Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 7

tataḥ sa ratnaprabhayā samaṃ tadvāsaveśmani |
sthito 'nyedyuḥ kathāḥ kurvaṃstāstāḥ sa sacivaiḥ saha || 1 ||
[Analyze grammar]

naravāhanadatto 'tra mandiraprāṅgaṇe bahiḥ |
akasmātpuruṣasyeva śuśrāvākranditadhvanim || 2 ||
[Analyze grammar]

kim evam iti kasmiṃścit pṛcchatyāgatya ceṭikāḥ |
abruvan kañcukī krandaty eṣa dharmagiriḥ prabho || 3 ||
[Analyze grammar]

ihāgatya hi mūrkheṇa mittreṇa kathito 'dhunā |
tīrthayātrāgato 'muṣya bhrātā deśāntare mṛtaḥ || 4 ||
[Analyze grammar]

tena rājakulastho 'smīty asmarañ śokamohitaḥ |
sākrandaḥ san gṛhaṃ nītaḥ saṃpraty eṣa bahir janaiḥ || 5 ||
[Analyze grammar]

tac chrutvā yuvarāje 'smiñ jātaduḥkhe 'nukampayā |
rājñī ratnaprabhā tatra viṣaṇṇeva jagāda sā || 6 ||
[Analyze grammar]

priyabandhuviyogotthamaho duḥkhaṃ durutsaham |
kaṣṭaṃ kiṃ na kṛto dhātrā jano 'yamajarāmaraḥ || 7 ||
[Analyze grammar]

iti rājñīvacaḥ śrutvā marubhūtiruvāca tām |
martyeṣvetatkuto devi tathāhīmāṃ kathāṃ śṛṇu || 8 ||
[Analyze grammar]

cirāyurnāmni nagare cirāyurnāma bhūpatiḥ |
pūrvaṃ cirāyurevāsītketanaṃ sarvasaṃpadām || 9 ||
[Analyze grammar]

tasya nāgārjuno nāma bodhisattvāṃśasaṃbhavaḥ |
dayālurdānaśīlaś ca mantrī vijñānavānabhūt || 10 ||
[Analyze grammar]

yaḥ sarvauṣadhiyuktijñaścakre siddharasāyanaḥ |
ātmānaṃ taṃ ca rājānaṃ vijaraṃ cirajīvitam || 11 ||
[Analyze grammar]

kadācinmantriṇas tasya bālaḥ pañcatvamāyayau |
nāgārjunasya putreṣu sarveṣu dayitaḥ sutaḥ || 12 ||
[Analyze grammar]

sa tena dṛṣṭasaṃtāpo martyānāṃ mṛtyuśāntaye |
amṛtaṃ saṃdadhe dravyaistapodānaprabhāvataḥ || 13 ||
[Analyze grammar]

śeṣauṣadhasya tvekasya kālayogaṃ sa melane |
yāvatpratīkṣate tāvadindreṇa tadabudhyata || 14 ||
[Analyze grammar]

indraḥ sam āmantrya surairaśvināvevamādiśat |
gatvā nāgārjunaṃ brūtamidaṃ madvacanādbhuvi || 15 ||
[Analyze grammar]

ko 'yaṃ kartum ihārabdho mantriṇāpyanayastvayā |
kiṃ tvaṃ prajāpatiṃ jetumudyato bata sāṃpratam || 16 ||
[Analyze grammar]

martyā maraṇadharmāṇas tena ye kila nirmitāḥ |
sādhayitvāmṛtaṃ yat tān amarān kartum icchasi || 17 ||
[Analyze grammar]

evaṃ kṛte viśeṣo hi kaḥ syād devamanuṣyayoḥ |
yaṣṭavyayājakābhāvādbhajyate ca jagatsthitiḥ || 18 ||
[Analyze grammar]

tadasmadvacanādetatsaṃharāmṛtasādhanam |
anyathā kupitā devāḥ śāpaṃ dāsyanti te dhruvam || 19 ||
[Analyze grammar]

yacchokādeṣa yatnaste sa svarge tvatsutaḥ sthitaḥ |
iti saṃdiśya śakrastau prajighāyāśvināvubhau || 20 ||
[Analyze grammar]

tau cāgatya gṛhītārghau tadāgamanatoṣiṇe |
ūcatuḥ śakrasaṃdeśaṃ tasmai nāgārjunāya tam || 21 ||
[Analyze grammar]

putraṃ jagadatuścāsya divi devaiḥ samaṃ sthitam |
tato nāgārjunaḥ so 'tra viṣaṇṇaḥ sannacintayat || 22 ||
[Analyze grammar]

na karomīndravakyaṃ ceddevāstattāvadāsatām |
imāveva na kiṃ śāpamaśvinau me prayacchataḥ || 23 ||
[Analyze grammar]

tadetadāstām amṛtaṃ na siddho me manorathaḥ |
putraś ca me prāksukṛtairaśocyāṃ sa gato gatim || 24 ||
[Analyze grammar]

ity ālocyāśvinau devau so 'tra nāgārjuno 'bravīt |
anuṣṭhitā mayendrājñā saṃharāmyamṛtakriyām || 25 ||
[Analyze grammar]

pañcāhenāmṛte siddhe kṛtaivaiṣājarāmarā |
mayābhaviṣyatpṛthivī yuvāṃ cennāgamiṣyatam || 26 ||
[Analyze grammar]

ity uktvā tatsamakṣaṃ tattadvākhyānnicakhāna saḥ |
dharaṇyāmamṛtaṃ siddhaprāyaṃ nāgārjunastadā || 27 ||
[Analyze grammar]

tato 'śvinau tam āpṛcchya gatvā śakrāya taddivi |
ācakhyatuḥ kṛtaṃ kāryaṃ nanandātha ca devarāṭ || 28 ||
[Analyze grammar]

tāvaccāra cirāyuḥ sa rājā nāgārjunaprabhuḥ |
putraṃ jīvaharaṃ nāma yauvarājye 'bhiṣiktavān || 29 ||
[Analyze grammar]

abhiṣiktaṃ ca taṃ mātā prāṇāmārthamupāgatam |
rājñī dhanaparā nāma hṛṣṭaṃ dṛṣṭvābravītsutam || 30 ||
[Analyze grammar]

yauvarājyamidaṃ prāpya putra hṛṣyasi kiṃ mṛṣā |
rājyaprāptyai kramo hy eṣa tapasā ca na vidyate || 31 ||
[Analyze grammar]

yuvarājā hi bahavo gatāḥ putrāḥ pitustava |
na rājyaṃ kenacitprāptaṃ prāptaṃ sarvair viḍambanam || 32 ||
[Analyze grammar]

nāgārjunena dattaṃ hi tadrājñe 'smai rasāyanam |
vayo varṣaśataṃ yena prāptamasyedamaṣṭamam || 33 ||
[Analyze grammar]

ko jānāti kiyantyanyānyapi prāpsyanti ca kramāt |
yuvarājānnṛpasyāsya kurvato 'lpāyuṣaḥ sutān || 34 ||
[Analyze grammar]

etac chrutvā viṣaṇṇaṃ taṃ putraṃ sā punarabravīt |
yadi rājyena te kṛtyaṃ tadupāyamimaṃ kuru || 35 ||
[Analyze grammar]

eṣa nāgārjuno mantrī pratyahaṃ vihitāhnikaḥ |
āhārasamaye dātā karotyudghoṣaṇāmimām || 36 ||
[Analyze grammar]

ko 'rthī prārthayate kaḥ kiṃ tasmai kiṃ dīyatāmiti |
svaśiro me prayaccheti tatkālaṃ bruhi gaccha tam || 37 ||
[Analyze grammar]

satyavāci tatas tasmiṃśchinnamūrdhni mṛte nṛpaḥ |
tacchokātpañcatāṃ yāyādvanaṃ vaiṣa samāśrayet || 38 ||
[Analyze grammar]

tataḥ prāpsyasi rājyaṃ tvamupāyo 'nyo 'tra nāsti te |
iti māturvacaḥ śrutvā rājaputrastutoṣa saḥ || 39 ||
[Analyze grammar]

tatheti tadvidhātuṃ ca cakār aiva sa niścayam |
kaṣṭo hi bāndhavasnehaṃ rājyalobho 'tivartate || 40 ||
[Analyze grammar]

atha rājasuto 'nyedyuḥ svairaṃ jīvaharo yayau |
tasya bhojanavelāyāṃ gṛhaṃ nāgārjunasya saḥ || 41 ||
[Analyze grammar]

kaḥ kiṃ yācata ityādi tadā tatra ca mantriṇam |
vadantaṃ taṃ praviśy aiva sa mūrdhānamayācata || 42 ||
[Analyze grammar]

āścaryaṃ vatsa śirasā kiṃ karoṣi mamāmunā |
māṃsāsthikeśasaṃgho hi kvopayujyata eṣa te || 43 ||
[Analyze grammar]

tathāpyarthastavānena yadi cchittvā gṛhāṇa tat |
ity uktvopānayattasmai sa ca mantrī śirodharām || 44 ||
[Analyze grammar]

rasāyanadṛḍhāyāṃ ca tasyāṃ praharataściram |
rājasūnoryayuḥ khaḍgā bahavas tasya khaṇḍaśaḥ || 45 ||
[Analyze grammar]

tāvadbuddhvaitadāyāntaṃ rājānaṃ taṃ cirāyuṣam |
vārayantaṃ śirodānātso 'tra nāgārjuno 'bravīt || 46 ||
[Analyze grammar]

jātismaro 'haṃ nṛpate navatiṃ ca navādhikām |
janmāni svaśiro dattaṃ mayā janmani janmani || 47 ||
[Analyze grammar]

idaṃ śatatamaṃ janma śirodānāya me prabho |
tanmā sma vocaḥ kiṃcittvaṃ vimukho 'rthī na yāti me || 48 ||
[Analyze grammar]

tadidānīṃ dadāmyasyai tvatputrāya nijaṃ śiraḥ |
tvanmukhālokanāyaiṣa kṛpāṇaṃ tena tasya saḥ || 49 ||
[Analyze grammar]

ityuktvāśliṣya taṃ bhūpaṃ cūrṇamānāyya koṣataḥ |
alipadrājaputrasya kṛpāṇaṃ tena tasya saḥ || 50 ||
[Analyze grammar]

tatkṛpāṇaprahāreṇa so 'tha tasya nṛpātmajaḥ |
nāgārjunasya ciccheda śiro nālādivāmbujam || 51 ||
[Analyze grammar]

athotthite mahākrande prāṇatyāgonmukhe nṛpe |
ity uccacāra gaganādaśarīrātra bhāratī || 52 ||
[Analyze grammar]

akāryaṃ mā kṛthā rājannaśocyo hy eṣa te sakhā |
nāgārjuno 'punarjanmā gato buddhasamāṃ gatim || 53 ||
[Analyze grammar]

etac chrutvā sa virataścirāyurmaraṇānnṛpaḥ |
dattadānaḥ śucā tyaktarājyo vanamaśiśriyat || 54 ||
[Analyze grammar]

tatra kālena tapasā sa prāpa paramāṃ gatim |
tatputro 'py adhitasthau tadrājyaṃ jīvaharo 'tra saḥ || 55 ||
[Analyze grammar]

prāptarājyaś ca nacirādrāṣṭrabhedaṃ vidhāya saḥ |
hato nāgārjunasutaiḥ smaradbhistadvadhaṃ pituḥ || 56 ||
[Analyze grammar]

tacchokād atha tanmātus tasyā hṛdayamasphuṭat |
anāryajuṣṭena pahā pravṛttānāṃ śivaṃ kutaḥ || 57 ||
[Analyze grammar]

rājye ca rājñyām anyasyāṃ jātas tasya cirāyuṣaḥ |
śatāyur nāma putras tair mantrimukhyair nyaveśyata || 58 ||
[Analyze grammar]

evaṃ nāgārjunārabdhaṃ martyānāṃ mṛtyunāśanam |
na soḍhuṃ daivatairyāvatso 'pi mṛtyuvaśaṃ gataḥ || 59 ||
[Analyze grammar]

tasmādvidhātṛvihito 'yamanitya eva durvāraduḥkhabahulo nanu jīvalokaḥ |
śakyaṃ na kartum api yatnaśatais tadatra kenāpi kiṃcid api necchati yadvidhātā || 60 ||
[Analyze grammar]

ityākhyāya kathāṃ kila virate marubhūtike samaṃ sacivaiḥ |
naravāhanadatto nijamutthāya cakāra divasakartavyam || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 7

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: