayan |
rājñe tasmai tatastuṣṭaḥ sa tāṃścārānnyavartayat || 99 ||
[Analyze grammar]
so 'pi vīravaras tasya rājñastasthau divāniśam |
snānādisamayaṃ muktvā siṃhadvāre dhṛtāyudhaḥ || 100 ||
[Analyze grammar]
athātra taṃ vīravaraṃ jetumicchannivāyayau |
śūrapratāpāsahano garjitogro ghanāgamaḥ || 101 ||
[Analyze grammar]
tadā cavarṣati ghane ghorā dhārāśarāvalīḥ |
na sa vīravaraḥ siṃhadvārātstambha ivācalat || 102 ||
[Analyze grammar]
rājā vikramatuṅgaś ca prāsādādvīkṣya taṃ sadā |
āruroha sa jijñāsuḥ prāsādaṃ taṃ punarniśi || 103 ||
[Analyze grammar]
siṃhadvāre sthitaḥ ko 'tretyupariṣṭājjagāda saḥ |
tac chrutvāhaṃ sthito 'treti so 'pi vīravaro 'bhyadhāt || 104 ||
[Analyze grammar]
aho ayaṃ mahāsattvaḥ sumahatpadamarhati |
siṃhadvāraṃ na yo muñcatyambude varṣatīdṛśe || 105 ||
[Analyze grammar]
iti yāvac ca sa śrutvā vicintayati bhūmibhṛt |
tāvaddūrātsakaruṇaṃ rudatīmaśṛṇotstriyam || 106 ||
[Analyze grammar]
duḥkhito me na rāṣṭre 'sti tadeṣā kā nu roditi |
ityālocyābravīdrājā sa taṃ vīravaraṃ tadā || 107 ||
[Analyze grammar]
bho vīravara kāpi strī dūre rodity asau śṛṇu |
kaiṣā kiṃ duḥkhamasyāścetyatra gatvā nirūpaya || 108 ||
[Analyze grammar]
tac chrutvā sa tathety uktvā gantuṃ pravavṛte tataḥ |
dhunvan karatalaṃ vīravaro baddhāsidhenukaḥ || 109 ||
[Analyze grammar]
dṛṣṭvā taṃ prasthitaṃ meghe jvaladvidyuti tādṛśe |
dhārānipātasaṃruddharodorandhre sakautukaḥ || 110 ||
[Analyze grammar]
sakṛpaścābatīryaiva prāsādāttasya pṛṣṭhataḥ |
alakṣitaḥ khaḍgapāṇiḥ pratasthe so 'pi bhūmipaḥ || 111 ||
[Analyze grammar]
sa cānusarpanruditaṃ guptānvāgatabhūpatiḥ |
gatvā bahiḥ purādekaṃ prāpa vīravaraḥ saraḥ || 112 ||
[Analyze grammar]
hā nātha hā kṛpālo hā śūra tyaktā tvayā katham |
vatsyāmīti ca tanmadhye rudatīṃ strīṃ dadarśa tām || 113 ||
[Analyze grammar]
kā tvaṃ śocasi kaṃ nāthamiti pṛṣṭā ca tena sā |
uvāca putrā māmetāṃ viddhi vīravara kṣitim || 114 ||
[Analyze grammar]
tasyā vikramatuṅgo me rājā nātho 'dya dhārmikaḥ |
mṛtyuś ca bhavitā tasya tṛtīye 'hani niścitam || 115 ||
[Analyze grammar]
etādṛśaś ca bhūyo 'pi patiḥ syātputra me kutaḥ |
tenaitamanuśocāmi svātmānaṃ ca suduḥkhitā || 116 ||
[Analyze grammar]
ahaṃ hi bhāvi paśyāmi divyadṛṣṭyā śubhāśubham |
tridivastho yathādrākṣītsuprabho devaputrakaḥ || 117 ||
[Analyze grammar]
sa hi puṇyakṣayātsvargātpatanaṃ bhāvi divyadṛk |
saptāhātsūkarīgarbhe saṃbhavaṃ caikṣatātmanaḥ || 118 ||
[Analyze grammar]
tataḥ sa sūkarīgarbhavāsakleśaṃ vibhāvayan |
devaputro 'nvaśocat tān divyān bhogān sahātmanā || 119 ||
[Analyze grammar]
hā svarga hā hāpsaraso hā nandanalatāgṛhāḥ |
hā vatsyāmi kathaṃ kroḍīgarbhe tadanu kardame || 120 ||
[Analyze grammar]
ityādi vilapantaṃ taṃ śrutvābhyetya surādhipaḥ |
papraccha so 'pi svaṃ tasmai duḥkhahetumavarṇayat || 121 ||
[Analyze grammar]
tataḥ śakro jagādainam asty upāyo 'tra te śṛṇu |
vrajoṃ namaḥ śivāyeti japañ śaraṇam īśvaram || 122 ||
[Analyze grammar]
taṃ gatvā śaraṇaṃ hitvā pāpaṃ puṇyamavāpsyasi |
yena prāpsyasi na kroḍayoniṃ svargān na ca cyutim || 123 ||
[Analyze grammar]
ity ukto devarājena suprabho 'tha tatheti saḥ |
uktvā namaḥ śivāyeti śaṃbhuṃ śaraṇam agrahīt || 124 ||
[Analyze grammar]
tanmayaḥ sa dinaiḥ ṣaḍbhis tatprasādān na kevalam |
nikṣiptaḥ sūkarīgarbhe yāvat svargād uparyagāt || 125 ||
[Analyze grammar]
saptame 'hni ca taṃ svarge tatrāpaśyañ śatakratuḥ |
vīkṣate yāvad adhikaṃ lokāntaram asau gataḥ || 126 ||
[Analyze grammar]
itthaṃ śuśoca sa yathā dṛṣṭvāghaṃ bhāvi suprabhaḥ |
tathaiva bhāvinaṃ mṛtyuṃ dṛṣṭvā śocāmi bhūbhṛtaḥ || 127 ||
[Analyze grammar]
evam uktavatīṃ bhūmiṃ tāṃ sa vīravaro 'bravīt |
yathāmba suprabhasyābhūdupāyaḥ śakravākyataḥ || 128 ||
[Analyze grammar]
tathā yadyasti rājño 'sya rakṣopāyastad ucyatām |
iti vīravareṇokte pṛthivī tam uvāca sā || 129 ||
[Analyze grammar]
eka evāstyupāyo 'tra svādhīnaḥ sa tavaiva ca |
tac chrutvaiva ca so 'vādīddhṛṣṭo vīravaro dvijaḥ || 130 ||
[Analyze grammar]
tarhi brūhi drutaṃ devi yadi śreyo bhavetprabhoḥ |
prāṇair me putradārair vā tajjanma saphalaṃ mama || 131 ||
[Analyze grammar]
ity uktavantamavadatsā taṃ vīravaraṃ kṣitiḥ |
astyatra caṇḍikādevī yaiṣā rājakulāntike || 132 ||
[Analyze grammar]
tasyai sattvavaraṃ putram upahārīkaroṣi cet |
tato jīvati rājāsau nāstyupāyo 'paraḥ punaḥ || 133 ||
[Analyze grammar]
śrutvaitadvasudhāvākyaṃ dhīro vīravarastadā |
yāmi devi karomyetadadhunaivetyuvāca saḥ || 134 ||
[Analyze grammar]
ko 'nyaḥ svāmihitas tvādṛgbhadraṃ te 'stu vrajeti bhūḥ |
uktvā tiro 'bhūt sarvaṃ ca rājā so 'nvāgato 'śṛṇot || 135 ||
[Analyze grammar]
tato vikramatuṅge 'sminrājñi cchanne 'nugacchati |
drutaṃ vīravarastasyāṃ rātrau sa svagṛhaṃ yayau || 136 ||
[Analyze grammar]
tatra prabodhya bhāryāyai dharmavatyai śaśaṃsa saḥ |
svaputram upahartavyaṃ rājārthe vacanādbhuvaḥ || 137 ||
[Analyze grammar]
sā tac chrutvābravītkāryamavaśyaṃ svāmino hitam |
tatputrāścādya bhavatā pratibodhyocyatāmiti || 138 ||
[Analyze grammar]
tataḥ prabodhya bālāya tasmai vīravareṇa tat |
ūce tadupahārāntaṃ rājārthe yadbhuvoditam || 139 ||
[Analyze grammar]
tac chrutvā sa yathārthākhyo bālaḥ sattvavaro 'bhyadhāt |
prabhukāryopayuktāsuḥ puṇyavāṃstāta nāsmi kim || 140 ||
[Analyze grammar]
bhuktaṃ mayā tadannaṃ yacchodhanīyaṃ mayāpi tat |
tannītvā tatkṛte devyā upahārīkuruṣva mām || 141 ||
[Analyze grammar]
ityūcivāsaṃ taṃ sattvavaraṃ vīravaraḥ śiśum |
satyaṃ bhavasi majjāta ityavocadaviklavam || 142 ||
[Analyze grammar]
etadvikramatuṅgaḥ sa rājā śrutvā bahiḥ sthitaḥ |
acintayadaho sarve samasattvā amī iti || 143 ||
[Analyze grammar]
tato vīravaraḥ skandhe sutaṃ sattvavaraṃ sa tam |
bhāryā dharmavatī cāsya pṛṣṭhe vīravatīṃ sutām || 144 ||
[Analyze grammar]
gṛhītvā jagmatustau dvau rātrau taccaṇḍikāgṛham |
rājā vikramAtuṅgaś ca paścācchanno yayau tayoḥ || 145 ||
[Analyze grammar]
tatrāvatāritaḥ skandhātpitrā sattvavaro 'tha saḥ |
bālo 'pi dhair yarāśistāṃ natvā devīṃ vyajijñapat || 146 ||
[Analyze grammar]
devi mūrdhopahāreṇa mama jīvatu naḥ prabhuḥ |
nṛpo vikramatuṅgo 'tra śāstu ca kṣmāmakaṇṭakām || 147 ||
[Analyze grammar]
evam uktavatas tasya sādhu putretyudīrya saḥ |
kṛṣṭvā karatalāṃ sūnośchittvā vīravaraḥ śiraḥ || 148 ||
[Analyze grammar]
pradadau caṇḍikādevyau rājñaḥ śreyo 'stviti bruvan |
nāstyaho svāmibhaktānāṃ putre vātmani vā spṛhā || 149 ||
[Analyze grammar]
sādhu vīravara prattaṃ svāmino jīvitaṃ tvayā |
api prāṇaiḥ sutasyeti śuśruve vāktadā divaḥ || 150 ||
[Analyze grammar]
tac cātivismite rājñi sarvam paśyati śṛṇvati |
bālā vīravatī tasya bhrātur vīravarātmajā || 151 ||
[Analyze grammar]
hatasyopetya mūrdhānamāśliṣya paricumbya ca |
hā bhrātariti cākrandya hṛtsphoṭena vyapādi sā || 152 ||
[Analyze grammar]
dṛṣṭvā sutām apimṛtāṃ sā taṃ vīravaraṃ tadā |
bhāryā dharmavatī dainyenābravīdracitāñjaliḥ || 153 ||
[Analyze grammar]
rājñaḥ śivaṃ kṛtaṃ tāvattadanujñāṃ prayaccha me |
yāvadāttamṛtāpatyadvayāgniṃ praviśāmy aham || 154 ||
[Analyze grammar]
bālā yatreyamajñānāpyevaṃ bhrātṛśucā mṛtā |
kā śobhā jīvitenātra naṣṭe 'patyadvaye 'pi me || 155 ||
[Analyze grammar]
niścayeneti jalpantīṃ tāṃ sa vīravaro 'bravīt |
evaṃ kuruṣva kim vacmi nahīdānīm anindite || 156 ||
[Analyze grammar]
apatyaśokaikamaye saṃsāre 'sti sukhaṃ tava |
tatpratīkṣasva yāvatte racayāmi citāmaham || 157 ||
[Analyze grammar]
ity uktvātra sthitair devīkṣetranirmāṇadārubhiḥ |
nyastāpatyaśavāṃ cakre dīpāgnijvalitāṃ citām || 158 ||
[Analyze grammar]
tato dharmavatī bhāryā pādau tasya praṇamya sā |
janmāntare 'pi me bhūyādaryaputra patirbhavān || 159 ||
[Analyze grammar]
śivaṃ rājño 'stu cety uktvā sādhvī tasmiṃścitānale |
jvālājaṭāle nyapatacchītalahradalīlayā || 160 ||
[Analyze grammar]
tatsa vikramatuṅgaś ca dṛṣṭvā guptasthito nṛpaḥ |
kenaiṣāmanṛṇo 'haṃ syāmityāsīddhyānamohitaḥ || 161 ||
[Analyze grammar]
tato vīravaraḥ so 'pi dhīracetā vyacintayat |
saṃpannaṃ svāmikāryaṃ me sākṣād divyā hi vākchrutā || 162 ||
[Analyze grammar]
bhuktānnapiṇḍaḥ saṃśuddhaḥ prabhostadadhunā mayā |
sarvamiṣṭaṃ vyayīkṛtya bharaṇīyaṃ kuṭumbakam || 163 ||
[Analyze grammar]
ekasyātmabharitvena ca cakāstyeva jīvitam |
tat kiṃ nātmopahāreṇāpy arcayāmy ambikām imām || 164 ||
[Analyze grammar]
iti vīravaraḥ sattvaniṣṭhaḥ saṃkalpya caṇḍikām |
devīṃ tāṃ varadāṃ pūrvaṃ sa stotreṇopatasthivān || 165 ||
[Analyze grammar]
maheśvari namastubhyaṃ praṇatābhayadāyini |
saṃsārapaṅkam agraṃ māṃ śaraṇāgatamuddhara || 166 ||
[Analyze grammar]
tvaṃ prāṇaśaktir bhūtānāṃ tvayedaṃ ceṣṭate jagat |
sṛṣṭer ādau svasaṃbhūtā svayaṃ dṛṣṭāsi śaṃbhunā || 167 ||
[Analyze grammar]
jvalantī viśvamudbhāsya durnirīkṣyeṇa tejasā |
uccaṇḍākāṇḍabālārkakoṭipaṅktirivoditā || 168 ||
[Analyze grammar]
bhujānāṃ cakravālena saṃchāditadigantarā |
khaḍgakheṭakakodaṇḍaśaraśūlādidhāriṇā || 169 ||
[Analyze grammar]
saṃstutāsi ca tenaiva devenaivaṃ triśūlinā |
namas te caṇḍi cāmuṇḍe maṅgale tripure jaye || 170 ||
[Analyze grammar]
ekānaṃśe śive durge nārāyaṇi sarasvati |
bhadrakāli mahālakṣmi siddhe ruruvidāriṇi || 171 ||
[Analyze grammar]
tvaṃ gāyatrī mahārājñī revatī vindhyavāsinī |
umā kātyāyanī ca tvaṃ śarvaparvatavāsinī || 172 ||
[Analyze grammar]
ityādibhir nāmabhis tvām devi stutiparaṃ haram |
śrutvā skando vasiṣṭhaś ca brahmādyās tvāṃ ca tuṣṭuvuḥ || 173 ||
[Analyze grammar]
stuvantas tvāṃ ca bhagavaty amarā ṛṣayo narāḥ |
īpsitābhyadhikān kāmān prāptāś ca prāpnuvanti ca || 174 ||
[Analyze grammar]
tanme prasīda varade gṛhāṇa tvamimāmapi |
maccharīropahārārcāṃ śreyo rājño 'stu matprabhoḥ || 175 ||
[Analyze grammar]
ity udīrya śiraśchettuṃ yāvadicchati sa svakam |
udabhūdbhāratī tāvadaśarīrā nabhastalāt || 176 ||
[Analyze grammar]
mā kārṣīḥ sāhasaṃ putra sattvenaivāmunā hy aham |
suprītā tava tanmattaḥ prārthayesvepsitaṃ varam || 177 ||
[Analyze grammar]
tac chrutvā so 'bravīdvīravarastuṣṭāsi devi cet |
rajā vikramatuṅgastajjīvatvanyatsamāśatam || 178 ||
[Analyze grammar]
bhāryāpatyāni jīvantu mama ceti vare 'rthite |
tena bhūyaḥ samudabhūdevamastviti vāgdivaḥ || 179 ||
[Analyze grammar]
tatkṣaṇaṃ te ca jīvantas trayo 'pyuttasthurakṣataiḥ |
dehair dharmavatī sattvavaro vīravatī ca sā || 180 ||
[Analyze grammar]
tato vīravaro hṛṣṭo bodhitāndevyanugrahāt |
nītvā tānsvagṛhaṃ sarvānrājño dvāramagātpunaḥ || 181 ||
[Analyze grammar]
nṛpo vikramatuṅgaś ca taddṛṣṭvā hṛṣṭavismitaḥ |
gatvā punastaṃ prāsādamārohastvamalakṣitaḥ || 182 ||
[Analyze grammar]
siṃhadvāre sthitaḥ ko 'tretyupariṣṭāduvāca ca |
tac chrutvādhaḥsthito vīravarastaṃ pratyuvāca saḥ || 183 ||
[Analyze grammar]
ahaṃ sthito 'tra tāṃ ca strīṃ vīkṣituṃ gatavāhanam |
devateva ca sā kvāpi dṛṣṭanaṣṭeva me gatā || 184 ||
[Analyze grammar]
śrutvaitatkṛtsnavṛttāntaṃ dṛṣṭvā so 'tyantamadbhutam |
bhūbhṛdvikramatuṅgo 'tra rātrāveko vyacintayat || 185 ||
[Analyze grammar]
aho apūrvaḥ ko 'pyeṣa puruṣātiśayo bata |
yaḥ karotīdṛśaṃ ślāghyamullekhaṃ na ca śaṃsati || 186 ||
[Analyze grammar]
gambhīro 'pi viśālo 'pi mahāsattvo 'pi nāmbudhiḥ |
acalena mahāvātasparśe 'pi spardhate 'munā || 187 ||
[Analyze grammar]
parokṣaṃ niśi yenaivaṃ putradāravyayena me |
prāṇāḥ pradattās tasyāsya kuryāṃ kāṃ pratyupakriyām || 188 ||
[Analyze grammar]
ityādyākalayanrājā prāsādādavatīrya saḥ |
praviśyābhyantaraṃ rātriṃ smayamāno nināya tām || 189 ||
[Analyze grammar]
prātaś ca sa mahāsthāne tasminvīravare sthite |
tadīyaṃ kathayām āsa tadrātricaritādbhutam || 190 ||
[Analyze grammar]
tataḥ saṃstūyamānasya sarvair vīravarasya saḥ |
babandha tasya sasutasyāpi paṭṭaṃ narādhipaḥ || 191 ||
[Analyze grammar]
prādādbahūṃś ca viṣayānaśvānratnāni vāraṇān |
daśa kāñcanakoṭīś ca vṛttiṃ ṣaṣṭiguṇāmapi || 192 ||
[Analyze grammar]
tatkṣaṇādrājatulyaś ca so 'bhūdvīravaro dvijaḥ |
ucchritenātapatreṇa kṛtārthaḥ sakuṭumbakaḥ || 193 ||
[Analyze grammar]
iti sa kathāṃ kathayitvā vidadhānaḥ prastutopasaṃhāram |
naravāhanadattaṃ taṃ punaravadadgomukho mantrī || 194 ||
[Analyze grammar]
evaṃ deva kṣmābhṛtāmekavīrā bhṛtyāḥ kecit puṇyayogān milanti |
ye svāmyarthe tyaktadehādyapekṣāḥ asmyaglokau dvau susattvā jayanti || 195 ||
[Analyze grammar]
tadeṣa tādṛgvidha eva dṛśyate dvijapravīrastava deva sevakaḥ |
navāgataḥ sattvaguṇādhikādhikaḥ pralambabāhuḥ sthirasauṣṭhavākṛtiḥ || 196 ||
[Analyze grammar]
iti nijasacivādudārasattvo vipulamater avadhārya gomukhāt saḥ |
naravāhanadattarājaputro hṛdi paritoṣamanuttamaṃ babhāra || 197 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 3
The Ocean of Story
by C.H. Tawney (2014)
Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)
Buy now!
Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)
The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.
Buy now!
Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)
Katha Sarit Sagar in Marathi
by H. A Bhave (1995)
Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).
Buy now!
Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)
[கதா சரித் சாகரம்] Published by Alliance Publications.
Buy now!
Galpa Shono
by Abhijit Chattopadhyay (2014)
[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.
Buy now!