Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
evamālokayāmāsa dvārakāṃ vṛṣabhekṣaṇaḥ |
apaśyatsvagṛhaṃ kṛṣṇaḥ prāsādaśataśobhitam || 1 ||
[Analyze grammar]

maṇistambhasahasrāṇāmayutairvidhṛtaṃ sitam |
toraṇairjvalanaprakhyairmaṇividrumarājataiḥ |
tatra tatra prabhāsadbhiścitrakāñcanavedikaiḥ || 2 ||
[Analyze grammar]

prāsādastatra sumahān kṛṣṇopasthāniko'bhavat |
sphāṭikastambhavidhṛto vistīrṇaḥ sarvakāñcanaḥ || 3 ||
[Analyze grammar]

padmākulajalopetā raktasaugandhikotpalāḥ |
maṇihemanibhāścitrā ratnasopānabhūṣitāḥ || 4 ||
[Analyze grammar]

mattabarhiṇasaṃghaiśca kokilaiśca sadāmadaiḥ |
babhūvuḥ paramopetā vāpyaśca vikacotpalāḥ || 5 ||
[Analyze grammar]

viśvakarmakṛtaḥ śailaḥ prākārastasya veśmanaḥ |
vyaktakiṣkuśatotsedhaḥ parikhāyūthaveṣṭitaḥ || 6 ||
[Analyze grammar]

tadgṛhaṃ vṛṣṇisiṃhasya nirmitaṃ viśvakarmaṇā |
mahendraveśmapratimaṃ samantādardhayojanam || 7 ||
[Analyze grammar]

tatastaṃ pāṇḍuraṃ śaurirmūrdhni tiṣṭhan garutmataḥ |
prītaḥ śaṅkhamupādhmāsīddviṣatāṃ lomaharṣaṇam || 8 ||
[Analyze grammar]

tasya śaṅkhasya śabdena sāgaraścukṣubhe bhṛśam |
rarāsa ca nabhaḥ kṛtsnaṃ taccitramabhacattadā || 9 ||
[Analyze grammar]

pāñcajanyasya nirghoṣaṃ saṃśrutya kukurāndhakāḥ |
viśokāḥ samapadyanta garuḍasya ca darśanāt || 10 ||
[Analyze grammar]

śaṅkhacakragadāpāṇiṃ garuḍasyopari sthitam |
dṛṣṭvā jahṛṣire bhaumā bhāskaropamatejasam || 11 ||
[Analyze grammar]

tatastūryapraṇādaśca bherīṇāṃ ca mahāsvanaḥ |
siṃhanādaśca saṃjajñe sarveṣāṃ puravāsinām || 12 ||
[Analyze grammar]

tataḥ sarve daśārhāśca sarve ca kukurāndhakāḥ |
prīyamāṇāḥ samājagmurālokya madhusūdanam || 13 ||
[Analyze grammar]

vasudevaṃ puraskṛtya bherīśaṅkharavaiḥ saha |
ugraseno yayau rājā vāsudevaniveśanam || 14 ||
[Analyze grammar]

anandinī paryacaratsveṣu veśmasu devakī |
rohiṇī ca yathoddeśamāhukasya ca yāḥ striyaḥ || 15 ||
[Analyze grammar]

tataḥ kṛṣṇaḥ suparṇena svaṃ niveśanamabhyayāt |
cacāra ca yathoddeśamīśvarānucaro hariḥ || 16 ||
[Analyze grammar]

avatīrya gṛhadvāri kṛṣṇastu yadunandanaḥ |
yathārhaṃ pūjayāmāsa yādavānyādavarṣabhaḥ || 17 ||
[Analyze grammar]

rāmāhukagadākrūra pradyumnādibhirarcitaḥ |
praviveśa gṛhaṃ śaurirādāya maṇiparvatam || 18 ||
[Analyze grammar]

taṃ ca śakrasya dayitaṃ pārijātaṃ mahādrumam |
praveśayāmāsa gṛhaṃ pradyumno rukmiṇīsutaḥ || 19 ||
[Analyze grammar]

te'nyonyaṃ dadṛśurbhaumā dehabandhānamānuṣān |
pārijātaprabhāvena tato mumudire janāḥ || 20 ||
[Analyze grammar]

taiḥ stūyamāno govindaḥ prahṛṣṭairyādaveśvaraiḥ |
praviveśa gṛhaṃ śrīmānvihitaṃ viśvakarmaṇā || 21 ||
[Analyze grammar]

tato'ntaḥpuramadhye tacchikharaṃ maṇiparvatam |
nyaveśayadameyātmā vṛṣṇibhiḥ sahito'cyutaḥ || 22 ||
[Analyze grammar]

taṃ ca divyaṃ drumaśreṣṭhaṃ pārijātamamitrajit |
arcyamarcitamavyagramiṣṭe deśe nyaveśayat || 23 ||
[Analyze grammar]

anujñāya tato jñātīn keśavaḥ paravīrahā |
tāḥ striyaḥ pūjayāmāsa saṃkṣiptā narakeṇa yāḥ || 24 ||
[Analyze grammar]

vastrairābharaṇairbhogairdāsībhirdhanasaṃcayaiḥ |
hāraiścandrāṃśusaṃkāśairmaṇibhiśca mahāprabhaiḥ || 25 ||
[Analyze grammar]

bhūṣaṇairvividhairapi || 25c ||
[Analyze grammar]

gandhaiśca vividhairdivyair || 25c ||
[Analyze grammar]

pūrvamabhyarcitāścaiva vasudevena tāḥ striyaḥ |
vedakyā saha rohiṇyā revatyā cāhukena ca || 26 ||
[Analyze grammar]

satyabhāmottamā strīṇāṃ saubhāgyenābhavattadā |
kuṭumbasyeśvarī tvāsīd rukmiṇī bhīṣmakātmajā || 27 ||
[Analyze grammar]

sarvakāryasamādhyakṣā keśavasyātivallabhā || 27 ||
[Analyze grammar]

tāsāṃ yathārhaṃ harmyāṇi prāsādaśikharāṇi ca |
ādideśa gṛhān kṛṣṇaḥ paribarhāṃśca puṣkalān || 28 ||
[Analyze grammar]

satyabhāmā sadā viṣṇoḥ pārśvasthā saṃsadi priyā || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 94

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: