Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
dadarśātha purīṃ kṛṣṇo dvārakāṃ garuḍe sthitaḥ |
devasadmapratīkāśāṃ samantātpratināditām || 1 ||
[Analyze grammar]

maṇiparvatayātrāṃ hi gate devakinandane |
tathā krīḍāgṛhāṇi ca |
udyānavanamukhyāni valabhīcatvarāṇi ca |
saṃprāpte tu tadā kṛṣṇe |
viśvakarmāṇamāhūya devarājo'bravīdidam || 2 ||
[Analyze grammar]

priyamicchasi cetkartuṃ mahyaṃ śilpavatāṃ vara |
kṛṣṇapriyārthaṃ bhūyastvaṃ kariṣyasi manoharām || 3 ||
[Analyze grammar]

udyānavanasaṃbādhāṃ dvārakāṃ svargasaṃnibhām |
kuruṣva vibudhaśreṣṭha yathā mama purī tathā || 4 ||
[Analyze grammar]

yatkiṃ cittriṣu lokeṣu ratnabhūtaṃ prapaśyasi |
tena saṃyujyatāṃ kṣipraṃ purī dvāravatī tvayā || 5 ||
[Analyze grammar]

kṛṣṇo hi surakāryeṣu sarveṣu satatotthitaḥ |
saṃgrāmān ghorarūpāṃśca vigāhati mahābalaḥ || 6 ||
[Analyze grammar]

tāmindravacanādgatvā viśvakarmā purīṃ tataḥ |
alaṃcakre samantādvai yathendrasyāmarāvatī || 7 ||
[Analyze grammar]

tāṃ dadarśa daśārhāṇāmīśvaraḥ pakṣivāhanaḥ |
viśvakarmakṛtairdivyairabhiprāyairalaṃkṛtām || 8 ||
[Analyze grammar]

tāṃ purīṃ dvārakāṃ dṛṣṭvā vibhunārāyaṇo hariḥ |
hṛṣṭaḥ sarvārthasaṃpannaḥ praveṣṭumupacakrame || 9 ||
[Analyze grammar]

so'paśyadvṛkṣaṣaṇḍāṃśca ramyāndṛṣṭimanoharān |
dvārakāṃ prati dāśārhaścitritāṃ viśvakarmaṇā || 10 ||
[Analyze grammar]

padmaṣaṇḍākulābhiśca haṃsasevitavāribhiḥ |
gaṅgāsindhuprakāśābhiḥ parikhābhirvṛtāṃ purīm || 11 ||
[Analyze grammar]

prākāreṇārkavarṇena śātakaumbhena rājatā |
cayamūrdhni niviṣṭena dyāṃ yathaivābhramālayā || 12 ||
[Analyze grammar]

kānanairnandanaprakhyaistathā caitrarathopamaiḥ |
babhau cāruparikṣiptā dvārakā dyaurivāmbubhiḥ || 13 ||
[Analyze grammar]

bhāti raivatakaḥ śailo ramyasānuguhājiraḥ |
pūrvasyāṃ diśi lakṣmīvānmaṇikāñcanatoraṇaḥ || 14 ||
[Analyze grammar]

dakṣiṇasyāṃ latāveṣṭaḥ pañcavarṇo virājate |
indraketupratīkāśaḥ paścimasyāṃ tathākṣayaḥ || 15 ||
[Analyze grammar]

citrakānanaramyaśca pañcānananiṣevitaḥ || 15 ||
[Analyze grammar]

uttarāṃ diśamatyarthaṃ vibhūṣayati veṇumān |
mandarādripratīkāśaḥ pāṇḍuraḥ pārthivarṣabha || 16 ||
[Analyze grammar]

citrakambalavarṇaṃ ca pāñcajanyavanaṃ mahat |
sarvartukavanaṃ caiva bhāti raivatakaṃ prati || 17 ||
[Analyze grammar]

latāveṣṭaṃ samantāttu meruprabhavanaṃ mahat |
bhāti bhārgavanaṃ caiva puṣpakaṃ ca mahadvanam || 18 ||
[Analyze grammar]

akṣakairbījakaiścaiva mandāraiścopaśobhitam |
śatāvartavanaṃ caiva karavīrakarambhi ca || 19 ||
[Analyze grammar]

bhāti caitrarathaṃ caiva nandanaṃ ca mahadvanam |
ramaṇaṃ bhāvanaṃ caiva veṇumadvai samantataḥ || 20 ||
[Analyze grammar]

vaidūryapatrairjalajaistathā mandākinī nadī |
bhāti puṣkariṇī ramyā pūrvasyāṃ diśi bhārata || 21 ||
[Analyze grammar]

sānavo bhūṣitāstatra keśavasya priyaiṣibhiḥ |
bahubhirdevagandharvaiścoditairviśvakarmaṇā || 22 ||
[Analyze grammar]

mahānadī dvāravatīṃ pañcāśadbhirmahāmukhaiḥ |
praviṣṭā puṇyasalilā bhāvayantī samantataḥ || 23 ||
[Analyze grammar]

aprameyāṃ mahotsedhāmagādhaparikhāyutām |
prākāravarasaṃpannāṃ sudhāpāṇḍuralepanām || 24 ||
[Analyze grammar]

tīkṣṇayantraśataghnībhiryantrajālaiśca bhūṣitām |
āyasaiśca mahācakrairdadṛśe dvārakāṃ purīm || 25 ||
[Analyze grammar]

aṣṭau rathasahasrāṇi nagare kiṃkiṇīkinām |
samucchritapatākāni yathā devapure tathā || 26 ||
[Analyze grammar]

aṣṭayojanavistīrṇāmacalāṃ dvādaśāyatām |
dviguṇopaniveśāṃ ca dadṛśe dvārakāṃ purīm || 27 ||
[Analyze grammar]

aṣṭamārgamahākakṣyāṃ mahāṣoḍaśacatvarām |
ekamārgaparikṣiptāṃ sākṣāduśanasā kṛtām |
striyo'pi yasyāṃ yudhyeran kimu vṛṣṇimahārathāḥ || 28 ||
[Analyze grammar]

vyūhānāmuttamā mārgāḥ sapta caiva mahāpathāḥ |
tatra vai vihitāḥ sākṣādvividhā viśvakarmaṇā |
tasminpuravaraśreṣṭhe dāśārhāṇāṃ yaśasvinām || 29 ||
[Analyze grammar]

veśmāni jahṛṣe dṛṣṭvā tato devakinandanaḥ |
kāñcanairmaṇisopānairupetāni nṛharṣaṇaiḥ || 30 ||
[Analyze grammar]

bhīmaghoṣamahāghoṣaiḥ prāsādavaracatvaraiḥ |
samucchritapatākāni pāriplavanibhāni ca || 31 ||
[Analyze grammar]

kāñcanāgrāṇi bhāsvanti merukūṭanibhāni ca |
pāṇḍupāṇḍuraśṛṅgaiśca śātakumbhaparicchadaiḥ |
ramyasānuguhāśṛṅgairvicitrairiva parvataiḥ || 32 ||
[Analyze grammar]

prāsādaśikharāṇi ca || 32a ||
[Analyze grammar]

gṛhāṇi ramaṇīyāni || 32a ||
[Analyze grammar]

pañcavarṇasavarṇaiśca puṣpavṛṣṭisamaprabhaiḥ |
parjanyatulyanirghoṣairnānārūpairivādribhiḥ || 33 ||
[Analyze grammar]

dāvāgnijvalitaprakhyairnirmitairviśvakarmaṇā |
ālikhadbhirivākāśamaticandrārkabhāsvaraiḥ || 34 ||
[Analyze grammar]

tairdāśārhairmahābhāgairbabhāse bhavanahradaiḥ |
vāsudevendraparjanyairgṛhameghairalaṃkṛtā || 35 ||
[Analyze grammar]

dadṛśe dvārakā cāru meghairdyauriva saṃvṛtā |
sākṣādbhagavato veśma vihitaṃ viśvakarmaṇā || 36 ||
[Analyze grammar]

dadṛśe vāsudevasya caturyojanamāyatam |
tāvadeva ca vistīrṇamaprameyaṃ mahādhanaiḥ || 37 ||
[Analyze grammar]

prāsādavarasaṃpannairyuktaṃ jagati parvataiḥ |
yaścakāra mahābhāgastvaṣṭā vāsavacoditaḥ || 38 ||
[Analyze grammar]

prāsādaṃ caiva hemābhaṃ sarvabhūtamanoharam |
meroriva gireḥ śṛṅgamucchritaṃ kāñcanaṃ mahat |
rukmiṇyāḥ pravaraṃ vāsaṃ vihitaṃ viśvakarmaṇā || 39 ||
[Analyze grammar]

satyabhāmā punarveśma yadāvasata pāṇḍuram |
vicitramaṇisopānaṃ tadvidurbhogavāniti |
vimalādityavarṇābhiḥ patākābhiralaṃkṛtam || 40 ||
[Analyze grammar]

vyaktasaṃjavanoddeśo yaścaturdiṅmahādhvajaḥ |
sa ca prāsādamukhyo yo jāmbavatyā vibhūṣitaḥ |
prabhayābhyabhavatsarvāṃstānanyānbhāskaro yathā || 41 ||
[Analyze grammar]

udyadbhāskaravarṇābhastayorantaramāśritaḥ |
viśvakarmakṛto divyaḥ kailāsaśikharopamaḥ || 42 ||
[Analyze grammar]

jāmbūnada ivādīptaḥ pradīptajvalanopamaḥ |
sāgarapratimastiṣṭhanmerurityabhiviśrutaḥ || 43 ||
[Analyze grammar]

tasmin gāndhārarājasya duhitā kulaśālinī |
gāndhārī bharataśreṣṭha keśavena niveśitā || 44 ||
[Analyze grammar]

padmakūṭamiti khyātaṃ padmvarṇaṃ mahāprabham |
subhīmāyā mahākūṭaṃ vāsaṃ suparamārcitam || 45 ||
[Analyze grammar]

sūryaprabhastu prāsādaḥ sarvakāmaguṇairyutaḥ |
lakṣmaṇāyāḥ kuruśreṣṭha nirdiṣṭaḥ śārṅgadhanvanā || 46 ||
[Analyze grammar]

vaidūryamaṇivarṇābhaḥ prāsādo haritaprabhaḥ |
yaṃ viduḥ sarvabhūtāni paramityeva bhārata || 47 ||
[Analyze grammar]

vāsaṃ taṃ mitravindāyā devarṣigaṇapūjitam |
mahiṣyā vāsudevasya bhūṣaṇaṃ teṣu veśmasu || 48 ||
[Analyze grammar]

yastu prāsādamukhyo'tra vihito viśvakarmaṇā |
atīva saumyaḥ so'pyāsīdviṣṭhitaḥ parvato yathā || 49 ||
[Analyze grammar]

sudattāyā nivāsaṃ taṃ praśastaṃ sarvadaivataiḥ |
mahiṣyā vāsudevasya ketumāniti viśrutaḥ || 50 ||
[Analyze grammar]

tatra prāsādamukhyo vai yaṃ tvaṣṭā vidadhe svayam |
yojanāyataviṣkambhaḥ sarvaratnamayaḥ śubhaḥ || 51 ||
[Analyze grammar]

sa śrīmānvirajo nāma vyarājattatra suprabhaḥ |
upasthānagṛhaṃ yatra keśavasya mahātmanaḥ || 52 ||
[Analyze grammar]

tasmin suvihitāḥ sarve rukmadaṇḍāḥ patākinaḥ |
sadane vāsudevasya mārgasaṃjavanadhvajāḥ |
ratnajālāni tatraiva tatra tatra niveśitāḥ || 53 ||
[Analyze grammar]

āhṛtya yadusiṃhena vaijayanto'calo mahān |
haṃsakūṭasya yacchṛṅgamindradyumnasaraḥ prati |
ṣaṣṭitālasamutsedhamardhayojanamāyatam || 54 ||
[Analyze grammar]

sakiṃnaramahānāgaṃ tadapyamitatejasā |
paśyatāṃ sarvabhūtānāmānītaṃ lokaviśrutam || 55 ||
[Analyze grammar]

ādityapathagaṃ yattu meroḥ śikharamuttamam |
jāmbūnadamayaṃ divyaṃ triṣu lokeṣu viśrutam |
tadapyutpāṭya kṛṣṇārthamānītaṃ viśvakarmaṇā || 56 ||
[Analyze grammar]

bhrājamānamatīvograṃ sarvauṣadhivibhūṣitam |
tadindravacanāttvaṣṭā ānayatkāryahetunā |
pārijātastu tatraiva keśavenāhṛtaḥ svayam || 57 ||
[Analyze grammar]

nīyamāne hi tatrāsīd yuddhamadbhutakarmaṇaḥ |
kṛṣṇasya yo'bhyarakṣaṃstaṃ devāḥ pādapamuttamam |
puṇḍarīkaśatairjuṣṭaṃ vimānaiśca hiraṇmayaiḥ || 58 ||
[Analyze grammar]

vihitā vāsudevārthaṃ brahmasthalamahādrumāḥ |
padmākulajalopetā ratnasaugandhikotpalāḥ |
maṇihemaplavākīrṇāḥ puṣkariṇyaḥ sarāṃsi ca || 59 ||
[Analyze grammar]

tāsāṃ paramakūlāni śobhayanti mahādrumāḥ |
sālāstālāḥ kadambāśca śataśākhāśca rohiṇāḥ || 60 ||
[Analyze grammar]

ye ca haimavatā vṛkṣā ye ca meruruhāstathā |
āhṛtya yadusiṃhārthaṃ vihitā viśvakarmaṇā || 61 ||
[Analyze grammar]

raktapītāruṇaprakhyāḥ śvetapuṣpāśca pādapāḥ |
sarvartuphalasaṃpannāsteṣu kānanasaṃdhiṣu || 62 ||
[Analyze grammar]

samākulajalopetāḥ pītaśarkaravālukāḥ |
tasminpuravare nadyaḥ prasannasalilā hradāḥ || 63 ||
[Analyze grammar]

puṣpākulajalopetā nānādrumalatākulāḥ |
aparāścābhavannadyo hemaśarkaravālukāḥ || 64 ||
[Analyze grammar]

nīlotpalavibhūṣitāḥ || 64c ||
[Analyze grammar]

nadyaḥ padmacayodbhāsaḥ || 64c ||
[Analyze grammar]

mattabarhiṇasaṃghaiśca kokilaiśca sadāmadaiḥ |
bahūvuḥ paramopetāstasyāṃ puryāṃ tu pādapāḥ || 65 ||
[Analyze grammar]

tatraiva gajayūthāni pure gomahiṣāstathā |
nivāsaśca kṛtastatra varāhamṛgapakṣiṇām || 66 ||
[Analyze grammar]

puryāṃ tasyāṃ tu ramyāyāṃ prākāro vai hiraṇmayaḥ |
vyaktaṃ kiṣkuśatotsedho vihito viśvakarmaṇā || 67 ||
[Analyze grammar]

tena te ca mahāśailāḥ saritaśca sarāṃsi ca |
parikṣiptāni bhaumena vanānyupavanāni ca || 68 ||
[Analyze grammar]

prāsādāścaiva saṃvītā lokālokaviśāradāḥ || 68 ||
[Analyze grammar]

tasyaiva yadusiṃ hasya bhavanāl lokaviśrutāt || 68 ||
[Analyze grammar]

tasmādabhyadhikaṃ sadma vihitaṃ viśvakarmaṇā || 68 ||
[Analyze grammar]

rāmasya yadusiṃhasya śobhate'timanoharam || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 93

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: