Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 2

tataḥ pūrvoktayā yuktyā vatsarājaṃ savallabham |
yaugandharāyaṇādyās te ninyur lāvāṇakaṃ prati || 1 ||
[Analyze grammar]

sa rājā prāpa taṃ deśaṃ sainyaghoṣeṇa mūrcchatā |
abhivāñchitasaṃsiddhiṃ vadantamiva mantriṇām || 2 ||
[Analyze grammar]

tatra prāptaṃ vidhitvā ca vatseśaṃ saparicchadam |
avaskandabhayāśaṅkī cakampe magadheśvaraḥ || 3 ||
[Analyze grammar]

yaugandharāyaṇopāntaṃ sadbuddhirvisasarja ca |
sa dūtaṃ so 'pi sanmantrī kāryajño 'bhinananda tam || 4 ||
[Analyze grammar]

vatseśvaro 'pi nivasaṃstasmindeśe davīyasīm |
ākheṭakārthamaṭavīmaṭati sma dine dine || 5 ||
[Analyze grammar]

ekasmindivase tasminrājanyākheṭakaṃ gate |
kartavyasaṃvidaṃ kṛtvā gopālakasamanvitaḥ || 6 ||
[Analyze grammar]

yaugandharāyaṇo dhīmānsarumaṇvadvasantakaḥ |
devyā vāsavadattāyā vijane nikaṭaṃ yayau || 7 ||
[Analyze grammar]

tatra tāṃ rājakārye 'tra sāhāyye tataduktibhiḥ |
prahvām abhyarthayām āsa bhrātrā pūrvaṃ prabodhitām || 8 ||
[Analyze grammar]

sānumene ca virahakleśadāyi tadāmanaḥ |
kiṃ nāma na sahante hi bhartṛbhaktāḥ kulāṅganāḥ || 9 ||
[Analyze grammar]

tatastāṃ brāhmaṇīrūpāṃ devīṃ yaugandharāyaṇaḥ |
sa cakāra kṛtī dattvā yogaṃ rūpavivartanam || 10 ||
[Analyze grammar]

vasantakaṃ ca kṛtavān kāṇaṃ baṭukarūpiṇam |
ātmanā ca tathaivābhūt sthavirabrāhmaṇākṛtiḥ || 11 ||
[Analyze grammar]

tathārūpāṃ gṛhītvātha tāṃ devīṃ sa mahāmatiḥ |
vasantakasakhaḥ svairaṃ pratasthe magadhān prati || 12 ||
[Analyze grammar]

tathā vāsavadattā sā svagṛhānnirgatā satī |
agāccittena bhartāraṃ panthānaṃ vapuṣā punaḥ || 13 ||
[Analyze grammar]

tanmandiramathādīpya dahanena rumaṇvatā |
hā hā vasantakayutā devī dagdhetyaghoṣyata || 14 ||
[Analyze grammar]

tathā ca dahanākrandau samaṃ tatrodatiṣṭhatām |
śanaiḥ śaśāma dahano na punaḥ kranditadhvaniḥ || 15 ||
[Analyze grammar]

yaugandharāyaṇaḥ so 'tha saha vāsavadattayā |
vasantakena ca prāpa magadhādhipateḥ puram || 16 ||
[Analyze grammar]

tatrodyānagatāṃ dṛṣṭvā samaṃ tābhyāmupāyayau |
padmāvatīṃ rājasutāṃ vāryamāṇo 'pi rakṣibhiḥ || 17 ||
[Analyze grammar]

padmāvatyāśca dṛṣṭaiva brāhmaṇīrūpadhāriṇim |
devīṃ vāsavadattāṃ tāṃ dṛśoḥ prītirajāyata || 18 ||
[Analyze grammar]

sā rakṣiṇo niṣidhyaiva tato yaugandharāyaṇam |
ānāyayad rājakanyā brāhmaṇākṛtimantikam || 19 ||
[Analyze grammar]

papraccha ca mahābrahman kā te bālā bhavaty asau |
kim artham āgato 'sīti so 'pi tāṃ prayabhāṣata || 20 ||
[Analyze grammar]

ityamāvantikā nāma rājaputrī sutā mama |
asyāśca bhartā vyasanī tyaktvemāṃ kutracidgataḥ || 21 ||
[Analyze grammar]

tad etāṃ sthāpayāmy adya tava haste yaśasvini |
yāvattamānayāmyasyā gatvānviṣyācirātpatim || 22 ||
[Analyze grammar]

bhrātā kāṇabaṭuścāyamihaivāsyāḥ samīpagā |
tiṣṭhatvekākinībhāvaduḥkhaṃ yena na yātyasau || 23 ||
[Analyze grammar]

ityuktvā rājatanayāmaṅgīkṛtavacāstayā |
tāmāmantrya sa sanmantrī drutaṃ lāvāṇakaṃ yayau || 24 ||
[Analyze grammar]

tato vāsavadattāṃ tāṃ sthitāmāvantikākhyayā |
vasantakaṃ cānugataṃ taṃ kāṇabaṭurūpiṇam || 25 ||
[Analyze grammar]

sahādāya kṛtodārasatkārā snehaśālinī |
padmāvatī svabhavanaṃ viveśa bahukautukam || 26 ||
[Analyze grammar]

tatra vāsavadattā ca praviṣṭā citrabhittiṣu |
paśyantī rāmacarite sītāṃ sehe nijavyathām || 27 ||
[Analyze grammar]

ākṛtyā saukumāryeṇa śayanāsanasauṣṭhavaiḥ |
śarīrasaurabheṇāpi nīlotpalasugandhinā || 28 ||
[Analyze grammar]

tāmuttamāṃ viniścitya mahārhairātmanaḥ samaiḥ |
padmāvatī yathākāmam upacārair upācarat || 29 ||
[Analyze grammar]

acintayacca kāpyeṣā channā nūnamiha sthitā |
gūḍhā kiṃ draupadī nāsīdvirāṭavasatāviti || 30 ||
[Analyze grammar]

atha vāsavadattāsyāścakre devyāḥ prasaṅgataḥ |
amlānamālātilakau vatseśātpūrvaśikṣitau || 31 ||
[Analyze grammar]

tadbhūṣitāṃ ca dṛṣṭvā tāṃ mātā padmāvatīṃ rahaḥ |
papraccha mālātilakau kenemau nirmitāviti || 32 ||
[Analyze grammar]

ūce padmāvatī caināmatra manmandire sthitā |
kācidāvantikā nāma tayā kṛtamidaṃ mama || 33 ||
[Analyze grammar]

tacchrutvā sā babhāṣe tāṃ mātā putri na tarhi sā |
mānuṣī kāpi devī sā yasyā vijñānam īdṛśam || 34 ||
[Analyze grammar]

devatā munayaścāpi vañcanārthaṃ satāṃ gṛhe |
tiṣṭhantyeva tathā caitāmantra putri kathāṃ śṛṇu || 35 ||
[Analyze grammar]

babhūva kuntibhojākhyo rājā tasyāpi veśmani |
āgatya tasthau durvāsā vañcanaikaraso muniḥ || 36 ||
[Analyze grammar]

sa tasya paricaryārthaṃ rājā kuntīṃ nijāṃ sutām |
ādideśa muniṃ sāpi yatnenopacacāra tam || 37 ||
[Analyze grammar]

ekadā sa muniḥ kuntīṃ jijñāsuḥ sannabhāṣata |
paramānnaṃ paceḥ śīghraṃ snātvā yāvadupaimyaham || 38 ||
[Analyze grammar]

ityuktvā tvaritaṃ snātva sa carṣirbhoktumāyayau |
kuntī tadannapūrṇāṃ ca tasmai pātrīmaḍhaukayat || 39 ||
[Analyze grammar]

atitaptena cānnena jvalantīm iva tāṃ muniḥ |
mavā hastagrahāyogyāṃ kuntyā pṛṣthe dṛśaṃ dadau || 40 ||
[Analyze grammar]

sāpi pṛṣṭhena tāṃ pātrīṃ dadhau labdhāśayā muneḥ |
tataḥ sa bubhuje svecchaṃ kuntīpṛṣṭhaṃ tvadahyata || 41 ||
[Analyze grammar]

dahyamānāpi gāḍhaṃ sā yattasthāvavikāriṇī |
tena tuṣṭo munirbhuktvā dadau tasyāstato varam || 42 ||
[Analyze grammar]

ityāsītsa munistatra tadeṣāvantikāpi te |
tadvadeva sthitā kāpi tattvamārādhayerimām || 43 ||
[Analyze grammar]

iti māturmukhācchrutvā padmāvatyanyarūpiṇīm |
tatra vāsavadattāṃ tāṃ sutarāṃ bahvamanyata || 44 ||
[Analyze grammar]

sāpi vāsavadattātra nijanāthavinākṛtā |
tasthau vidhuravicchāyā niśīthastheva padminī || 45 ||
[Analyze grammar]

vasantakavikārāśca te te bālocitā muhuḥ |
mukhe tasyā viyoginyāḥ smitasyāvasaraṃ daduḥ || 46 ||
[Analyze grammar]

atrāntare 'tidūrāsu bhrāntvākheṭakabhūmiṣu |
vatsarājaścirādāgātsāyaṃ lāvāṇakaṃ punaḥ || 47 ||
[Analyze grammar]

bhasmīkṛtamapaśyacca tatrāntaḥpuramagninā |
devīṃ dagdhāṃ ca śuśrāva mantribhyaḥ savasantakām || 48 ||
[Analyze grammar]

śrutvaiva cāpatadbhūmau mohena hṛtacetanaḥ |
tadduḥkhānubhavakleśamapākartumivecchatā || 49 ||
[Analyze grammar]

kṣaṇācca labdhasaṃjñaḥ sañjajvāla hṛdaye śucā |
āviṣṭa iva tatrasthadevīdāhekṣaṇāgninā || 50 ||
[Analyze grammar]

vilapann atha duḥkhārto dehatyāgaikasaṃmukhaḥ |
kṣaṇāntare sa nṛpatiḥ saṃsmṛtyaitadacintayat || 51 ||
[Analyze grammar]

vidyādharādhipaḥ putro devyāstasyā bhaviṣyati |
etanme nāradamunirvakti sma na ca tanmṛṣā || 52 ||
[Analyze grammar]

kaṃcitkālaṃ ca duḥkhaṃ me tenaiva muninoditam |
gopālakasya caitasya śokaḥ svalpa ivekṣyate || 53 ||
[Analyze grammar]

yaugandharāyaṇādīnāṃ na caiṣāmatiduḥkhitā |
dṛśyate tena jāne sā devī jīvetkathaṃcana || 54 ||
[Analyze grammar]

iyaṃ kimapi nītistu pratyuktā mantribhirbhavet |
ato mama bhavejjātu tayā devya samāgamaḥ || 55 ||
[Analyze grammar]

tatpaśyāmyatra paryantamityālocya sa bhūpatiḥ |
nidadhe hṛdaye dhairyaṃ bodhyamānaśca mantribhiḥ || 56 ||
[Analyze grammar]

gopālakaśca saṃdiśya tadyathāvastu tatkṣaṇam |
prajighāya tataścāraṃ dhṛtihetoralakṣitam || 57 ||
[Analyze grammar]

evaṃ gate svavṛttānte lāvāṇakagataistadā |
gatvā magadharājāya cāraiḥ sarvaṃ niveditam || 58 ||
[Analyze grammar]

sa tadbuddhvaiva kālajño vatsarājāya tāṃ sutām |
dātuṃ padmāvatīmaicchatpūrvaṃ tanmantrimārgitām || 59 ||
[Analyze grammar]

tato dūtamukhenainamarthaṃ vatseśvarāya saḥ |
yaugandharāyaṇāyāpi saṃdideśa yathepsitam || 60 ||
[Analyze grammar]

yaugandharāyaṇoktyā ca vatseśo 'ṅgīcakāra tat |
pracchāditaitadarthaṃ syāddevī jātviti cintayan || 61 ||
[Analyze grammar]

tato lagnaṃ viniścitya tūrṇaṃ yaugandharāyaṇaḥ |
tasmai magadharājāya pratidūtaṃ vyasarjayat || 62 ||
[Analyze grammar]

tvadicchāṅgīkṛtāsmābhistaditaḥ saptame dine |
padmāvatīvivāhāya vatseśo 'trāgamiṣyati || 63 ||
[Analyze grammar]

śīghraṃ vāsavadattāṃ ca yenāsau vismariṣyati |
iti cāsmai mahāmantrī saṃdideśa sa bhūbhṛte || 64 ||
[Analyze grammar]

pratidūtaḥ sa gatvā ca yathāsaṃdiṣṭamabhyaghāt |
tato magadharājāya sa cāpyabhinananda tam || 65 ||
[Analyze grammar]

tataḥ sa duhitṛsnehanijecchāvibhavocitam |
vivāhotsavasaṃbhāraṃ cakāra magadheśvaraḥ || 66 ||
[Analyze grammar]

sā cābhīṣṭavaraśrutyā mudaṃ padmāvatī yayau |
prāpa vāsavadattā ca tadvārtākarṇanācchucam || 67 ||
[Analyze grammar]

sā vārtā karṇamāgatya tasyā vaivarṇyadāyinī |
pracchannavāsavairūpyasāhāyakamivākarot || 68 ||
[Analyze grammar]

itthaṃ mitrīkṛtaḥ śatrurna ca bhartānyathā tvayi |
vasantakoktirityasyāḥ sakhīva vidadhe dhṛtim || 69 ||
[Analyze grammar]

athāsannavivāhāyāḥ padmāvatyā manasvinī |
amlānamālātilakau divyau bhūyaścakāra sā || 70 ||
[Analyze grammar]

tato vatseśvarastatra saṃprāpte saptame 'hani |
sasainyo mantribhiḥ sākaṃ pariṇetuṃ kilāyayau || 71 ||
[Analyze grammar]

manasāpi tadudyogaṃ virahī sa kathaṃ spṛśet |
devīṃ labheya tāmevamityāśā na bhavedyadi || 72 ||
[Analyze grammar]

pratyudyayau ca taṃ sadyaḥ sānando magadheśvaraḥ |
prajānetrotsavaṃ candramudayasthamivāmbudhiḥ || 73 ||
[Analyze grammar]

viveśātha sa vatseśo magadhādhipateḥ puram |
samantātpauralokasya mānasaṃ ca mahotsavaḥ || 74 ||
[Analyze grammar]

virahakṣāmavapuṣaṃ manaḥsaṃmohadāyinam |
dadṛśustatra nāryastaṃ ratihīnamiva smaram || 75 ||
[Analyze grammar]

praviśya magadheśasya vatseśo 'pyatha mandiram |
sanāthaṃ pativatnībhiḥ kautukāgāramāyayau || 76 ||
[Analyze grammar]

tatra padmāvatīmantardadarśa kṛtakautukām |
sa rājā pūrṇavaktrendujitapūrṇendumaṇḍalām || 77 ||
[Analyze grammar]

tasyāśca mālātilakau divyāvālokya tau nijau |
etau kuto 'syā ityevaṃ vimamarśa sa bhūpatiḥ || 78 ||
[Analyze grammar]

tataḥ sa vedīm āruhya tasyā jagrāha yatkaram |
tad evārambhatāṃ prāpa tasya pṛthvyāḥ karagrahe || 79 ||
[Analyze grammar]

priyavāsavadatto 'yamidaṃ śaknoti nekṣitum |
itīva vedīdhūmo 'sya vāṣpeṇa pidadhe dṛśau || 80 ||
[Analyze grammar]

agnipradakṣiṇe tāmraṃ tadā padmāvatīmukham |
vijñātabhartrabhiprāyaṃ kopākulamivābabhau || 81 ||
[Analyze grammar]

mumoca sa kṛtodvāhaḥ karādvatseśvaro vadhūm |
na tu vāsavadattāṃ tāṃ tatyāja hṛdayātkṣaṇam || 82 ||
[Analyze grammar]

tatas tathā dadau tasmai ratnāni magadhādhipaḥ |
nirdugdharatnarikteva pṛthivī bubudhe yathā || 83 ||
[Analyze grammar]

sākṣīkṛtya ca tatkālamagniṃ yaugandharāyaṇaḥ |
adrohapratyayaṃ rājño magadheśamakārayat || 84 ||
[Analyze grammar]

pradattavastrābharaṇaḥ pragītavaracāraṇaḥ |
pranṛttavaranārīkaḥ prasasāra mahotsavaḥ || 85 ||
[Analyze grammar]

udayāpekṣiṇī patyuḥ suptevālakṣitasthitā |
tadā vāsavadattābhūddivā kāntirivaindavī || 86 ||
[Analyze grammar]

antaḥpuramupāyāte rājñi vatseśvare tataḥ |
devīsaṃdarśanāśaṅkī kṛtī yaugandharāyaṇaḥ || 87 ||
[Analyze grammar]

mantrabhedamayādevaṃ magadheśvaramabhyadhāt |
adyaiva nāha vatseśaḥ prayāti tvadgṛhāditi || 88 ||
[Analyze grammar]

tathetyaṅgīkṛtaṃ tena tamevārthaṃ tadaiva saḥ |
vyajijñapad vatsarājaṃ so 'pi tacchraddadhe tathā || 89 ||
[Analyze grammar]

athoccacāla vatseśo bhuktapītaparicchadaḥ |
mantribhiḥ samamādāya vadhūṃ padmāvatīṃ tataḥ || 90 ||
[Analyze grammar]

padmāvatyā visṛṣṭaṃ ca sukhamāruhya vāhanam |
tayaiva ca samādiṣṭaistanmahattarakaiḥ saha || 91 ||
[Analyze grammar]

āgādvāsavadattāpi guptaṃ sainyasya pṛṣṭhataḥ |
kṛtarūpavivartaṃ taṃ puraskṛtya vasantakam || 92 ||
[Analyze grammar]

kramāllāvāṇakaṃ prāpya vatseśo vasatiṃ nijām |
praviveśa samaṃ vadhvā devīcittastu kevalaḥ || 93 ||
[Analyze grammar]

etya vāsavadattāpi sā gopālakamandiram |
viveśātha niśīthe ca paristhāpya mahattarān || 94 ||
[Analyze grammar]

tatra gopālakaṃ dṛṣṭvā bhrātaraṃ darśitādaram |
kaṇṭhe jagrāha rudatī bāṣpavyākulalocanam || 95 ||
[Analyze grammar]

tatkṣaṇe sthitasaṃvicca tatra yaugandharāyaṇaḥ |
āyayau sarumaṇvatkas tayā devyā kṛtādaraḥ || 96 ||
[Analyze grammar]

so 'syāḥ protsāhaviśleṣaduḥkhaṃ yāvadvyapohati |
tāvatpadmāvatīpārśvaṃ prayayuste mahattarāḥ || 97 ||
[Analyze grammar]

āgatāvantikā devi kimapyasmānvihāya tu |
praviṣṭā rājaputrasya gṛhaṃ gopālakasya sā || 98 ||
[Analyze grammar]

iti padmāvatī sā tairvijñaptā svamahattaraiḥ |
vatseśvarāgre sāśaṅkā tanevaṃ pratyabhāṣata || 99 ||
[Analyze grammar]

gacchatāvantikāṃ brūtha nikṣepastvaṃ hi me sthitā |
tadatra kiṃ te yatrāhaṃ tattraivāgamyatāmiti || 100 ||
[Analyze grammar]

tacchrutvā teṣu yāteṣu rājā padmāvatīṃ rahaḥ |
papraccha mālātilakau kenemau te kṛtāviti || 101 ||
[Analyze grammar]

sāvocadatha madgehe nyastā vipreṇa kenacit |
āvantikābhidhā yaiṣā tasyāḥ śilpamidaṃ mahat || 102 ||
[Analyze grammar]

tacchrutvaiva cavatseśo gopālagṛhamāyayau |
nūnaṃ vāsavadattā sā bhavedatreti cintayan || 103 ||
[Analyze grammar]

praviveśa ca gatvā taddvārasthitamahattaram |
antasthadevīgopālamantridvayavasantakam || 104 ||
[Analyze grammar]

tatra vāsavadattāṃ tāṃ dadarśa proṣitāgatām |
upaplavavinirmuktāṃ mūrtiṃ cāndramasīmiva || 105 ||
[Analyze grammar]

papātātha mahīpṛṣṭhe sa śokaviṣavihvalaḥ |
kampo vāsavadattāyā hṛdaye tūdapadyata || 106 ||
[Analyze grammar]

tataḥ sāpyapatadbhūmau gātrairvirahapāṇḍuraiḥ |
vilalāpa ca nindantī tadācaritamātmanaḥ || 107 ||
[Analyze grammar]

atha tau daṃpatī śokadīnau rurudatustathā |
yaugandharāyaṇo 'pyāsīdvāṣpadhautamukho yathā || 108 ||
[Analyze grammar]

tathāvidhaṃ ca tacchrutvā kāle kolāhalaṃ tadā |
padmāvatyapi tatraiva sākulā tamupāyayau || 109 ||
[Analyze grammar]

kramād avagatārthā ca rājavāsavadattayoḥ |
tulyāvasthaiva sāpyāsītsnigdhamugdhā hi satstriyaḥ || 110 ||
[Analyze grammar]

kiṃ jīvitena me kāryaṃ bhartṛduḥkhapradāyinā |
iti vāsavadattā ca jagāda rudatī muhuḥ || 111 ||
[Analyze grammar]

magadheśasutālābhāttava sāmrājyakāṅkṣiṇā |
kṛtametanmayā deva devyā doṣo na kaścana || 112 ||
[Analyze grammar]

iyaṃ tvasyāḥ sapatnyeva pravāse śīlasākṣiṇī |
ityuvācātha vatseśaṃ dhīro yaugandharāyaṇaḥ || 113 ||
[Analyze grammar]

ahamatra viśāmyagnāvasyāḥ śuddhiprakāśane |
iti padmāvatī tatra jagādāmatsarāśayā || 114 ||
[Analyze grammar]

ahamevāparādhyāmi yatkṛte sumahānayam |
soḍho devyāpi hi kleśa iti rājāpyabhāṣata || 115 ||
[Analyze grammar]

agnipraveśaḥ kāryo me rājño hṛdayaśuddhaye |
iti vāsavadattā ca babhāṣe baddhaniścayā || 116 ||
[Analyze grammar]

tataḥ sa kṛtināṃ dhuryo dhīmānyaugandharāyaṇaḥ |
ācamya prāṅmukhaḥ śuddha iti vācamudairayat || 117 ||
[Analyze grammar]

yadyahaṃ hitakṛdrājño devī śuddhimatī yadi |
brūta bho lokapālāstanna ceddehaṃ tyajāmyaham || 118 ||
[Analyze grammar]

ityuktvā virate tasmindivyā vāgudabhūdiyam |
dhanyastvaṃ nṛpate yasya mantrī yaugandharāyaṇaḥ || 119 ||
[Analyze grammar]

yasya vāsavadattā ca bhāryā prāgjanmadevatā |
na doṣaḥ kaścid etasyā ity uktvā vāg upāramat || 120 ||
[Analyze grammar]

ākarṇya tanmukharitākhiladigvibhāgamāmandranūtanaghanāghanagarjitaśri |
utkaṃdharāśca suciraṃ vihatābhitāpāḥ sarve 'pi te sphuṭaviḍambitanīlakaṇṭhāḥ || 121 ||
[Analyze grammar]

gopālakasahito 'pi ca rājā yaugandharāyaṇācaritam |
stauti sma vatsarājo mene pṛthvīṃ ca hastagatām || 122 ||
[Analyze grammar]

dadhad atha nṛpatiḥ sa mūrtimatyau nikaṭagate ratinirvṛtī ivobhe |
anudinasahavāsasānurāge nijadayite paramutsavaṃ babhāra || 123 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 2

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: