Jayakhya-samhita [sanskrit]

41,582 words | ISBN-13: 9788179070383

The Sanskrit text of the Jayakhya-samhita: considered one of three most ancient of Vaishnava Agamas, belonging to the Pancaratra tradition. Important opics of the Jayakhya-samhita include Philosophy, Cosmology, Emancipation of sous (Jiva) and Tantric practices Alternative titles: Jayākhyasaṃhitā (जयाख्यसंहिता), Jayākhya-saṃhitā (जयाख्य-संहिता), Jayakhyasamhita.

śrībhagavān |
athādhārāsanākhyānāṃ mantrāṇāṃ lakṣṇaṃ śṛṇu |
pūjanaṃ yairvinā vipra mantreśasya na jāyate || 1 ||
[Analyze grammar]

ādhāraśaktimantraḥ |
aśeṣabhūvanādhārāmādhārādheyavannyaset |
paramātmani viprendra yāyākhyo mata ūrdhvataḥ || 2 ||
[Analyze grammar]

namo'ntaṃ praṇavādyaṃ ca bījamādhāraśaktijam |
ādheyatulyasāmarthyamasya rūpaṃ tathāvidham || 3 ||
[Analyze grammar]

kūrmamantraḥ |
uddhṛtya praṇavaṃ pūrvamananteśasya pūrvajam |
tatkālapāvakenaiva bhinnaṃ kuryāddvijobhayoḥ || 4 ||
[Analyze grammar]

trailokyaiśvaryadenaivamūrjena tu tathā dvija |
namaskārānvitaṃ bījaṃ kūrmakālāgnivācakam || 5 ||
[Analyze grammar]

ādhāraśakterupari vimalaṃ dīptavigraham |
jvālāśatasamākīrṇaṃ śaṅkhacakragadādharam || 6 ||
[Analyze grammar]

anantamantraḥ |
ananteśasya yatpūrvaṃ gopanena samanvitam |
vyomayuktamanantākhyaṃ nāgarājasya kīrttitam || 7 ||
[Analyze grammar]

praṇavādi namo'ntaṃ ca etadbījavaraṃ śubham |
pūrṇacandrānanaṃ dhyāyetsahasraphaṇabhūṣitam || 8 ||
[Analyze grammar]

cakralāṅgalahastaṃ ca praṇamantaḥ parātparam |
dharāmantraḥ |
anantākhyaṃ ca yadbījaṃ pradhānopari saṃsthitam || 9 ||
[Analyze grammar]

so'pyārūḍho dhareśasya vyomānantadvayāṅkitam |
prāgvadādyantasaṃruddhaṃ dharāyāssaṃprakīrtitam || 10 ||
[Analyze grammar]

kuṅkumodakasaṅkāśāṃ hemaratnavibhūṣitām |
baddhāñjaliṃ śirodeśe saṃsmarantīṃ vibhoḥ smaret || 11 ||
[Analyze grammar]

kṣīrodamantraḥ |
amṛtaṃ varuṇasthaṃ ca ādidevena yojitam |
kṣīrodamantrarāḍeṣa vyomayukto dvijottama || 12 ||
[Analyze grammar]

asyādau praṇavañcānte namaskārapadaṃ nyaset |
śuddhakundendudhavalaṃ srotoraśmibhirāvṛtam || 13 ||
[Analyze grammar]

kīrṇasaṃpūrṇacaṃdrābhaṃ dhyāyedgambhīravigraham |
padmamantraḥ |
padmasyātha pravakṣyāmi mantraṃ sannidhikāraṇam || 14 ||
[Analyze grammar]

praṇavaṃ praṇavānte ca pavitraṃ tadanantaram |
bhuvanaṃ vyomasaṃbhinnamādhāreti padaṃ tataḥ || 15 ||
[Analyze grammar]

padmāya ca namaścānte padaṃ pūrvapadasya ca |
praśāntapāvakākāramudayādityasannibham || 16 ||
[Analyze grammar]

dhyāyedvai dvibhujaṃ hasvaṃ jaṭharādyairvilambitam |
bhāsitaṃ sitadantaṃ ca veṣṭitaṃ suraṣaṭpadaiḥ || 17 ||
[Analyze grammar]

vyaktāvyaktaparatvena padmādyaṃ tritayaṃ smaret |
tritayaṃ tadadhasthaṃ yacchakyaṃ tasyaivameva hi || 18 ||
[Analyze grammar]

vatmārdya A |
ayamādhāraṣaṭkasya mantramārgaḥ prakīrtitaḥ |
dharmādyāsanamantrāḥ |
atroparyāsanākhyāṃśca ṣaṇmantrānatha me śṛṇu || 19 ||
[Analyze grammar]

dharttā'jito'mṛtādhāro vibudhākhyaiśca nārada |
vyutkramānukrameṇaiva kṛtvaikaikasya yojayet || 20 ||
[Analyze grammar]

samyagjvālā'tha liṅgātmā devadattastato dvija |
vāmanaṃ somamuddāmaṃ praṇavasyopari nyaset || 21 ||
[Analyze grammar]

trailokyaiśvaryadaṃ dadyātsarveṣāṃ syāccatuṣṭayam |
dharmādyaṃ tadviparyāsairyuktaṃ vedaistathā yugaiḥ || 22 ||
[Analyze grammar]

sitapadnamantraḥ |
susitaṃ cāmṛtaṃ padmaṃ sūryendvagnitrayaṃ tataḥ |
eteṣāṃ praṇavaḥ saṃjñā namaskāro bhaveddvija || 23 ||
[Analyze grammar]

dhāmatrayamantrāḥ |
bhāvāsanamantraḥ |
atroparyaparaṃ vipra ciddhāsā khacitaṃ śubham |
bhāvāsanaṃ vibhordadyātsthūlaśūkṣmadvayātparam || 24 ||
[Analyze grammar]

aprameyeṇa sūryeṇa vyomākhyenāmṛtena ca |
parameśvarayuktena tritāroktātmanāthavā || 25 ||
[Analyze grammar]

yathā CL |
ityevaṃ pīṭhapūjārtho mantragrāmo dvijottama |
rahasyametadākhyātamidānīmaparaṃ śṛṇu || 26 ||
[Analyze grammar]

kṣatrapālamantraḥ |
kṣetreśādyaṃ mantracayaṃ vignaniryathanakṣamam |
anantākhyaṃ ca kālena bhedayetsānalena ca || 27 ||
[Analyze grammar]

trailokyaiśvaryadenātha sādidevena bheditam |
kṣetrapālasya mantro'yamoṅkārāntena bhūṣitaḥ || 28 ||
[Analyze grammar]

kṣetrapāladhyānam |
nīlajīmūtasaṅkāśaṃ daṇḍahastaṃ mahātanum |
muṣṭikṛdvāmahastena yāgakṣetrāvadhau smaret || 29 ||
[Analyze grammar]

śryādīnāṃ padmanidyantānāṃ mantrāḥ |
puṇḍarīkastataścakrī pavitraścātha śāśvataḥ |
varāhaśca gadadhvaṃ sūkṣmaśśāntaḥ pavitrakaḥ || 30 ||
[Analyze grammar]

kramaṇe muniśārdūla etadvarṇagaṇaṃ likhet |
aśeṣabhūvanādhāraṃ viśrāntaṃ vyomabhūṣitam || 31 ||
[Analyze grammar]

māyādyasyopari nyasya caturṇāmatha vikramī |
pañcabindurato dvābhyāṃ lokeśo'pyapare dvaye || 32 ||
[Analyze grammar]

praṇavenābhidhānena namaskāreṇa bhūṣitāḥ |
sarve mantravarā hyete svasāmarthyaphalapradāḥ || 33 ||
[Analyze grammar]

śriyaścaṇḍapracaṇḍābhyāṃ jayasya vijayasya ca |
gaṅgāyamunayorvipra sanidhyoḥ saṅkhapadmayoḥ || 34 ||
[Analyze grammar]

śryādīnāṃ padmanighyantānāṃ dhyānam |
padmakumbhakarāṃ lakṣmīṃ padmoparigatāṃ smaret |
caṇḍādyā vijayāntāśca sarve jñeyāścaturbhujāḥ || 35 ||
[Analyze grammar]

gadācakradharāścaiva śaṅkhahastā mahābalāḥ |
tarjayanto hyabhaktānāṃ doṣāṇaāṃ dhvaṃsanodyatāḥ || 36 ||
[Analyze grammar]

toyādhāraṃ vahantyau te kalaśaṃ vāripūritam |
navayauvanalāvaṇyastrīrūpaṃ ca nadīdvayam || 37 ||
[Analyze grammar]

nidhipau śaṅkhapadmau ca nidhibhāṇḍopari sthitau |
sthūladantau ca piṅgākṣau dvibhujau bhagavanmayau || 38 ||
[Analyze grammar]

gaṇeśādipitrantānāṃ mantrāḥ |
pitrantaṃ ca gaṇeśādyamatha mantragaṇaṃ śṛṇu |
gaṇeśamantraḥ |
gadādharaṃ samuddhṛtya prajñādhāreṇa bhedayet || 39 ||
[Analyze grammar]

aṃkārayojitaṃ mūrdhni gaṇādhipataye padam |
namaskārānvitaṃ pūrvaṃ praṇavañcāsya yojayet || 40 ||
[Analyze grammar]

navākṣaro hyayaṃ mantro vighneśasya ca vācakaḥ |
eṣa eva gadadhvaṃsī ṣoḍhā kāryo'tha bhedayet || 41 ||
[Analyze grammar]

ādidevādiṣaṭ dīrghairvirāṭ jvālojjhitaiḥ kramāt |
pañcānāṃ mastake vyāpī jātyaikaikaṃ svayaṃ nyaset || 42 ||
[Analyze grammar]

namaḥ svāhā tato vauṣaṭ huṃ vauṣaṭ phaṭ samanvitāḥ |
jātayaḥ ṣaṭ samākhyātā hṛdādīnāṃ krameṇa tu || 43 ||
[Analyze grammar]

gaṇeśaghyānam |
dhyāyeccampakavarṇābhaṃ baddhapadmāsanaṃ dvija |
karṇikāyāṃ tripatre'bje rakte ṣaṭkesare śubhe || 44 ||
[Analyze grammar]

varadābhayahastaśca dakṣiṇe sākṣasūtrakam |
viśrāntaṃ cintayedvāmaṃ caturthaṃ paraśupari || 45 ||
[Analyze grammar]

matsyamudrā |
varadābhayahastābhyāṃ matsyamudrādvayaṃ smaret |
tarjanyaṅguṣṭhasaṅghaṭṭājjāyate yadayatnataḥ || 46 ||
[Analyze grammar]

sthūlāṅgamekadaṃṣṭraṃ ca lambakroḍaṃ gajānanam |
kesareṣvaṅgaṣaṭkaṃ ca patratrayagataṃ nyaset || 47 ||
[Analyze grammar]

vāgīśvarīmantraḥ |
ādāya praṇavañcādau suparṇaṃ tadanantaram |
tadante'tha tadādyaṃ ca somaṃ tadanu vai dvidhā || 48 ||
[Analyze grammar]

prākbījasyādha ūrdhve ca yojayetkālapāvakam |
atho dadyāddvitīyasya kevalaṃ tacca nārada || 49 ||
[Analyze grammar]

śaṅkhasaṃsthaṃ tṛtīyasya caturthasyākṣarasya ca |
sragdhareṇa tu śaṅkhena tadūrdhvādhoyutaṃ nyaset || 50 ||
[Analyze grammar]

punarādikrameṇaiva dvābhyāṃ māyāṃ niyojya ca |
dvābhyāṃ taṃ cādidevaṃ ca sarveṣāṃ vyoma copari || 51 ||
[Analyze grammar]

tadante varṇapūrvāntāṃ kṣāntāṃ saṃyojya mātṛkām |
vāgīśvaryai namaścānte ekaṣaṣṭhyakṣaraḥśubhaḥ || 52 ||
[Analyze grammar]

vāgvibhūtiprado mantro vāgīśvaryā mayoditaḥ |
somaṃ cānalasaṃsthaṃ ca gaṇeśāṅgoditaissvaraiḥ || 53 ||
[Analyze grammar]

bhinnamasyāṅgaṣaṭkaṃ syāt oṅkārādyaṃ namo'ntakam |
vāgīśvaryā dyānam |
sūryendumaṇḍalābhyāṃ ca madye padmaṃ smaret sthitam || 54 ||
[Analyze grammar]

tanmadhye saṃsthitāṃ devīṃ vahniveśmaprabhāñcitām |
sarvopādhivinirmuktāṃ sarvākārasamanvitām || 55 ||
[Analyze grammar]

ityasyā vaiśvarūpyaṃ syāddhyānamapyadhunā śṛṇu |
sitakundendudhavaḷāṃ śaṅkhapadmakarodyatām || 56 ||
[Analyze grammar]

varadābhayahastāṃ ca vilikhantīṃ ca pustakam |
dvinetrāmekavaktrāṃ ca hemakuṇḍalabhūṣitām || 57 ||
[Analyze grammar]

dhyātā bhagavatī hyeṣā śaktiḥ śabdātmikā vibhoḥ |
samabhyastā dadātyāśu sādhakānāmabhīpsitam || 58 ||
[Analyze grammar]

gurūṇāṃ mantrāḥ |
praṇavadvitayaṃ vyāpī tadadhasthodayastu gaḥ |
gurave sanamascānte mantro'yaṃ pūjane guroḥ || 59 ||
[Analyze grammar]

praṇavatritayānte tu savyomā paścimānanaḥ |
tataḥ paramaśabdastu gurave sanamastataḥ || 60 ||
[Analyze grammar]

gurorgurorayaṃ mantrastaduroravadhāraya |
mantrādyasya catuṣkaṃ tu padmanābhamataḥ param || 61 ||
[Analyze grammar]

nyasettasyānandayutaṃ vyomordhve parameṣṭhine |
sanamaskaṃ padaṃ dadyāt pitṛbhyāṃtṝṇāṃcātha me śrṛṇu || 62 ||
[Analyze grammar]

pitṝṇāṃ mantrāḥ |
tārapañcakamāhlādaṃ vyomaprāṇopari nyaset |
kālānalau tu tadadhassarvalokeśvaropari || 63 ||
[Analyze grammar]

yathākramoditairvarṇaiḥ piṇḍaṃ kṛtvā tataḥ padam |
svadhā pitṛbhyaḥsanamaḥ pitṛsaṅghasya mantrarāṭ || 64 ||
[Analyze grammar]

pūrvasiddhamantraḥ |
kathito dvijaśārdūla pūrvasiddheṣvathocyate |
ante praṇavaṣaṭkasya ānandaṃ vyomabhūṣitam || 65 ||
[Analyze grammar]

pada tathādisiddhebhyassanamaskaṃ niyojayet |
prāgimaṃ mantranicayaṃ pūjayitvā tato'rcayet || 66 ||
[Analyze grammar]

pradhānamantrapūrvā ye yasmiṃnyasmiṃstu karmaṇi |
lokeśamantrāḥ |
atha lokeśamantrāṇāṃ śāstrāṇāṃ lakṣaṇaṃ śṛṇu || 67 ||
[Analyze grammar]

vyomānandaṃ tataḥ prāṇaṃ dhareśopari saṃsthitam |
etadekīkṛtaṃ varṇaṃ sṛṣṭinyāyena nārada || 68 ||
[Analyze grammar]

rṇa A |
aindro mantrassamuddiṣṭa itareṣāṃ nibodha me |
prāṇadvayaṃ dvijodhdṛtya kramādanalakālagam || 69 ||
[Analyze grammar]

dvitīyasvarasaṃyuktaṃ vyomamastakabhūṣitam |
śikhinascāntakasyaiva dve bīje parikīrtite || 70 ||
[Analyze grammar]

vyāpī naraśca liṅgātmā prāgvatsaṃyojya piṇḍavat |
yātvīśasya tu bījena anyeṣāmavadhāraya || 71 ||
[Analyze grammar]

nāraṃ ca C L tāraṃ ca A |
yaṃ bījasya tu bījeśaṃ A |
paramātmānamujdhṛtya dvidhā dvābhyāmatho nyaset |
varāhasūkṣmasaṃjñau tu vyomānandāvathopari || 72 ||
[Analyze grammar]

anukrameṇa vijñeyau bījau varuṇavāyujau |
gharmāṃśorūrdhvagaṃ nyasya varṇaṃ vārāhasaṃjñakamra || 73 ||
[Analyze grammar]

prāgvatsvaradvayopetaṃ bījaṃ coḍupateḥ smṛtam |
sūryamūrjoparisthaṃ ca vyāpakena tathāṅkitam || 74 ||
[Analyze grammar]

de C L |
sthāpya A |
īśānākhyaṃ smṛtaṃ bījaṃ viśvāpyāyakarānvitam |
ādidevānvitaṃ vyoma prāṇākhyasyopari nyaset || 75 ||
[Analyze grammar]

vaikuṇṭhastadadho yojyo bījaṃ nāgeśvarasya ca |
prāgvatsvarānvite sūrye vedātmānamatho nyaset || 76 ||
[Analyze grammar]

dho C L |
brahmaṇo bījamākhyātaṃ paraṃ vyomeśvarasya ca |
sarveṣāṃ praṇavaṃ pūrvaṃ svasaṃjñānte namoyutāḥ || 77 ||
[Analyze grammar]

ra C L |
vajrādyāyudhamantraḥ |
athāyudhānāṃ kramaśo ye mantrāḥ śubhalakṣaṇāḥ |
sthitān śṛṇu samāsena yatāyogānuvācakān || 78 ||
[Analyze grammar]

ajitaṃ ca dvidhoddhṛtya pradhānoparisaṃsthitam |
aśeṣabhuvanādhāramūrdhve'dhaścānayornyaset || 79 ||
[Analyze grammar]

lokeśordhvoditaṃ pūrvaṃ dvitīyaṃ pañcabindunā |
visargayukteṃ dve caite bīje kuliśaśaktije || 80 ||
[Analyze grammar]

akhaṇḍavikramaśvāndrī dvāvetau mardanasthitau |
lokeśvaravisargāḍhyau vijñeyau daṇḍakhaṅgayoḥ || 81 ||
[Analyze grammar]

āhlādājitasaṃjñau dvau śatākhyavaruṇasthitau |
visargānandasaṃyuktau jñeyau pāśadhvajābhidhau || 82 ||
[Analyze grammar]

mayākhya. A |
paramātmānamuddhatya analākhyamataḥparam |
tayorupari tau kuryātkramādanalaśāśvatau || 83 ||
[Analyze grammar]

soddāmena visargeṇa ekaikamatha yojayet |
proktau mudgaraśūlau dvau someśābhyāṃ dvijāyudhe || 84 ||
[Analyze grammar]

paraprakṛtisaṃjñaṃ yadvinyasedanalopari |
odanaṃ savisargaṃ ca tatastasyaiva yojayet || 85 ||
[Analyze grammar]

sīrākhyaṃ bījametaddhi vārijasyādhunocyate |
varuṇañca dvijoddhṛtya narākhyasyopari sthitam || 86 ||
[Analyze grammar]

visargeṇādidevena yuktaṃ pādmamihoditam |
viṣvaksenamantraḥ |
ākrāntamanelenaiva prāṇākhyaṃ bījanāyakam || 87 ||
[Analyze grammar]

trailokyaiśvaryadopetamūrjopari gataṃ tu tat |
tato vārāhamādāya bhūdharavyomabhūṣitam || 88 ||
[Analyze grammar]

viṣvaksenāya tadanu sanamaskaṃ padaṃ nyaset |
praṇavādyo hyayaṃ mantro viṣvaksenasya kīrtitaḥ || 89 ||
[Analyze grammar]

pūrvabījaṃ hi yaccāsya ūkārasvaravarjitam |
gaṇeśavacca ṣaṭdīrghairbhinnamaṅgagaṇaṃ bhavet || 90 ||
[Analyze grammar]

praṇavena svanāmnā ca jātibhiḥ paḍbhiranvitam |
aupacārikamantrapañcakam |
aupacārikamantrāṇāṃ pañcakaṃ cādhunocyate || 91 ||
[Analyze grammar]

mūlamantrādisarveṣāṃ sāmānyaṃ yanmahāmate |
yena vijñātamātreṇa japadhyānādikaṃ vinā || 92 ||
[Analyze grammar]

yathākālaṃ prayuktatvātsaṃpūrṇaṃ jāyate'rcanam |
āvāhane viniyoktavyo mantraḥ |
praṇavadvitayopetaṃ paramaṃ tryakṣaraṃ padam || 93 ||
[Analyze grammar]

dhāmāvasthitapañcārṇaṃ dvitīyaṃ proddharettataḥ |
tadanugrahakāmyaṃ yo aṣṭārṇaṃ paramaṃ padam || 94 ||
[Analyze grammar]

maṭ C.L |
dakāraṃ ca yakārasthaṃ tadante yojayeddvija |
ādidevānvitaṃ paścāttālalakṣmāṇamuddaret || 95 ||
[Analyze grammar]

tato varuṇasaṃjñaṃ ca kevalasragdharaṃ tataḥ |
aśeṣabhuvanādhāraṃ jagadyoniyutaṃ tataḥ || 96 ||
[Analyze grammar]

paramātmānamante ca gopanena samanvitam |
rāmopetaṃ dhruvaṃ dadyāttataḥ kālaṃ ca kevalam || 97 ||
[Analyze grammar]

vairājaṃ kevalaṃ cātha siddhidaṃ tryakṣaraṃ padam |
mantreti dvyakṣaraṃ dadyācchaṅkaraṃ kevalaṃ tataḥ || 98 ||
[Analyze grammar]

aśeṣabhuvanādhāraṃ māyāyuktaṃ tato nyaset |
vikramavyomasaṃbhinnamanalaṃcoddharettataḥ || 99 ||
[Analyze grammar]

nta A |
namo namaḥ padaṃ paścādaṣṭatriṃśākṣaraḥ paraḥ |
praṇavenādhiko vipra dvitīyena mahāprabhaḥ || 100 ||
[Analyze grammar]

mantra āvāhane vipra yoktavyastu paraṃ śṛṇu |
pādyādyeṣūpacāreṣu viniyojyo mantraḥ |
aupacārikahṛtsaṃjñaṃ kriyate yena pūjanam || 101 ||
[Analyze grammar]

praṇavānte tridhā yojya prāṇaṃ vyomavibhūṣitam |
idamidamidaṃ paścātpadaṃ dadyātṣaḍakṣaram || 102 ||
[Analyze grammar]

kriyā A |
ṇa C. L |
gṛhāṇa ca tataḥ svāhā mantraḥ pañcadaśākṣaraḥ |
yogyassarvopacāreṣu pādyādyeṣu sadaiva hi || 103 ||
[Analyze grammar]

nyūnādhikaparihārāya viniyojyā viṣṇugāyatrī |
praṇavaṃ viśvarupāya vidmahe vinyasettataḥ |
viśvātītāya tadanu dhīmehe tadanantaram || 104 ||
[Analyze grammar]

padadvayānte tadanu tanno viṣṇuḥ pracodayāt |
sarveṣāṃ karmaṇāmante pūraṇārthaṃ prayojayet || 105 ||
[Analyze grammar]

nyūnādhikanimittārthaṃ gāyatrī vaiṣṇavī parā |
caturviṃśākṣaro hyeṣa namaḥpraṇavasaṃyutaḥ || 106 ||
[Analyze grammar]

prasādane viniyojyo mantraḥ |
uddharetpraṇavaṃ pūrvaṃ viṣṇuṃ vyomānvitaṃ tataḥ |
hrīṃkāraṃ ca tato dadyādbhūyo viṣṇuṃ tathāvidham || 107 ||
[Analyze grammar]

tato vyomānvitaṃ prāṇaṃ somaṃ tadanu kevalam |
paravarṇaṃ dvayaṃ dadyātparameśapadaṃ tataḥ || 108 ||
[Analyze grammar]

prasīda oṃ namasyānto mantro hyaṣṭādaśākṣaraḥ |
mantraprasādane yojyo mudrābandhāvasānataḥ || 109 ||
[Analyze grammar]

visarjane viniyoktavyo mantraḥ |
oṃ bhagavanmantramūrtte dadyādaṣṭākṣaraṃ padam |
tadante varuṇārūḍhamamṛtākhyaṃ niyojya ca || 110 ||
[Analyze grammar]

padamāsādayapadaṃ tato dadyāt ṣaḍakṣaram |
kṣamasva tryakṣaraṃ bhūyaḥ praṇavāntaṃ ca vinyaset || 111 ||
[Analyze grammar]

namonamaḥpadaṃ dadyātṣaḍviṃśārṇaṃ tu mantrarāṭ |
visarjane niyoktavyo mantragrāmasya sarvadā || 112 ||
[Analyze grammar]

jñaptisaṃjñaṃ tu yadvarṇaṃ varāhopari saṃsthitam |
vyomeśaṃ viṣṇunā yuktaṃ namaḥpraṇavamadhyagam || 113 ||
[Analyze grammar]

tṛ A |
saurabhīyo hyayaṃ mantraḥ svasaṃjñāsaṃyuto dvija |
saṃpūraṇārthaṃ bhogānte teṣāmāpyāyanārthataḥ || 114 ||
[Analyze grammar]

mantrāṇāṃ gopanīyatā |
ityeṣa kathito vipra mantrakośo yathā sthitaḥ |
sarvapāpakṣayakarassarvaduḥkhopaśāntidaḥ || 115 ||
[Analyze grammar]

gopanīyo hyabhaktānāṃ śaṭhānāṃ ca viśeṣataḥ |
mantrāṇāmapātre viniyogasyānarthāvahatā |
nāstikānāmasādhūnāṃ dhūrtānāṃ chadmacāriṇām || 116 ||
[Analyze grammar]

nāstikānāṃ ca bhaktānāṃ śraddhāsaṃyamasevinām |
guruśāstraratānāṃ ca nayamārgānuvartinām || 117 ||
[Analyze grammar]

tattvataścopapannānāṃ dṛḍhaśraddhāvalambinām |
tanmayānāmidaṃ vācyamitareṣu ca yo'nyathā || 118 ||
[Analyze grammar]

bha A |
vakti caiteṣu yo mohādbhaktiśraddhojjhiteṣu ca |
lobhenānyāyataḥ kāmātsa yāti narake'dhamaḥ || 119 ||
[Analyze grammar]

siddho'pi vipraśārdhūla asiddhasya tu kā kathā |
tasmādālakṣya vai pūrvaṃ nyāyadharmo yathārthataḥ || 120 ||
[Analyze grammar]

vaktavyamupasannasya nyāyataḥ śraṇuyādyadi |
yo vakti nyāyarahitaṃ vinā nyāyaṃ śṛṇoti yaḥ || 121 ||
[Analyze grammar]

tāvubhau narakaṃ ghoraṃ vrajataḥ kālamakṣayam |
jñātvaivaṃ muniśārdūla rahasyamidamuttamam || 122 ||
[Analyze grammar]

sādhanaṃ bhogamokṣābhyāṃ vaktavyaṃ nāparīkṣite |
yadyatkiñcijjagatyasmiṃstattatsarvaṃ vinaśvaramr || 123 ||
[Analyze grammar]

svapnavatkṣaṇamātrasya sukhadāyi dhanādikam |
samācārakriyāśśāstre māntraṃ jñānamanaśvaram || 124 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Jayakhya-samhita Chapter 7

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: