Jayakhya-samhita [sanskrit]

41,582 words | ISBN-13: 9788179070383

The Sanskrit text of the Jayakhya-samhita: considered one of three most ancient of Vaishnava Agamas, belonging to the Pancaratra tradition. Important opics of the Jayakhya-samhita include Philosophy, Cosmology, Emancipation of sous (Jiva) and Tantric practices Alternative titles: Jayākhyasaṃhitā (जयाख्यसंहिता), Jayākhya-saṃhitā (जयाख्य-संहिता), Jayakhyasamhita.

asyaiva mantravṛndasya krameṇa tu yathākramam |
mudrākośaṃ pravakṣyāmi yena sannihitassadā || 1 ||
[Analyze grammar]

bhavecca sādhakendrāṇāṃ bhuktimuktiprasādhane |
ādau tu mūlamantrasya anyeṣāṃ tadanantaram || 2 ||
[Analyze grammar]

mudrābandhakālaḥ tatprayojanaṃ ca2 |
mudrāṃ vai bandhayenmantrī snānakāle jalāntare |
ātmano nyāsakāle tu pūjānte maṇḍalāvanau || 3 ||
[Analyze grammar]

di A |
arcāsu mantravinyāse arghyapātre'mbubhājane |
pūrṇāhutyavasāne ca mantre vahnyantarasthite || 4 ||
[Analyze grammar]

hiṃsakānāṃ vidhātāya sarvavignopaśāntaye |
sarvakāryārthasidhyarthaṃ mudrākośa ihoditaḥ || 5 ||
[Analyze grammar]

jayāmudrā |
adhomukhādvāmahastānmadhyamāṃ grāhayenmune |
kaniṣṭhayā dakṣiṇasya tisro'nyā muṣṭivatsthitāḥ || 6 ||
[Analyze grammar]

aṅguṣṭhamubhayaṃ kṛtvā mudreyaṃ tu jayā smṛtā |
adhastādgaruḍaṃ tasyā vāmahaste vicintayet || 7 ||
[Analyze grammar]

pṛṣṭhe syāddakṣiṇe haste dhyāyedviṣṇuṃ sanātanam |
eṣā mudrā jayā nāma sarvakāryārthasādhanī || 8 ||
[Analyze grammar]

yojayeddevadevasya tārkṣyeṇa sahitasya ca |
śaktimudrā |
prasārya vāmamuttānamaṅgulyo viralāḥ sthitāḥ || 9 ||
[Analyze grammar]

kāryāstvākuñcitāḥ prāntādaṅguṣṭhaṃ setuvadbhavet |
sammukhaṃ tāsu saṃlagnaṃ karaśākhāsu madhyataḥ || 10 ||
[Analyze grammar]

hṛtsammukhaṃ tu badhnīyācchaktimudrāṃ sukhapradām |
śaktiyuktasya dehasya mudrā vai sannidhāpanī || 11 ||
[Analyze grammar]

pradeśinyā tato viddhi lakṣmīpūjāsu śaktiṣu |
hṛdayamudrā |
dakṣiṇena tu hastena muṣṭibandhaṃ prakalpayet || 12 ||
[Analyze grammar]

dhau A |
aḍguṣṭhaṃ karamadhyasthaṃ kṛtvā yojyaṃ hṛdi dvija |
hṛdayākhyā bhavenmudrā sarvamantreṣu sādhanī || 13 ||
[Analyze grammar]

śiromudrā |
prasṛtā aṅgulīssarvā aṅguṣṭhena tu saṃspṛśet |
śiromudreti vikhyātā mantrasannidhikāriṇī || 14 ||
[Analyze grammar]

śikhāmudrā |
muṣṭiṃ badhvā śikhāsthāne tarjanī cordhvasaṃsthitā |
śikhāmudreti vikhyātā sarvaduṣṭakṣayaṅkarī || 15 ||
[Analyze grammar]

doṣavighnavināśāya sadā hyeṣā prakīrtitā |
ādau tasmātprayatnena yāgaveśmani bandhayeta || 16 ||
[Analyze grammar]

utsādaṃ sarvavighnānāṃ kurute mantrasaṃyutā |
kavacamudrā |
ubhayoragrataśśākhā grastāstu karayordvija || 17 ||
[Analyze grammar]

tayormadhyaṃ hyasaṃśliṣṭaṃ karabandhādito bhavet |
vārmaṇyeṣā bhavenmudrā dvāvaṃsāvanayā spṛśet || 18 ||
[Analyze grammar]

durbhedyā duṣṭasaṅghasya bhūtavetāḷayoginām |
karmakāle ca baghnīyātsamantrāṃ ca prayatnataḥ || 19 ||
[Analyze grammar]

netramudrā |
karayorgrathitāḍgulyassaṃvṛtāḥ pāṇipṛṣṭhagāḥ |
tarjanyau prāntasaṃlagne suṣirecorcite tayoḥ || 20 ||
[Analyze grammar]

cchri A |
aṅguṣṭhau mūlasaṃlagnaviparyastau parasparam |
locanākhyā bhavenmudrā darśayeccakṣuṣo'ntike || 21 ||
[Analyze grammar]

astramudrā |
tarjanīṃ sphoṭayeddikṣu daśasvaṅguṣṭhakena tu |
drutaṃ karadvayenaiva cakṣurbhyāṃ sannirīkṣayet || 22 ||
[Analyze grammar]

astramudreti vikhyātā trāsinī tridaśeṣvapi |
kiṃ punarduṣṭayonīnāṃ vāṅbhanaḥkāyasaṃyutā || 23 ||
[Analyze grammar]

sihmamudrā |
uttāne dakṣiṇe vāme kuñcayitvā'ṅgulitrayam |
prasārayecca tiryagvai aḍguṣṭhaṃ tarjanīṃ tathā || 24 ||
[Analyze grammar]

īṣadūrdhvīkṛtā'dhodṛg niṣkampālokasaṃyutā |
pāśavandhakṣayakarī sarvopadravanāśinī || 25 ||
[Analyze grammar]

sihmamudrā bhavatyeṣā vismayākhyā mahāprabhā |
kapilamudrā |
tarjanyaṅguṣṭhayormadhye madhyamāṃ tu prapīḍayet || 26 ||
[Analyze grammar]

prasārayedanāmāṃ ca paścāttasyāḥ kaniṣṭhikām |
parasparaṃ ca dūrasthe mudraiṣā kapilī smṛtā || 27 ||
[Analyze grammar]

sarvasiddhikarī hyeṣā aṇimādiṣu sādhanī |
kroḍamudrā |
adhomukhe vāmahaste madhyamānāmike yadgā || 28 ||
[Analyze grammar]

aṅguṣṭhasya tu saṃsakte kaniṣṭhā tarjanīdvayam |
prasāritaṃ tataḥ kāryaṃ mudrā kroḍātmikā smṛtā || 29 ||
[Analyze grammar]

sarvayantrapramathanī sarvaduṣṭanivāriṇī |
sve sve sthāne niyoktavyā mudrāvaktreṣu yā sthitā || 30 ||
[Analyze grammar]

kaustubhamudrā |
madhyamānāmikānyūnā muṣṭivatpāṇimadhyagāḥ |
ubhayorhastayorvipra paścānmuṣṭidvayaṃ tu tat || 31 ||
[Analyze grammar]

śleṣayetsamarandhreṇa tarjanyau dve prasārya ca |
tataḥ saṃ śleṣayedagrādaḍguṣṭhāgre niyojayet || 32 ||
[Analyze grammar]

madyatastarjanībhyāṃ tu anyonyena krameṇa tu |
mudraiṣā kaustubhasyoktā mālāmudrāmatho śrṛṇu || 33 ||
[Analyze grammar]

ma A |
mālāmudrā |
śākhāṣṭakaṃ karābhyāṃ yadgrastamagrānadūrataḥ |
saṃślakṣṇaṃ lambamānaṃ ca upaviṣṭo'tha vāsthitaḥ || 34 ||
[Analyze grammar]

kuryādbāhudvayaṃ vipra ūrumadyāvalambitam |
maṇibandhāvadhau samyaṅbhālāmudrā prakīrtitā || 35 ||
[Analyze grammar]

padmamudrā |
aṅguṣṭhau saṅgatau lagnau aṅgulyo viralāḥ sthitāḥ |
pādmī ṅyeṣā bhavenmudrā puṣṭisaubhāgyadāyikā || 36 ||
[Analyze grammar]

śaṅkhamudrā |
muṣṭinā grāhayedvāmamaṅguṣṭhaṃ dakṣiṇena tu |
aṅgulīrvāmahastāttu dakṣiṇasyopari nyaset || 37 ||
[Analyze grammar]

vāmatarjanikāgraṃ tu aṅguṣṭhāgraṃ ca dakṣiṇāt |
parasparaṃ sammukhaṃ tu suśliṣṭaṃ viniyojayet || 38 ||
[Analyze grammar]

śaṅkhasyaiṣā bhavenmudrā uttānā tu yadā sthitā |
cakramudrā |
spaṣṭau prasāritau hastau parasparaniyojitau || 39 ||
[Analyze grammar]

bhramaṇāccakravattau tu cakramudreti kīrtitā |
nāśinī sarvaduḥkhānāṃ mudrāṇāṃ bhedinī parā || 40 ||
[Analyze grammar]

ca A |
gadāmudrā |
badhvā muṣṭiṃ dakṣiṇena vāmāṅguṣṭhasya mūrdhini |
kṛtvaivaṃ darśayedeṣā kaumodakyāḥ suśobhanā || 41 ||
[Analyze grammar]

gadāmudreti vikhyātā doṣasainyapramardanī |
pakṣirājamudrā |
prasārya saṃhataṃ kṛtvā purā pāṇidvayaṃ dvija || 42 ||
[Analyze grammar]

hṛ C. L |
anāmā mūladeśābhyāmaḍguṣṭhāgradvayaṃ nyaset |
adhomukhaṃ tu patitaṃ maṇbandhasya sammukhame || 43 ||
[Analyze grammar]

suśliṣṭamagrataḥ kṛtvā nyasettaccāṅgulidvayam |
tarjanīmadhyāmābhyāṃ yadvāmaṃ yugmaṃ karadvayāt || 44 ||
[Analyze grammar]

procchritaṃ viralaṃ kuryātkuñcitaṃ cāpi sammukham |
suspaṣṭamucchritaṃ lagnaṃ pucchavatkanyasāyugam || 45 ||
[Analyze grammar]

pakṣirājasya mudraiṣā kevalasya mahātmanaḥ |
pāśamudrā |
prasārya dakṣiṇaṃ pāṇi tato'ṅguṣṭhakaniṣṭhike || 46 ||
[Analyze grammar]

meḷayedagradeśācca setuvatkaraṇena tu |
phaṇavatkuñcitaṃ lagnaṃ tarjanyādyaṃ latātrayam || 47 ||
[Analyze grammar]

la C. L |
pāśamudrā bhavatyeṣā aṅkuśākhyaṃ niṣodhame |
aṅkuśamudrā |
kaniṣṭhā madhyamā nāma vāmahastasya madhyataḥ || 48 ||
[Analyze grammar]

pṛṣṭhavannikṣipetpṛṣṭhe tāsāmaḍguṣṭakaṃ bhavet |
agratastarjanī kāryā kuñcitāṅkuśavaddvija || 49 ||
[Analyze grammar]

ityeṣā'ṅkuśamudraiva satyādīnāmatho śruṇu |
satyādimudrāpañcakam |
dakṣiṇasya tu hastasya agrato'ṅgulipañcakam || 50 ||
[Analyze grammar]

parasparaṃ spṛśetkāryaṃ pronnataṃ mukhasammukham |
satyasyaiṣā bhavenmudrā prāgupāḍgodbhavasya ca || 51 ||
[Analyze grammar]

aṅguṣṭhatarjanīyogāddvitīyasya prakīrtitā |
aṅguṣṭhamadhyamāyogāttṛtīyasya prakīrtitā || 52 ||
[Analyze grammar]

aṅguṣṭhānāmikāyogāccaturthasya tu nārada |
kaniṣṭhāṅguṣṭhasaṃyogātpañcamasya tu jāyate || 53 ||
[Analyze grammar]

mahājayāmudrā |
hṛllagnaṃ vāmahastaṃ tu kṛtvottānaṃ prasāritam |
pṛṣṭhe tu muṣṭibandhaṃ tu dakṣiṇena kareṇa tu || 54 ||
[Analyze grammar]

muṣṭerūrdhvaṃ sthito'ṅguṣṭhaṃ cakṣurbhyāmavalokitam |
daivī hyeṣā bhavenmudrā mantrarājasya suvrata || 55 ||
[Analyze grammar]

mahājayeti vikhyātā sarvayogaprasādhanī |
sarvasiddhikarī śaśvatsarvamudrāprapūraṇī || 56 ||
[Analyze grammar]

anayā mudritaṃ viśvamābrahmabhavanāntimam |
sarvāṅgaśaktiyuktasya sarvamantrālayasya ca || 57 ||
[Analyze grammar]

ka A |
niṣkaḷasyāvikārasya brahmansaptākṣarasya ca |
ityeṣa garbhamantrāṇāmukto mudrāgaṇo mayā || 58 ||
[Analyze grammar]

ādhārāsanamantrāṇāṃ mudrāṇāṃ lakṣaṇaṃ śruṇu |
ādhāraśaktimudrā kūrmamudrā ca |
kṣiptamaṅguliyugmaṃ tu muṣṭibhyāmantare dvija || 59 ||
[Analyze grammar]

vāmasya dakṣiṇo muṣṭiḥ pṛṣṭhe syātsparśavarjitaḥ |
asāvādhāraśaktau ca ūrdhvataḥ kūrmavahni ja || 60 ||
[Analyze grammar]

anantāsanamudrā |
adhomukhasya vāmasya anāmā tarjanī ubhe |
ākuṃcya pṛṣṭhalagne tu madhyamāyāṃ tu saṃsthite || 61 ||
[Analyze grammar]

tayoradhastānmadhyākhyāmṛjvīṃ kuryādadhomukhām |
kaniṣṭhikā tu sāṅguṣṭhā kāryā suprasṛtā mune || 62 ||
[Analyze grammar]

anantāsanamudreyamanenāsyā yate dvija |
sarvaṃ jagadidaṃ hyeṣā kroḍīkṛtya ca vartate || 63 ||
[Analyze grammar]

sarvāsvādhāramudrāsu prādhānyena vyavasthitā |
tasyādau mantramuccārya plutaṃ ca bahumātṛkam || 64 ||
[Analyze grammar]

śabdaśakyavibhāgotthaṃ bhāvagrāhyamanāhatam |
tatastasya visarge tu anantāsanasaṃjñayā || 65 ||
[Analyze grammar]

tasmādasya A |
baddhaṃ prakalpayedvipra sadbhāvadhyānasaṃyutam |
sadādhikārayāge tu mantrāṇāṃ bhinnarūpiṇām || 66 ||
[Analyze grammar]

kṣiprakarmaprasidhyarthaṃ yojanīyā prayatnataḥ |
pṛthivīmudrā |
karadvayena badhnīyāllagnamuṣṭidvayaṃ purā || 67 ||
[Analyze grammar]

aṅgulitritayenaiva aṅguṣṭhe tarjanīdvayam |
prāntalagnaṃ tataḥ kṛtvā tadyuge melayetpunaḥ || 68 ||
[Analyze grammar]

eṣā tu pārthivī mudrā sāmudrīmadhunā śṛṇu |
samudramudrā |
maṇibaddhau ca saṃlagnau nakhāgrāṇi karadvayāt || 69 ||
[Analyze grammar]

kāryāṇi sāṅgulīkāni parasparamukhāni tu |
aṅguṣṭhāgre nirādhāre tanmadhye cālayeddhṛtam || 70 ||
[Analyze grammar]

madhyaṃ kuryācca hastābhyāṃ gādhaṃ tu suṣiropamam |
kṣīrārṇavasya mudraiṣā prāguktā paṅkajasya tu || 71 ||
[Analyze grammar]

mantrayogāttathā dhyānādanyatvaṃ caiva jāyate |
dharmādimudrācatuṣṭayam |
karadvayamasaṃlagne kṛtvā tadanu yojayet || 72 ||
[Analyze grammar]

mukhe mukhaṃ tarjanībhyāṃ taṃ muñcedatha madhyayoḥ |
kuryāttāddṛgvidhaṃ bandhaṃ taṃ tyaktvā'nāmikādvaye || 73 ||
[Analyze grammar]

upasaṃhṛtya taṃ cāpi dve kaniṣṭhe niyojayet |
pratyekabandhe saṃlagnamaṅguṣṭhayugalaṃ nyaset || 74 ||
[Analyze grammar]

dharmādyasya catuṣkasya viddhi mudrāgaṇaṃ kramāt |
tadūrdhvasthasya padmasya prāguktā mantrayogataḥ || 75 ||
[Analyze grammar]

sūryendvagnilakṣaṇadhāmatrayamudrā |
dakṣiṇasya tu hastasya tarjanyaṅguṣṭhamelanam |
kṛtvā tadanu tadbandhaṃ vikāsya ca śanaiḥ śanaiḥ || 76 ||
[Analyze grammar]

samuttānaṃ punaḥ kuryācchākhāsaṅghaṃ pṛthaksthitam |
dhāmatrayasya mudraiṣā haṃsākhyāṃ tu nibodha me || 77 ||
[Analyze grammar]

dvidhā mantrasya tatraiṣo A |
haṃsamudrā |
spaṣṭau prasāritau hastau kuryādañjalirūpakau |
bhāvāsanasya mudraiṣā suśuddhā paramārthakī || 78 ||
[Analyze grammar]

eṣa āsanamantrāṇāṃ vījānāṃ mayoditaḥ |
kramātkṣetreśapūrvāṇāṃ vījānāṃ munisattama || 79 ||
[Analyze grammar]

padmanidyadhipāntānāṃ mudrādaśakamucyate |
kṣetreśamudrā |
grastamaṅgulisaṃkhyātaṃ kṛṃtvā pāṇidvayena tu || 80 ||
[Analyze grammar]

balātprapīḍayetkuryādaṅguṣṭhadvayamucchritam |
mudreyaṃ kṣetrapālasya śryādīnāmatha me śṛṇu || 81 ||
[Analyze grammar]

śrīmudrā |
uttānau tu karau kṛtvā nikaṭasthau tu nārada |
tadaṅgulīgaṇaṃ sarvaṃ kuñcitaṃ madhyasaṃsthitam || 82 ||
[Analyze grammar]

aṅguṣṭhau patitau kṛtvā kramaśaḥ spaṣṭatāṃ nayet |
śrībījasya tu mudraiṣā prathamaṃ kathitā tava || 83 ||
[Analyze grammar]

caṇḍamudrā |
samutthāpya karādvāmāttarjanīṃ caṇḍabījajā |
pracaṇḍamudrā |
tāmeva dakṣiṇāddhastātpracaṇḍākhyasya viddhi vai || 84 ||
[Analyze grammar]

cayamudrā |
madhyamādvāmahastādvai samutthāpya jayasya ca |
vijayamudrā |
dakṣiṇādvijayākhyasya bījasya parikīrtitā || 85 ||
[Analyze grammar]

gāṃgamudrā |
vāmāccānāmikā prāgvatkṛtvā gāṅgasya viddhi tām |
yāmunamudrā |
dakṣiṇādyāmunasyoktā mudrā bījas nārada || 86 ||
[Analyze grammar]

śaṅkhamudrā |
nidhīsvarasya śaṅkhasya vāmahastātkaniṣṭhikā |
padmanidhimudrā |
padmākyasyāparāddhastātsaiva cordhvīkṛtā yadā || 87 ||
[Analyze grammar]

gaṇeśamudrā |
dakṣiṇena tu hastena sāṅguṣṭhena ca muṣṭinā |
pradeśinīṃ hyanāmāṃ ca vāmahastasya pīḍayet || 88 ||
[Analyze grammar]

prayatnakṛtaśaṅkhānāṃ pṛṣṭhe yojyā ca madhyamā |
lambamānakarākārā yathā saṃdṛśyate ca sā || 89 ||
[Analyze grammar]

muṣṭernātisamīpasthāṃ vāmahastātkaniṣṭhikām |
dakṣiṇāṅguṣṭhabāhye ca daṃṣṭrāvatparibhāvayet || 90 ||
[Analyze grammar]

īṣattiryaktatasspaṣṭo vāmāṅguṣṭhastathā paraḥ |
yathā tau paridṛśyete gajakarṇopamau dvija || 91 ||
[Analyze grammar]

gaṇeśvarasya mudreyaṃ sarvavighnakṣayaṅkarī |
vāgīśvarīmudrā |
suśliṣṭau maṇibandhau tu kṛtvā pāṇidvaye purā || 92 ||
[Analyze grammar]

saṃlagnamagradeśāttu pronnataṃ madhyamāyutam |
pradeśinīdvayaṃ tadvatkṛtvā'nāmāyugaṃ tathā || 93 ||
[Analyze grammar]

acalaṃ dviguṇīkṛtya namayettadadhomukham |
śanaiḥ śanaiḥ spṛśedyāvatsvaṃ svaṃ pāṇitalaṃ dvija || 94 ||
[Analyze grammar]

spaṣṭaṃ suviralaṃ kuryādaṅguṣṭhadvitayaṃ dvija |
tadvatkanīyasīyugmaṃ samena dharaṇena tu || 95 ||
[Analyze grammar]

mudraiṣā vāgvibhūtyarthī yo badhnāti dine dine |
japamānastu tadbhāvī tasya cāvatarettu dhīḥ || 96 ||
[Analyze grammar]

gurumudrā |
sammukhau saṃpuṭīkṛtya dvau hastau saṃprasāritau |
viniyojyau lalāṭordhve śirasā'vanatena tu || 97 ||
[Analyze grammar]

gurorgurutarasyāpi mudrā hyeṣā pituḥ pituḥ |
pitṛgaṇamudrāḥ |
prottānaṃ dakṣiṇaṃ pāṇiṃ kṛtvāṅguligaṇaṃ tataḥ || 98 ||
[Analyze grammar]

saṃlagnaṃ kuñcayetkiñcidaṅguṣṭhaṃ saṃprasārya ca |
tiryagbhavaiḥ śanaiḥ kiñcitkuryādvā'dhomukhaṃ tataḥ || 99 ||
[Analyze grammar]

mudrā pitṛgaṇasyaiṣā nityatṛptikarī smṛtā |
pūjākāle tu vai tasmāddarśanīyā prayatnataḥ || 100 ||
[Analyze grammar]

yo vai naimittikācchrāddhātparitoṣastu jāyate |
sa pitṝṇāṃ śataguṇo mudrābandhācca pūjanāt || 101 ||
[Analyze grammar]

siddhamudrā |
karadvayaṃ samuttānaṃ nābhideśe niyojayet |
vāmasya dakṣiṇe pṛṣṭhe mudraiṣā siddhasantateḥ || 102 ||
[Analyze grammar]

varābhayamudre |
suspaṣṭaṃ dakṣiṇaṃ hasta svātmanastu parāṅmukham |
parāṅmukhaṃ lambamānaṃ vāmapāṇiṃ prakalpayet || 103 ||
[Analyze grammar]

kramādvarābhayākhyaṃ tu idaṃ mudrādvayaṃ dvija |
vijñeyaṃ lokapālānāmindrādīnāṃ samāsataḥ || 104 ||
[Analyze grammar]

ekaikena tu mantreṇa vajrādyena kramādyutām |
astrākhyāṃ śaktisaṃyuktāṃ prāguktāṃ saṃpradarśayet || 105 ||
[Analyze grammar]

lokapālāyudhānāṃ tu pūjitānāṃ krameṇa vai |
viṣvaksenamudrā |
kaniṣṭhā'nāmikā madyā vāmācca karamadhyagāḥ || 106 ||
[Analyze grammar]

tāsāmaṅguṣṭhakaḥ pṛṣṭhe tarjanī pronnatā bhavet |
nāsāvaṃśapradeśasthā tato dakṣiṇapāṇinā || 107 ||
[Analyze grammar]

aṅgulītritayenaivaṃ muṣṭiṃ badhvā tu pūrvavat |
tarjanīdviguṇaṃ kṛtvā aṅguṣṭhāgre nirodhayet || 108 ||
[Analyze grammar]

prodyato bāhudaṇḍaḥ syāccakrakṣepe yathodyataḥ |
viṣvaksenasya mudreyaṃ viśvakarmanikartanī || 109 ||
[Analyze grammar]

āvāhanamudrā |
kiñcidākuñcayeddhastaṃ dakṣiṇaṃ hṛdayopagam |
aṅguṣṭho viralaspaṣṭo mudrā hyāvāhane smṛtā || 110 ||
[Analyze grammar]

visarjanamudrā |
khaṅgadhārāsamākārā viralāṅgulikāvubhau |
aṅguṣṭhau daṇḍavatkṛtvā muṣṭibandhaṃ śanaiśśanaiḥ || 111 ||
[Analyze grammar]

kuryātkaniṣṭhikādibhyo mudraiṣā syādvisarjane |
surabhimudrā |
grathitaudvaukarau kṛtvā suśliṣṭau cāpyadhomukhau || 112 ||
[Analyze grammar]

kanīyasau tadāṅguṣṭhau suśleṣeṇa niyojya ca |
madhyamāṅguliyugmaṃ tu anyonyakarapṛṣṭhagam || 113 ||
[Analyze grammar]

vikṣiptānāmikāyugmaṃ tarjanīyugalaṃ tathā |
mudraiṣā kāmadhenvākhyā sarvecchāparipūraṇī || 114 ||
[Analyze grammar]

dviprakāraṃ tu mudrāṇāṃ prayogaṃ nityamācaret |
saṃvinmayaṃ tu cādyātmarūpaṃ bhāsvarasaṃpuṭam || 115 ||
[Analyze grammar]

viprāṇāṃ C L |
bāhyāntastrividhaṃ vipra karmavākcittajaṃ tu yat |
anena vidhinā mudrāṃ yo badhnāti vidhānavit || 116 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Jayakhya-samhita Chapter 8

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: