Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 6

tataḥ prātaḥ punā ratnaprabhāsadmani taṃ sthitam |
naravāhanadattaṃ te gomukhādyā upāgaman || 1 ||
[Analyze grammar]

marubhūtiḥ sa tu manākpītāsavamadālasaḥ |
baddhapuṣpo 'nuliptaś ca vilambita upāyayau || 2 ||
[Analyze grammar]

praskhalatpadayā gatyā hāsayaṃstaṃ girā tadā |
tannītirañjitamukho narmaṇovāca gomukhaḥ || 3 ||
[Analyze grammar]

yaugandharāyaṇasuto bhūtvā nītiṃ na vetsi kim |
prātaḥ pibasi madyaṃ yanmattaḥ prabhumupaiṣi ca || 4 ||
[Analyze grammar]

tac chrutvā taṃ krudhā kṣībo marubhūtir jagāda saḥ |
etan me prabhuṇā vācyamamunā guruṇāpi vā || 5 ||
[Analyze grammar]

tvaṃ tu kaḥ śikṣayasi māmityakātmaja re vada |
ity uktavantaṃ taṃ bhūyo hasannāha sa gomukhaḥ || 6 ||
[Analyze grammar]

bhartsayantyavinītaṃ kiṃ svavācā prabhaviṣṇavaḥ |
avaśyaṃ tasya vaktavyaṃ tatpārśvasthairyathocitam || 7 ||
[Analyze grammar]

satyaṃ cetyakaputro 'haṃ tvaṃ mantrivṛṣabhaḥ punaḥ |
vakti te jāḍyam evaitadviṣāṇe staḥ paraṃ na te || 8 ||
[Analyze grammar]

ity ukto gomukhenātra marubhūtirabhāṣata |
tav aiva vṛṣabhatvaṃ hi gomukhasyopapadyate || 9 ||
[Analyze grammar]

tathāpi yadadānto 'si so 'yaṃ te jātisaṃkaraḥ |
etac chrutvātra sarveṣu hasatsūvāca gomukhaḥ || 10 ||
[Analyze grammar]

marubhūtirayaṃ ratnaṃ jātu yatnaśatairapi |
avedhyaṃ vajrametasmin guṇaṃ ko hi praveśayet || 11 ||
[Analyze grammar]

anyatpuruṣaratnaṃ tadyadayatnena vedhyate |
sikatāsetuvṛttāntaṃ śṛṇu cātra nidarśanam || 12 ||
[Analyze grammar]

āsīt ko'pi pratiṣṭhāne tapodatta iti dvijaḥ |
sa pitrā kleśyamāno 'pi vidyā nādhyaita śaiśave || 13 ||
[Analyze grammar]

anantaraṃ garhyamāṇaḥ sarvairanuśayānvitaḥ |
sa vidyāsiddhaye taptuṃ tapo gaṅgātaṭaṃ yayau || 14 ||
[Analyze grammar]

tatrāśritogratapasas tasya taṃ vīkṣya vismitaḥ |
vārayiṣyandvijacchadmā śakro nikaṭamāyayau || 15 ||
[Analyze grammar]

āgatya ca sa gaṅgāyāstaṭāccikṣepa vāriṇi |
uddhṛtyoddhṛtya sikatāḥ paśyatas tasya sormiṇi || 16 ||
[Analyze grammar]

tad dṛṣṭvā muktamaunas taṃ tapodattaḥ sa pṛṣṭavān |
aśrāntaḥ kim idaṃ brahman karoṣīti sakautukam || 17 ||
[Analyze grammar]

nirbandhapṛṣṭaḥ sa ca taṃ śakro 'vādīddvijākṛtiḥ |
setuṃ badhnāmi gaṅgāyāṃ tārāya prāṇināmiti || 18 ||
[Analyze grammar]

tato 'bravīttapodattaḥ setuḥ kiṃ mūrkha badhyate |
gaṅgāyāmoghahāryābhiḥ sikatābhiḥ kadācana || 19 ||
[Analyze grammar]

tac chrutvā tam uvācaivaṃ śakro 'tha dvijarūpadhṛk |
yadyevaṃ vetsi tadvidyāṃ vinā pāṭhaṃ vinā śrutam || 20 ||
[Analyze grammar]

kasmādvratopavāsādyaistvaṃ sādhayitumudyataḥ |
iyaṃ śaśaviṣāṇecchā vyomni vā citrakalpanā || 21 ||
[Analyze grammar]

anakṣaro lipinyāso yadvidyādhyayanaṃ vinā |
evaṃ yadi bhavedetannahyadhīyīta kaścana || 22 ||
[Analyze grammar]

ity uktaḥ sa tapodattaḥ śakreṇa dvijarūpiṇā |
vicārya tattathā matvā tapastyaktvā gṛhaṃ yayau || 23 ||
[Analyze grammar]

evaṃ sudhīḥ sukhaṃ bodhyo marubhūtistu durmatiḥ |
na śakyate bodhayituṃ bodhyamānaś ca kupyati || 24 ||
[Analyze grammar]

ity ukte gomukhenātra madhye hariśikho 'bhyadhāt |
bhavanti sukhasaṃbodhyāḥ satyaṃ deva sumedhasaḥ || 25 ||
[Analyze grammar]

tathā ca pūrvamabhavad vārāṇasyāṃ dvijottamaḥ |
kaścidvirūpaśarmākhyo virūpo nirdhanastathā || 26 ||
[Analyze grammar]

sa cavairūpyadaurgatyanirviṇṇastattapovanam |
gatvā tīvraṃ tapaścakre rūpadraviṇakāṅkṣayā || 27 ||
[Analyze grammar]

tataḥ surapatiḥ kṛtvā vikṛtavyādhitākṛteḥ |
jambukasyādhamaṃ rūpametyāgre tasya tasthivān || 28 ||
[Analyze grammar]

taṃ vilokya parītāṅgamakṣikābhiralakṣaṇam |
virūpaśarmā śanakairmanasā vimamarśa saḥ || 29 ||
[Analyze grammar]

īdṛśā api jāyante saṃsāre pūrvakarmabhiḥ |
tanmamālpamidaṃ dhātrā kṛtaṃ yannedṛśaḥ kṛtaḥ || 30 ||
[Analyze grammar]

ko daivalikhitaṃ bhogaṃ laṅghayed ity avetya saḥ |
virūpaśarmā śanakais tapaḥsthānād yayau gṛham || 31 ||
[Analyze grammar]

itthaṃ subuddhiralpena deva yatnena bodhyate |
na kṛcchreṇāpi mahatā nirvicāramatiḥ punaḥ || 32 ||
[Analyze grammar]

evaṃ hariśikhenokte śraddhadhāne ca gomukhe |
marubhūtiranātmajñaḥ kṣībo 'tikupito 'bravīt || 33 ||
[Analyze grammar]

balaṃ gomukha vācyeva na tu bāhvorbhavādṛśām |
vācālaiḥ kalahaḥ klībaistrapākṛdbāhuśālinām || 34 ||
[Analyze grammar]

iti bruvāṇaṃ yuddhecchuṃ marubhūtiṃ smitānanaḥ |
naravāhanadatto 'tha prabhuḥ svayamasāntvayat || 35 ||
[Analyze grammar]

visṛjya taṃ ca svagṛhaṃ taṃ bālasakhivatsalaḥ |
kurvandivasakāryāṇi nināya tadahaḥ sukham || 36 ||
[Analyze grammar]

prātaś ca sarveṣv āyāteṣv eṣu mantriṣu taṃ priyā |
ratnaprabhā jagādaivaṃ marubhūtau trapānate || 37 ||
[Analyze grammar]

tvamāryaputra sukṛtī yasya te sacivā ime |
ābālyasnehanigaḍanibaddhāḥ śuddhacetasaḥ || 38 ||
[Analyze grammar]

ete ca dhanyā yeṣāṃ tvamīdṛksnehaparaḥ prabhuḥ |
prākkarmopārjitā yūyamanyonyasya na saṃśayaḥ || 39 ||
[Analyze grammar]

evam ukte tayā rājñyā vasantakasuto 'bravīt |
naravāhanadattasya narmamittraṃ tapantakaḥ || 40 ||
[Analyze grammar]

satyaṃ purvārjito 'yaṃ naḥ svāmī sarvaṃ hi tiṣṭhati |
pūrvakarmavaśādeva tathā ca śrūyatāṃ kathā || 41 ||
[Analyze grammar]

abhucchrīkaṇṭhanilaye vilāsapuranāmani |
pure vinayaśīlākhyo nāmnānvarthena bhūpatiḥ || 42 ||
[Analyze grammar]

tasya prāṇasamā devī babhūva kamalaprabhā |
tayā sākaṃ ca bhogaikasaktas tasthau cirāya saḥ || 43 ||
[Analyze grammar]

atha kālena bhūpasya jarā saundaryahāriṇī |
tasyāvirāsīt tāṃ dṛṣṭvā sa cāsīdatiduḥkhitaḥ || 44 ||
[Analyze grammar]

himāhatamivāmbhojaṃ palitamlānamānanam |
darśayāmi kathaṃ devyai hā dhiṅme maraṇaṃ varam || 45 ||
[Analyze grammar]

ityādi cintayan so 'tha sadasyāhūya bhūpatiḥ |
vaidyaṃ taruṇacandrākhyaṃ nijagāda kṛtādaraḥ || 46 ||
[Analyze grammar]

bhadra bhaktastvamasmāsu kuśalaś ceti pṛcchyase |
apy asti kācid yuktiḥ sā yayeyaṃ vāryate jarā || 47 ||
[Analyze grammar]

tac chrutvaiva kalāmātrasāro vāñchansa pūrṇatām |
vakrastaruṇacandro 'ntaḥ satyanāmā vyacintayat || 48 ||
[Analyze grammar]

mūrkho 'yaṃ nṛpatirbhojyo mayā vetsyāmi ca kramāt |
iti saṃcintya sa bhiṣaktam evam avadannṛpam || 49 ||
[Analyze grammar]

ekastvaṃ bhūgṛhe māsānaṣṭau yadidamauṣadham |
upayuṅkṣe tato deva jarāmapanayāmi te || 50 ||
[Analyze grammar]

etac chrutvaiva sa nṛpastadbhūgṛhamakārayat |
kṣamante na vicāraṃ hi mūrkhā viṣayalolupāḥ || 51 ||
[Analyze grammar]

rājansattvena pūrveṣāṃ tapasā ca damena ca |
rasāyanāni siddhāni prabhāveṇa yugasya ca || 52 ||
[Analyze grammar]

adyatve ca śrutānyeva rasānyetāni bhūpate |
sāmagryabhāvāt kurvanti yatpratyuta viparyayam || 53 ||
[Analyze grammar]

tanna yuktamidaṃ dhūrtāḥ krīḍantyeva hi bāliśaiḥ |
kiṃ deva samatikrāntamāgacchati punarvayaḥ || 54 ||
[Analyze grammar]

ity ādi mantriṇāṃ vākyaṃ na lebhe tasya cāntaram |
āvṛte hṛdaye rājño gāḍhayā bhogatṛṣṇayā || 55 ||
[Analyze grammar]

viveśa ca girā tasya bhiṣajastatsa bhūgṛham |
ekākī vāritāśeṣarājocitaparicchadaḥ || 56 ||
[Analyze grammar]

eko vaidyaḥ svabhṛtyena sahaikenaiva tasya saḥ |
tatrauṣadhādicaryāyāṃ babhūva paricārakaḥ || 57 ||
[Analyze grammar]

tasthau ca tatra sa nṛpo bhūmigarbhe tamomaye |
ajñāna iva bhūyastvātprasṛte hṛdayādbahiḥ || 58 ||
[Analyze grammar]

gateṣu cātra māseṣu ṣaṇmātreṣv asya bhūpateḥ |
vilokyābhyadhikībhūtāṃ tāṃ jarāṃ sa śaṭho bhiṣak || 59 ||
[Analyze grammar]

ājahāra kam apy ekaṃ puruṣaṃ tādṛśākṛtim |
rājānaṃ tvāṃ karomīti yuvānaṃ kṛtasaṃvidam || 60 ||
[Analyze grammar]

tataḥ suraṅgāṃ bhūgehe dūrāddattvātra taṃ nṛpam |
suptaṃ hatvā tayā nītvā so 'ndhakūpe 'kṣipanniśi || 61 ||
[Analyze grammar]

tay aiva puruṣaṃ taṃ ca taruṇaṃ tatra bhūgṛhe |
praveśya sthāpayām āsa suraṅgāṃ pidadhe ca tām || 62 ||
[Analyze grammar]

saṃprāpya mūḍhabuddhīnāmavakāśaṃ nirargalam |
ucchṛṅkhalamatiḥ kuryātprākṛtaḥ kiṃ na sāhasam || 63 ||
[Analyze grammar]

tataḥ sa sarvāḥ prakṛtīr vaidyo 'nyedyur abhāṣata |
ajaro 'yaṃ kṛtas tāvat ṣaḍbhir māsair mayā nṛpaḥ || 64 ||
[Analyze grammar]

māsadvayena caitasya rūpamanyadbhaviṣyati |
taddūrātkiṃcidātmānamasmai darśayatādhunā || 65 ||
[Analyze grammar]

ity uktvā bhūgṛhadvāri sarvānānīya darśayan |
tasmai nyavedayadyūne sa teṣāṃ nāmakarmaṇī || 66 ||
[Analyze grammar]

ity antaḥpuraparyantaṃ māsadvitayamanvaham |
bhūgṛhe 'bodhayadyuktyā yuvānaṃ puruṣaṃ sa tam || 67 ||
[Analyze grammar]

prāpte ca samaye taṃ sa bhogapuṣṭaṃ dharāgṛhāt |
ujjahārājaraḥ so 'yaṃ jāto rājetyudāharan || 68 ||
[Analyze grammar]

tataś cauṣadhisaṃsiddhiḥ saiṣa rājeti tatra saḥ |
paryavāryata hṛṣṭābhiḥ pumān prakṛtibhir yuvā || 69 ||
[Analyze grammar]

atha snātastathā labdharājyo rājocitāḥ kriyāḥ |
cakāra sa sahāmātyaiḥ sotsavastaruṇaḥ pumān || 70 ||
[Analyze grammar]

tadāprabhṛti tasthau ca kurvanrājyaṃ sukhena saḥ |
nāmājara iti prāpya krīḍannantaḥpuraiḥ saha || 71 ||
[Analyze grammar]

sarve caitamasaṃbhāvyavaidyavṛttāviśaṅkinaḥ |
rasāyanaparāvṛttarūpaṃ svaṃ menire prabhum || 72 ||
[Analyze grammar]

prītyānurañjya prakṛtīrdevīṃ ca kamalaprabhām |
so 'tha svamitrairajaro rājābhuṅkta saha śriyam || 73 ||
[Analyze grammar]

mittraṃ bheṣajacandrākhyaṃ tathānyaṃ padmadarśanam |
ubhe ātmasame cakre hasyaśvagrāmapūrite || 74 ||
[Analyze grammar]

vaidyaṃ taruṇacandraṃ tu prakriyārthamamānayat |
na tu tasmin viśaśvāsa satyadharmacyutātmani || 75 ||
[Analyze grammar]

ekadā ca sa vaidyastaṃ svairaṃ rājānam abravīt |
kiṃ māmagaṇayitvaiva svātantryeṇa viceṣṭase || 76 ||
[Analyze grammar]

tadvismṛtaṃ yadā rājā bhavāniha mayā kṛtaḥ |
tac chrutvaiva sa rājā tamajaro vaidyamabhyadhāt || 77 ||
[Analyze grammar]

aho mūrkho 'si kaḥ kasya kartā dātāpi vā pumān |
prāktanaṃ karma hi sakhe karoti ca dadāti ca || 78 ||
[Analyze grammar]

atastvaṃ mā kṛthā darpaṃ tapaḥsiddhamidaṃ hi me |
etac ca darśayiṣyāmi pratyakṣamacireṇa te || 79 ||
[Analyze grammar]

ity uktas tena sa trasta iva vaidyo vyacintayat |
aho kim apy adhṛṣṭo 'yaṃ dhīro jñānīva bhāṣate || 80 ||
[Analyze grammar]

yadrahasyāntaraṅgatvaṃ svāmisaṃvananaṃ param |
tad api kṣamate nāsminnanuvartyastadeṣa me || 81 ||
[Analyze grammar]

paśyāmi tāvatkimayaṃ sākṣānme darśayiṣyati |
ity ālocya tathety evaṃ bhiṣaktūṣṇīṃ babhūva saḥ || 82 ||
[Analyze grammar]

anyedyuścājaro rājā paribhrāntuṃ sa niryayau |
krīḍaṃstaruṇacandrādyaiḥ sevyamānāḥ suhṛtsakhaḥ || 83 ||
[Analyze grammar]

bhrāmyan prāpto nadītīraṃ yasyā madhye dadarśa saḥ |
pravāhe vahadāyātaṃ sauvarṇaṃ padmapañcakam || 84 ||
[Analyze grammar]

ānāyayac ca bhṛtyaistadgṛhītvā pravilokya ca |
vaidyaṃ taruṇacandraṃ taṃ jagāda nikaṭasthitam || 85 ||
[Analyze grammar]

nadītīreṇa gaccha tvamupariṣṭādito 'munā |
utpattisthānam eteṣāṃ paṅkajānāṃ gaveṣaya || 86 ||
[Analyze grammar]

tac ca dṛṣṭvā tvamāgaccheḥ sumahatkautukaṃ hi me |
adbhuteṣveṣu padmeṣu tvaṃ ca dakṣaḥ suhṛnmama || 87 ||
[Analyze grammar]

ity uktvā preṣitas tena rājñā sa vivaśo bhiṣak |
yathādiṣṭena mārgeṇa tatheti prayayau tataḥ || 88 ||
[Analyze grammar]

rājāpyayāsīt svapuraṃ sa ca gacchan bhiṣak kramāt |
prāpadāyatanaṃ śaivaṃ nadyās tasyās taṭasthitam || 89 ||
[Analyze grammar]

tadagre tatsarittīrthataṭe vaṭamahātarum |
apaśyal lambamānaṃ ca tasminnarakaraṅkakam || 90 ||
[Analyze grammar]

tataḥ śrāntaḥ kṛtasnāno devam abhyarcya tatra saḥ |
yāvattiṣṭhati megho 'tra tāvadāgatya vṛṣṭavān || 91 ||
[Analyze grammar]

meghābhivṛṣṭāt tasmāc ca vaṭaśākhāvalambinaḥ |
mānuṣāsthikaraṅkādye nyapataṃstoyabindavaḥ || 92 ||
[Analyze grammar]

nadyāstīrthajale tasyāstebhyastāni dadarśa saḥ |
jāyamānāni padmāni sauvarṇāni kṣaṇādbhiṣak || 93 ||
[Analyze grammar]

aho kimidamāścaryaṃ kaṃ pṛcchāmyajane vane |
yadi vā veda kaḥ sargaṃ bahvāścaryamayaṃ vidheḥ || 94 ||
[Analyze grammar]

dṛṣṭastāvanmayā so 'yaṃ kanakāmbhoruhākaraḥ |
tadetatprakṣipāmyatra tīrthe narakalevaram || 95 ||
[Analyze grammar]

dharmo 'stu vaitatpṛṣṭhe ca jāyantām ambujāni vā |
ity ālocya sa vṛkṣāgrāt tataḥ kaṅkālamakṣipat || 96 ||
[Analyze grammar]

nītvā ca taddinaṃ tatra siddhakaryo 'pare 'hani |
pratyāvartiṣṭa sa tato bhiṣagdeśaṃ nijaṃ prati || 97 ||
[Analyze grammar]

dinaiḥ katipayaḥ prāpa tadvilāsapuraṃ ca saḥ |
tasyājarasya nikaṭaṃ rājño 'dhvakṛśadhūsaraḥ || 98 ||
[Analyze grammar]

dvāḥsthenāvedito yāvatpraviśya caraṇānataḥ |
sa pṛṣṭakuśalo rājñā vṛttāntaṃ vakti taṃ bhiṣak || 99 ||
[Analyze grammar]

tāvat sa vijanaṃ kṛtvā rājā taṃ svayam abhyadhāt |
dṛṣṭaṃ hemāmbujotpattisthānaṃ tadbhavatā sakhe || 100 ||
[Analyze grammar]

tatkṣetramuttamaṃ caivaṃ tatra dṛṣṭastvayā ca saḥ |
karaṅko vaṭavṛkṣe tāṃ prāktanīṃ viddhi me tanum || 101 ||
[Analyze grammar]

tadūrdhvapādena mayā lambamānena kurvatā |
tapas tatra purā tyaktamupaśoṣya kalevaram || 102 ||
[Analyze grammar]

tapasas tasya māhātmyātkaraṅkātpracyutais tataḥ |
meghāmbubhis te jāyante padmās tatra hiraṇmayāḥ || 103 ||
[Analyze grammar]

sa karaṅkaś ca yatkṣiptastīrthe tatra mama tvayā |
yuktaṃ tadvihitaṃ tvaṃ hi mittraṃ me pūrvajanmani || 104 ||
[Analyze grammar]

eṣa bheṣajacandraś ca tathāsau padmadarśanaḥ |
etāvapi ca tajjanmasaṃgatau suhṛdau mama || 105 ||
[Analyze grammar]

tattasya tapaso mittra prāktanasya prabhāvataḥ |
jātismaratvaṃ jñānaṃ ca rājyaṃ copanataṃ mama || 106 ||
[Analyze grammar]

tadetaddarśitaṃ tubhyaṃ yuktyā pratyakṣato mayā |
bhavatkṣiptāsthisaṃghātaṃ sābhijñānaṃ ca varṇitam || 107 ||
[Analyze grammar]

tasmāttubhyaṃ mayā rājyamadāyīti mama tvayā |
ahaṃkāro na kartavyaḥ sthāpyaṃ ceto na duḥsthitam || 108 ||
[Analyze grammar]

vinā hi prāktanaṃ karma na dātā ko'pi kasyacit |
agarbhājjanturaśnāti pūrvakarmataroḥ phalam || 109 ||
[Analyze grammar]

ity uktaḥ sa bhiṣaktena rājñā dṛṣṭvā tathaiva tat |
asaṃtoṣaṃ punarnaiva tatsevāsukhito 'bhyagāt || 110 ||
[Analyze grammar]

so 'pi rājājaro jātismarastaṃ bhiṣajaṃ tataḥ |
saṃmānyārthapradānena yathocitamudāradhīḥ || 111 ||
[Analyze grammar]

antaḥpuraiḥ suhṛdbhiś ca sākaṃ nayajitāṃ mahīm |
bhuñjānaḥ sukṛtaprāptāṃ sukhamāstāpakaṇṭakām || 112 ||
[Analyze grammar]

evaṃ bhavati loke 'smin deva sarvasya sarvadā |
prākkarmopārjitaṃ jantoḥ sarvam eva śubhāśubham || 113 ||
[Analyze grammar]

tasmāttvam api naḥ svāmī manye janmāntarārjitaḥ |
satsv anyeṣv evam asmākaṃ prasanno 'sy anyathā katham || 114 ||
[Analyze grammar]

ity apūrvaramaṇīyavicitrāṃ kāntayā saha tapantakavaktrāt |
saṃniśamya sa kahāmudatiṣṭhat snātum atra naravāhanadattaḥ || 115 ||
[Analyze grammar]

kṛtasnāno gatvā nikaṭamatha vatseśanṛpateḥ pitur muñcan mātur muhur amṛtavarṣaṃ nayanayoḥ |
kṛtāhāras tābhyāṃ saha sadayito mantrisahitaḥ sukhair āpānādyair dinam anayad etāṃ ca rajanīm || 116 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 6

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: