Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 1

nirvighnaviśvanirmāṇasiddhaye yadanugraham |
manye sa vavre dhātāpi tasmai vighnajite namaḥ || 1 ||
[Analyze grammar]

āśliṣyamāṇaḥ priyayā śaṃkaro 'pi yadājñayā |
utkampate sa bhuvanaṃ jayatyasamasāyakaḥ || 2 ||
[Analyze grammar]

evaṃ sa rājā vatseśaḥ krameṇa sutarāmabhūt |
prāptavāsavadattastatsukhāsaktaikamānasaḥ || 3 ||
[Analyze grammar]

yaugandharāyaṇaścāsya mahāmantrī divāniśam |
senāpatī rumaṇvāṃśca rājyabhāramudūhatuḥ || 4 ||
[Analyze grammar]

sa kadācicca cintāvānānīya rajanau gṛham |
nijagāda rumaṇvantaṃ mantrī yaugandharāyaṇaḥ || 5 ||
[Analyze grammar]

pāṇḍavānvayajāto 'yaṃ vatseśo 'sya ca medinī |
kulakramāgatā kṛtsnā puraṃ ca gajasāhvayam || 6 ||
[Analyze grammar]

tatsarvamajigīṣeṇa tyaktametena bhūbhṛtā |
ihaiva cāsya saṃjātaṃ rājyamekatra maṇḍale || 7 ||
[Analyze grammar]

strīmadyamṛgayāsakto niścinto hyeṣa tiṣṭhati |
asmāsu rājyacintā ca sarvānena samarpitā || 8 ||
[Analyze grammar]

tadasmābhiḥ svabuddhyaiva tathā kāryaṃ yathaiva tat |
samagrapṛthivīrājyaṃ prāpnotyeva kramāgatam || 9 ||
[Analyze grammar]

evaṃ kṛte hi bhaktiśca mantritā ca kṛtā bhavet |
sarvaṃ ca sādhyate buddhyā tathā caitāṃ kathāṃ śṛṇu || 10 ||
[Analyze grammar]

āsītkaścinmahāsena iti nāmnā purā nṛpaḥ |
sa cānyenābhiyukto 'bhūnnṛpeṇātibalīyasā || 11 ||
[Analyze grammar]

tataḥ sametya sacivaiḥ svakāryabhraṃśarakṣibhiḥ |
dāpitaḥ sa mahāseno daṇḍaṃ tasmai kila dviṣe || 12 ||
[Analyze grammar]

dattadaṇḍaśca rājāsau mānī bhṛśamatapyata |
kiṃ mayā vihitaḥ śatroḥ praṇāma iti cintayan || 13 ||
[Analyze grammar]

tenaiva cāsya gulmo 'ntaḥ śokena hyudapadyata |
gulmākrāntaśca śokena sa mumūrṣarabhūnnṛpaḥ || 14 ||
[Analyze grammar]

tatas tadauṣadhāsādhyaṃ matvaiko matimān bhiṣak |
mṛtā te deva devīti mithyā vakti sma taṃ nṛpam || 15 ||
[Analyze grammar]

tacchrutvā sahasā bhūmau patatastasya bhūpateḥ |
śokāvegena balinā sa gulmaḥ svayamasphuṭat || 16 ||
[Analyze grammar]

rogottirṇaś ciraṃ devyā tayaiva ca sahepsitān |
bhogān sa bubhuje rājā jigāya ca ripūn punaḥ || 17 ||
[Analyze grammar]

tadyathā sa bhiṣagbuddhyā cakre rājahitaṃ tathā |
vayaṃ rājahitaṃ kurmaḥ sādhayāmo 'sya medinīm || 18 ||
[Analyze grammar]

paripanthī ca tatraikaḥ pradyoto magadheśvaraḥ |
pārṣṇigrāhaḥ sa hi sadā paścātkopaṃ karoti naḥ || 19 ||
[Analyze grammar]

tattasya kanyakāratnamasti padmāvatīti yat |
tad asya vatsarājasya kṛte yācāmahe vayam || 20 ||
[Analyze grammar]

channāṃ vāsavadattāṃ ca sthāpayitvā svabuddhitaḥ |
dattvāgniṃ vāsake brūmo devī dagdheti sarvataḥ || 21 ||
[Analyze grammar]

nānyathā tāṃ sutāṃ rājñe dadāti magadhādhipaḥ |
etadarthaṃ sa hi mayā prārthitaḥ pūrvamuktavān || 22 ||
[Analyze grammar]

nāhaṃ vatseśvarāyaitāṃ dāsyāmyātmādhikāṃ sutām |
tasya vāsavadattāyāṃ sneho hi sumahāniti || 23 ||
[Analyze grammar]

satyāṃ devyāṃ ca vatseśo naivānyāṃ pariṇeṣyati |
devī dagdheti jātāyāṃ khyātau sarvaṃ tu setsyati || 24 ||
[Analyze grammar]

padmāvatyāṃ ca labdhāyāṃ saṃbandhī magadhādhipaḥ |
paścātkopaṃ na kurute sahāyatvaṃ ca gacchati || 25 ||
[Analyze grammar]

tataḥ pūrvā diśaṃ jetuṃ gacchāmo 'nyāśca tatkramāt |
itthaṃ vatseśvarasyaitāṃ sādhayāmo 'khilāṃ bhuvam || 26 ||
[Analyze grammar]

kṛtodyogeṣu cāsmāsu pṛthivīmeṣa bhūpatiḥ |
prāpnuyādeva pūrvaṃ hi divyā vāgevamabravīt || 27 ||
[Analyze grammar]

śrutveti mantrivṛṣabhādvaco yaugandharāyaṇāt |
sāhasaṃ caitadāśaṅkya rumaṇvāṃstamabhāṣata || 28 ||
[Analyze grammar]

vyājaḥ padmāvatīhetoḥ kriyamāṇaḥ kadācana |
doṣāyāsmākameva syāttatā hyatra kathāṃ śṛṇu || 29 ||
[Analyze grammar]

asti mākandikā nāma nagarī jāhnavītaṭe |
tasyāṃ maunavrataḥ kaścidāsītpravrājakaḥ purā || 30 ||
[Analyze grammar]

sa ca bhikṣāśano 'nekaparivrāṭparivāritaḥ |
āsta devakulasyāntarmaṭhikāyāṃ kṛtasthitiḥ || 31 ||
[Analyze grammar]

praviṣṭo jātu bhikṣārthamekasya vaṇijo gṛhe |
sa dadarśa śubhāṃ kanyāṃ bhikṣāmādāya nirgatām || 32 ||
[Analyze grammar]

dṛṣṭvā cādbhutarūpāṃ tāṃ sa kāmavaśagaḥ śaṭhaḥ |
hā hā kaṣṭamiti smāha vaṇijastasya śṛṇvataḥ || 33 ||
[Analyze grammar]

gṛhītabhikṣaśca tato jagāma nilayaṃ nijam |
tatastaṃ sa vaṇiggatvā rahaḥ papraccha vismayāt || 34 ||
[Analyze grammar]

kimadyaivamakasmāttvaṃ maunaṃ tyaktvoktavāniti |
tacchrutvā vaṇijaṃ taṃ ca parivrāḍevamabravīt || 35 ||
[Analyze grammar]

durlakṣaṇeyaṃ kanyā te vivāho 'syā yadā bhavet |
tadā sasutadārasya kṣayaḥ syāt tava niścitam || 36 ||
[Analyze grammar]

tad etāṃ vīkṣya duḥkhaṃ me jātaṃ bhakto hi me bhavān |
tenaivam uktavān asmi tyaktvā maunaṃ bhavatkṛte || 37 ||
[Analyze grammar]

tad eṣā kanyakā naktaṃ mañjūṣāyāṃ niveśitā |
upari nyastadīpāyāṃ gaṅgāyāṃ kṣipyatāṃ tvayā || 38 ||
[Analyze grammar]

tatheti pratipadyaitadgatvā so 'tha vaṇigbhayāt |
naktaṃ cakre tathā sarvaṃ nirvimarśā hi bhīravaḥ || 39 ||
[Analyze grammar]

pravrājako 'pi tatkālamuvācānucarānnijān |
gaṅgāṃ gacchata tatrāntarvahatīṃ yāṃ ca paśyatha || 40 ||
[Analyze grammar]

pṛṣṭhaṃsthadīpāṃ mañjūṣāṃ guptamānayateha tām |
udghāṭanīyā na ca sā śrute 'pyantardhvanāviti || 41 ||
[Analyze grammar]

tatheti cāgatā yāvadgaṅgāṃ na prāpnuvanti te |
rājaputraḥ kimapyekastāvattasyāmavātarat || 42 ||
[Analyze grammar]

so 'tra tāṃ vaṇijā kṣiptāṃ mañjūṣāṃ vīkṣya dīpataḥ |
bhṛtyairānāyya sahasā kautukādudaghāṭayat || 43 ||
[Analyze grammar]

dadarśa cāntaḥ kanyāṃ tāṃ hṛdayonmādakāriṇīm |
upameye ca gāndharvavidhinā tāṃ ca tatkṣaṇam || 44 ||
[Analyze grammar]

mañjūṣāṃ tāṃ ca gaṅgāyāṃ tathaivordhvasthadīpikām |
kṛtvā tatyāja niḥkṣipya ghoraṃ vānaramantare || 45 ||
[Analyze grammar]

gate 'tha tasmin saṃprāptakanyāratne nṛpātmaje |
āyayustasya cinvantaḥ śiṣyāḥ pravrājakasya te || 46 ||
[Analyze grammar]

dadṛśustāṃ ca mañjūṣāṃ gṛhītvā tasya cāntikam |
ninyuḥ pravrājakasyaināṃ so 'tha hṛṣṭo jagāda tān || 47 ||
[Analyze grammar]

eko 'haṃ sādhaye mantramādāyaitāmihopari |
adhastūṣṇīṃ ca yuṣmābhiḥ śayitavyamimāṃ niśām || 48 ||
[Analyze grammar]

ity uktvā tāṃ sa mañjūṣām āropya maṭhikopari |
sa parivrāḍ vivṛtavān vaṇikkanyābhilāṣukaḥ || 49 ||
[Analyze grammar]

tataśca tasyā nirgatya vānaro bhīṣaṇākṛtiḥ |
tamabhyadhāvatsvakṛto mūrtimāniva durnayaḥ || 50 ||
[Analyze grammar]

sa tasya daśanairnāsāṃ nakhaiḥ karṇau ca tatkṣaṇam |
ciccheda pāpasya kapirnigrahajña iva krudhā || 51 ||
[Analyze grammar]

tathābhūto 'tha sa tataḥ parivrāḍavatīrṇavān |
yatnastambhitasāhāśca śiṣyāstaṃ dadṛśustadā || 52 ||
[Analyze grammar]

prātarbuddhvā ca tatsarvaṃ jahāsa sakalo janaḥ |
nananda sa vaṇiksā ca tatsutā prāptasampratiḥ || 53 ||
[Analyze grammar]

evaṃ yathā sa hāsyatvaṃ gataḥ pravrājakastathā |
vyājaprayogasyāsiddhau vayaṃ gacchema jātucit || 54 ||
[Analyze grammar]

bahudoṣo hi viraho rājño vāsavadattayā |
evaṃ rumaṇvatoktaḥ sannāha yaugandharāyaṇaḥ || 55 ||
[Analyze grammar]

nānyathodyogasiddhiḥ syādanudyoge ca niścitam |
rājani vyasaninyetannaśyedapi yathāsthitam || 56 ||
[Analyze grammar]

labdhāpi mantritākhyātirasmākaṃ cānyathā bhavet |
svāmisaṃbhāvanāyāśca bhavema vyabhicāriṇaḥ || 57 ||
[Analyze grammar]

svāyattasiddhe rājño hi prajñopakaraṇaṃ matā |
sacivaḥ ko bhavetteṣāṃ kṛte vāpyathavākṛte || 58 ||
[Analyze grammar]

sacivāyattasiddhestu tatprajñaivārthasādhanam |
ta eva cennirutsāhāḥ śriyo datto jalāñjaliḥ || 59 ||
[Analyze grammar]

atha devīpituścaṇḍamahāsenādviśaṅkase |
sa saputraśca devī ca vacaḥ kuruta eva me || 60 ||
[Analyze grammar]

ity uktavantaṃ dhīrāṇāṃ dhuryaṃ yaugandharāyaṇam |
pramādaśaṅkihṛdayo rumaṇvān punar abravīt || 61 ||
[Analyze grammar]

abhīṣṭastrīviyogārtyā saviveko 'pi bādhyate |
kiṃ punarvatsarājo 'yamatra caitāṃ kathāṃ śṛṇu || 62 ||
[Analyze grammar]

purābhūddevasenākhyo rājā matimatāṃ varaḥ |
śrāvastīti purī tasya rājadhānī babhūva ca || 63 ||
[Analyze grammar]

tasyāṃ ca puryām abhavad vaṇig eko mahādhanaḥ |
tasyodapadyatānanyasadṛśī duhitā kila || 64 ||
[Analyze grammar]

unmādinīti nāmnā ca kanyakā sāpi paprathe |
unmādyati gatastasyā rūpaṃ dṛṣṭvākhilo janaḥ || 65 ||
[Analyze grammar]

tanayeyamanāvedya rājñe deyā kvacinna me |
sa hi kupyediti pitā tasyāḥ so 'cintayadvaṇik || 66 ||
[Analyze grammar]

tataśca gatvā rājānaṃ devasenaṃ vyajijñapat |
devāsti kanyāratnaṃ me gṛhyatāmupayogi cet || 67 ||
[Analyze grammar]

tacchrutvā vyasṛjadrāja so 'tha pratyayitāndvijān |
gatvā sulakṣaṇā sā vā na vetyālocyatāmiti || 68 ||
[Analyze grammar]

tatheti te dvijā gatvā tāṃ dṛṣṭvaiva vaṇiksutām |
unmādinīṃ yayuḥ kṣobhaṃ sadyaḥ saṃjātamanmathāḥ || 69 ||
[Analyze grammar]

rājāsyāṃ pariṇītāyāmetadekamanāstyajet |
rājakāryāṇi naśyecca sarvaṃ tasmātkimetayā || 70 ||
[Analyze grammar]

iti ca prakṛtiṃ prāptā dvijāḥ saṃmantrya te gatāḥ |
kulakṣaṇā sā kanyeti mithyā rājānam abruvan || 71 ||
[Analyze grammar]

tato rājñā parityaktāṃ sa tāmunmādinīṃ vaṇik |
tatsenāpataye prādād antarjātavimānanām || 72 ||
[Analyze grammar]

bhartṛveśmani harmyasthā sātha jātu tamāgatam |
rājānaṃ tena mārgeṇa buddhvātmānam adarśayat || 73 ||
[Analyze grammar]

dṛṣṭvaiva ca sa tāṃ rājā jagatsaṃmohanauṣadhim |
prayuktāmiva kāmena jātonmāda ivābhavat || 74 ||
[Analyze grammar]

gatvā svabhavanaṃ jñātvā tāṃ ca pūrvāvadhīritām |
unmanā jvarasaṃtāpapīḍāṃ gāḍhamavāpa saḥ || 75 ||
[Analyze grammar]

sā dāsī na parastrīti gṛhyatāṃ yadi vāpyaham |
tyajāmi tāṃ devakule svīkarotu tataḥ prabhuḥ || 76 ||
[Analyze grammar]

iti tena ca tadbhartrā svasenāpatinā tataḥ |
abhyarthyamāno yatnena jagādaivaṃ sa bhūpatiḥ || 77 ||
[Analyze grammar]

nāhaṃ parastrīm ādāsye tvaṃ vā tyakṣyasi tāṃ yadi |
tato naṅkṣyati te dharmo daṇḍyo me ca bhaviṣyasi || 78 ||
[Analyze grammar]

tacchrutvā mantriṇo 'nye ca tūṣṇīmāsansa ca kramāt |
smarajvareṇa tenaiva nṛpaḥ pañcatvamāyayau || 79 ||
[Analyze grammar]

evaṃ sa rājā naṣṭo 'bhūd dhīro 'pyunmādinīṃ vinā |
vinā vāsavadattāṃ tu vatsarājaḥ kathaṃ bhavet || 80 ||
[Analyze grammar]

etadrumaṇvataḥ śrutvā punaryaugandharāyaṇaḥ |
uvāca sahyate kleśo rājabhiḥ kāryadarśibhiḥ || 81 ||
[Analyze grammar]

rāvaṇocchittaye devaiḥ kṛtvā yuktiṃ viyojitaḥ |
sītādevyā na kiṃ rāmo viṣehe virahavyathām || 82 ||
[Analyze grammar]

etacchrutvā ca bhūyo 'pi rumaṇvānabhyabhāṣata |
te hi rāmādayo devāsteṣāṃ sarvaṃsahaṃ manaḥ || 83 ||
[Analyze grammar]

asahaṃ tu manuṣyāṇāṃ tathā ca śrūyatāṃ kathā |
astīha bahuratnāḍhyā mathureti mahāpurī || 84 ||
[Analyze grammar]

llakaḥ |
tasya cābhūtpriyā bhāryā tadekābaddhamānasā || 85 ||
[Analyze grammar]

tayā saha vasanto 'tha kadācitkāryagauravāt |
dvīpāntaraṃ vaṇikputro gantuṃ vyavasito 'bhavat || 86 ||
[Analyze grammar]

tadbhāryāpi ca tenaiva saha gantumiyeṣa sā |
strīṇāṃ bhāvānuraktaṃ hi virahāsahanaṃ manaḥ || 87 ||
[Analyze grammar]

tataḥ sa ca vaṇikputraḥ pratasthe kṛtamaṅgalaḥ |
na ca tāṃ saha jagrāha bhāryāṃ kḷptaprasādhanām || 88 ||
[Analyze grammar]

sātha taṃ prasthitaṃ paścātpaśyantī sāśrulocanā |
atiṣṭhatprāṅgaṇadvārakavāṭāntavilambinī || 89 ||
[Analyze grammar]

gate dṛṣṭipathāt tasmin sā viyogāsahā tataḥ |
niryātuṃ nāśakanmugdhā prāṇās tasyā viniryayuḥ || 90 ||
[Analyze grammar]

tadbuddhvā ca vaṇikputraḥ pratyāvṛtyā catatkṣaṇam |
dadarśa vihvalāṃ kāntāmetāmutkrāntajīvitām || 91 ||
[Analyze grammar]

sundarāpāṇḍuracchāyāṃ vilolālakalāñchanām |
bhuvi cāndramasīṃ lakṣmīṃ divaḥ suptacyutāmiva || 92 ||
[Analyze grammar]

aṅke kṛtvā ca tāṃ sadyaḥ krandatastasya niryayuḥ |
śokāgnijvalitād dehād drutaṃ bhītā ivāsavaḥ || 93 ||
[Analyze grammar]

evamanyonyavirahāddaṃpatī tau vineśatuḥ |
ato 'sya rājño devyāśca rakṣyānyonyaviyogitā || 94 ||
[Analyze grammar]

ity uktvā virate tasmin baddhāśaṅke rumaṇvati |
jagāda dhairyajaladhir dhīmān yaugandharāyaṇaḥ || 95 ||
[Analyze grammar]

mayaitanniścitaṃ sarvaṃ kāryāṇi ca mahībhṛtām |
bhavantyevaṃvidhānyeva tathā cātra kathāṃ śṛṇu || 96 ||
[Analyze grammar]

ujjayinyāmabhūtpūrvaṃ puṇyasenābhidho nṛpaḥ |
sa jātu balinānyena rājñā gatvābhyayujyata || 97 ||
[Analyze grammar]

atha tanmantriṇo dhīrāstamariṃ vīkṣya durjayam |
mithyā rājā mṛta iti pravādaṃ sarvato vyadhuḥ || 98 ||
[Analyze grammar]

pracchannaṃ sthāpayāmāsuḥ puṇyasenaṃ nṛpaṃ ca te |
anyaṃ kaṃcidadhākṣuśca rājārhavidhinā śavam || 99 ||
[Analyze grammar]

arājakānām adhunā bhava rājā tvam eva naḥ |
iti dūtamukhenātha tamariṃ jagaduśca te || 100 ||
[Analyze grammar]

tathetyuktavatastasya ripostuṣṭasya te tataḥ |
militvā sainyasahitāḥ kaṭakaṃ bibhiduḥ kramāt || 101 ||
[Analyze grammar]

bhinne ca sainye rājānaṃ puṇyasenaṃ prakāśya tam |
te saṃprāpabalāḥ śatruṃ taṃ nijaghnuḥ svamantriṇaḥ || 102 ||
[Analyze grammar]

īddṛṃśi rājakāryāṇi bhavanti tadidaṃ vayam |
devīdāhapravādena kāryaṃ dhairyeṇa kurmahe || 103 ||
[Analyze grammar]

ityetanniścitamateḥ śrutvā yaugandharāyaṇāt |
rumaṇvānabravīdevaṃ tarhi yadyeṣa niścayaḥ || 104 ||
[Analyze grammar]

tadgopālakamānīya devyā bhrātaramādṛtam |
saṃmantrya ca samaṃ tena samyaksarvaṃ vidhīyatām || 105 ||
[Analyze grammar]

evamastviti vakti sma tato yaugandharāyaṇaḥ |
tatpratyayādrumaṇvāṃśca cakre kartavyaniścayam || 106 ||
[Analyze grammar]

anyedyurmantrimukhyau tau dūtaṃ vyasṛjatāṃ nijam |
gopālakaṃ tamānetumutkaṇṭhāvyapadeśataḥ || 107 ||
[Analyze grammar]

kāryahetorgataḥ pūrvaṃ taddūtavacanācca saḥ |
āgād gopālakastatra svayaṃ mūrta ivotsavaḥ || 108 ||
[Analyze grammar]

āgataṃ tadahaścainaṃ svairaṃ yaugandharāyaṇaḥ |
nināya sarumaṇvatkaṃ gṛhaṃ gopālakaṃ niśi || 109 ||
[Analyze grammar]

tatra cāsmai tadutsāhaṃ śaśaṃsa svacikīrṣitam |
yatpūrvaṃ mantritaṃ tena sarvaṃ saha rumaṇvatā || 110 ||
[Analyze grammar]

sa ca rājahitaiṣī sanduḥkhāvahamapi svasuḥ |
gopālako 'numene tatkartavyaṃ hi satāṃ vacaḥ || 111 ||
[Analyze grammar]

sarvam etat suvihitaṃ devīṃ dagdhām avetya tu |
prāṇāṃs tyajan kathaṃ rakṣyo vatseśa iti cintyatām || 112 ||
[Analyze grammar]

sadupāyādisāmagrīsaṃbhave kila satyapi |
mukhyamaṅgaṃ hi mantrasya vinipātapratikriyā || 113 ||
[Analyze grammar]

iti bhūyo 'pi tatkālamukte tatra rumaṇvatā |
uvācālocitāśeṣakāryo yaugandharāyaṇaḥ || 114 ||
[Analyze grammar]

nāstyatra cintā yadrājaputrī gopālakasya sā |
kanīyasī svasā devī prāṇebhyo 'pyadhikā priyā || 115 ||
[Analyze grammar]

etasya cālpamālokya śokaṃ vatseśvarastadā |
jīvet kadācid devīti matvā dhairyam avāpsyati || 116 ||
[Analyze grammar]

api cottamasattvo 'yaṃ śīghraṃ ca pariṇīyate |
padmāvatī tato devī darśyate cācirāditi || 117 ||
[Analyze grammar]

evametadviniścitya tato yaugandharāyaṇaḥ |
gopālako rumaṇvāṃśca tato mantramiti vyadhuḥ || 118 ||
[Analyze grammar]

yuktyā lāvāṇakaṃ yāmaḥ saha devyā nṛpeṇa ca |
paryanto magadhāsannavartī hi viṣayo 'sti saḥ || 119 ||
[Analyze grammar]

subhagākheṭabhūmitvād rājñaś cāsaṃnidhānakṛt |
tatrāntaḥ puramādīpya kriyate yadi cintitam || 120 ||
[Analyze grammar]

devī ca sthāpyate nītvā yuktyā padmāvatīgṛhe |
channasthitāyā yenāsyāḥ saiva syācchīlasākṣiṇī || 121 ||
[Analyze grammar]

evaṃ rātrau mithaḥ kṛtvā mantraṃ sarve 'pare 'hani |
yaugandharāyaṇādyāste prāviśanrājamandiram || 122 ||
[Analyze grammar]

tatraivamatha vijñapto vatsarājo rumaṇvatā |
deva lāvāṇake 'smākaṃ gatānāṃ vartate śivam || 123 ||
[Analyze grammar]

sa cātiramyo viṣayastatra cākheṭabhūmayaḥ |
śobhanāḥ santi te rājannaḍaghāsāśca sugrahāḥ || 124 ||
[Analyze grammar]

bādhate taṃ ca naikaṭyāt sarvaṃ sa magadheśvaraḥ |
tat tatra rakṣāhetoś ca vinodāya ca gamyatām || 125 ||
[Analyze grammar]

etacchrutvā ca vatseśaḥ samaṃ vāsavadattayā |
krīḍaikalālasaścakre gantuṃ lāvāṇake matim || 126 ||
[Analyze grammar]

niścite gamane 'nyedyurlagne ca parikalpite |
akasmānnāradamuniḥ kāntidyotitadiṅmukhaḥ || 127 ||
[Analyze grammar]

avatīrya nabhomadhyātpradattanayanotsavaḥ |
śaśīva svakulaprītyā taṃ vatseśvaramabhyagāt || 128 ||
[Analyze grammar]

gṛhītātithyasatkāraḥ pārijātamayīṃ srajam |
prītaḥ sa ca munistasmai dadau prahvāya bhūbhṛte || 129 ||
[Analyze grammar]

vidyādharādhipaṃ putraṃ kāmadevāṃśamāpsyasi |
iti vāsavadattāṃ ca so 'bhyanandatkṛtādaraḥ || 130 ||
[Analyze grammar]

tataścovāca vatseśaṃ sthite yaugandharāyaṇe |
rājanvāsavadattāṃ te dṛṣṭvā hanta smṛtaṃ mayā || 131 ||
[Analyze grammar]

yudhiṣṭhirādayo 'bhūvan purā te prapitāmahāḥ |
pañcānāṃ draupadī teṣām ekā patnī babhūva ca || 132 ||
[Analyze grammar]

sā ca vāsavadatteva rūpeṇāpratimābhavat |
tatastaddoṣamāśaṅkya tānevamahamabhyadhām || 133 ||
[Analyze grammar]

strīvairaṃ rakṣaṇīyaṃ vastaddhi bījamihāpadām |
tathāhi śṛṇutaitāṃ ca kathāṃ vaḥ kathayāmyaham || 134 ||
[Analyze grammar]

sundopasundanāmānau bhrātarau dvau babhūvatuḥ |
asurau vikramākrāntalokatritayadurjayau || 135 ||
[Analyze grammar]

tayorvināśakāmaśca dattvājñāṃ viśvakarmaṇā |
brahmā nirmāpayāmāsa divyanārīṃ tilottamām || 136 ||
[Analyze grammar]

rūpamālokituṃ yasyāścaturdikkaṃ caturmukhaḥ |
babhūva kila śarvo 'pi kurvāṇāyaḥ pradakṣiṇam || 137 ||
[Analyze grammar]

sā padmayoner ādeśāt pārśvaṃ sundopasundayoḥ |
pralobhanāya prayayau kailāsodyānavartinoḥ || 138 ||
[Analyze grammar]

tau cāsurau jagṛhatustāṃ dṛṣṭvaivāntikāgatām |
ubhāvapyubhayorbāhvoḥ sundarīṃ kāmamohitau || 139 ||
[Analyze grammar]

parasparavirodhena harantau tāṃ ca tatkṣaṇam |
pravṛttasaṃprahāratvāddvāvapi kṣayamīyatuḥ || 140 ||
[Analyze grammar]

evaṃ strīnāma viṣayo nidānaṃ kasya nāpadām |
yuṣmākaṃ draupadī caikā bahūnāmiha vallabhā || 141 ||
[Analyze grammar]

tattannimittaḥ saṃgharṣaḥ saṃrakṣyo bhavatāṃ kila |
madvākyādayametasyāḥ samayaścāstu vaḥ sadā || 142 ||
[Analyze grammar]

jyeṣṭhāntikagatā mātā mantavyeyaṃ kanīyasā |
jyeṣṭhena ca snuṣā jñeyā kaniṣṭhāntikavartinī || 143 ||
[Analyze grammar]

ityetanmadvaco rājaṃstava te prapitāmahāḥ |
tatheti pratyapadyanta kalyāṇakṛtabuddhayaḥ || 144 ||
[Analyze grammar]

te ca me suhṛdo 'bhūvaṃstatprītyā cāhamāgataḥ |
tvāṃ draṣṭumiha vatseśa tadidaṃ śṛṇu vacmi te || 145 ||
[Analyze grammar]

yathaitanme kṛtaṃ vākyaṃ kuryāstvaṃ mantriṇāṃ tathā |
acireṇa ca kālena mahatīmṛddhimāpsyasi || 146 ||
[Analyze grammar]

kaṃcitkālaṃ ca duḥkhaṃ te bhaviṣyati na ca tvayā |
tatrātimohaḥ kartavyaḥ sukhāntaṃ bhavitā hi tat || 147 ||
[Analyze grammar]

samyagevamabhidhāya tatkṣaṇaṃ vatsarājamudayasya bhāvinaḥ |
bhaṅgisūcanavidhau viśārado nārado muniradarśanaṃ yayau || 148 ||
[Analyze grammar]

sarve ca tasya vacasā munipuṃgavasya yaugandharāyaṇamukhāḥ sacivāstataste |
saṃbhāvya siddhyudayamātmacikīrṣitasya saṃpādanāya sutarāṃ jagṛhuḥ prayatnam || 149 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 1

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: