Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
tābhyāṃ balābhyāṃ saṃjajñe tumulo vigrahastadā |
surāṇāmasurāṇāṃ ca parasparajayaiṣiṇām || 1 ||
[Analyze grammar]

sarvadevamayo yastu sarvadharmamayastu yaḥ || 0 ||
[Analyze grammar]

tasya viṣṇoḥ sureśasya tejasā vidhṛtāḥ surāḥ || 0 ||
[Analyze grammar]

sabalāḥ sānugāścaiva tridaśāśca madotkaṭāḥ || 0 ||
[Analyze grammar]

prahartuṃ dānavaṃ sainyaṃ tarasā hi samabhyayuḥ || 0 ||
[Analyze grammar]

dānavā daivataiḥ sārdhaṃ nānāpraharaṇodyatāḥ |
samīyuryudhyamānā vai parvatā iva parvataiḥ || 2 ||
[Analyze grammar]

tatsurāsurasaṃyuktaṃ yuddhamatyadbhutaṃ babhau |
dharmādharmasamāyuktaṃ darpeṇa vinayena ca || 3 ||
[Analyze grammar]

tato rathaiḥ prajvalitairvāhanaiśca pracoditaiḥ |
utpatadbhiśca gaganaṃ sāsihastaiḥ samantataḥ || 4 ||
[Analyze grammar]

kṣipyamāṇaiśca musalaiḥ saṃpreṣyadbhiśca sāyakaiḥ |
cāpairvisphāryamāṇaiśca pātyamānaiśca mudgaraiḥ || 5 ||
[Analyze grammar]

tad yuddhamabhavadghoraṃ devadānavasaṃkulam |
jagatastrāsajananaṃ yugasaṃvartakopamam || 6 ||
[Analyze grammar]

svahastamuktaiḥ parighaiḥ kṣipramuktaiśca parvataiḥ |
dānavāḥ samare jaghnurdevānindrapurogamān || 7 ||
[Analyze grammar]

te vadhyamānā balibhirdānavairjitakāśibhiḥ |
viṣaṇṇamanaso devā jagmurārtiṃ mahāmṛdhe || 8 ||
[Analyze grammar]

te'strajālaiḥ pramathitāḥ parighairbhinnamastakāḥ |
bhinnoraskā ditisutairvemū raktaṃ vraṇairbahu || 9 ||
[Analyze grammar]

saṃditāḥ pāśajālaiśca niryatnāśca śaraiḥ kṛtāḥ |
praviṣṭā dānavīṃ māyāṃ na śekuste viceṣṭitum || 10 ||
[Analyze grammar]

tatstambhitamivābhāti niṣprāṇasadṛśākṛti |
balaṃ surāṇāmasurairniṣprayatnāyudhaṃ kṛtam || 11 ||
[Analyze grammar]

māyāpāśānvikarṣaṃśca chindanvajreṇa tāñcharān |
śakro daityabalaṃ ghoraṃ viveśa bahulocanaḥ || 12 ||
[Analyze grammar]

sa daityānpramukhe hatvā taddānavabalaṃ mahat |
tāmasenāstrajālena tamobhūtamathākarot || 13 ||
[Analyze grammar]

te'nyonyaṃ nāvabudhyanta devānvā vāhanāni vā |
ghoreṇa tamasāviṣṭāḥ puruhūtasya tejasā || 14 ||
[Analyze grammar]

māyāpāśairvimuktāstu yatnavantaḥ surottamāḥ |
vapūṃṣi daityasaṃghānāṃ tamobhūtānyapātayan || 15 ||
[Analyze grammar]

apadhvastā visaṃjñāśca tamasā nīlavarcasaḥ |
petuste dānavagaṇāśchinnapakṣā ivācalāḥ || 16 ||
[Analyze grammar]

tadghanībhūtadaityendramandhakāramivārṇavam |
dānavaṃ devasadanaṃ tamobhūtamivābabhau || 17 ||
[Analyze grammar]

tadāsṛjanmahāmāyāṃ mayastāṃ tāmasīṃ dahan |
yugāntoddyotajananīṃ sṛṣṭāmaurveṇa vahninā || 18 ||
[Analyze grammar]

sā dadāha tamaḥ sarvaṃ māyā mayavikalpitā |
daityāścādityavapuṣaḥ sadya uttasthurāhave || 19 ||
[Analyze grammar]

māyāmaurvīṃ samāsādya dahyamānā divaukasaḥ |
bhejire candraviṣayaṃ śītāṃśusalilahradam || 20 ||
[Analyze grammar]

te dahyamānā aurveṇa tejasā bhraṣṭatejasaḥ |
śaśaṃsurvajriṇe devāḥ saṃtaptāḥ śaraṇaiṣiṇaḥ || 21 ||
[Analyze grammar]

saṃtapte māyayā sainye dahyamāne ca dānavaiḥ |
codito devarājena varuṇo vākyamabravīt || 22 ||
[Analyze grammar]

purā brahmarṣijaḥ śakra tapastepe sudāruṇam |
aurvaḥ pūrvaṃ sa tejasvī sadṛśo brahmaṇo guṇaiḥ || 23 ||
[Analyze grammar]

taṃ tapantamivādityaṃ tapasā jagadavyayam |
upatasthurmunigaṇā devā devarṣibhiḥ saha || 24 ||
[Analyze grammar]

hiraṇyakaśipuścaiva dānavo dāvaneśvaraḥ |
ṛṣiṃ vijñāpayāmāsa purā paramatejasam || 25 ||
[Analyze grammar]

tamūcurbrahmaṝṣayo vacanaṃ dharmasaṃhitam |
ṛṣivaṃśeṣu bhagavañśchinnamūlamidaṃ kulam || 26 ||
[Analyze grammar]

ekastvamanapatyaśca gotrāpatyaṃ na vartate |
kaumāraṃ vratamāsthāya kleśamevānuvartase || 27 ||
[Analyze grammar]

bahūni vipra gotrāṇi munīnāṃ bhāvitātmanām |
ekadehāni tiṣṭhanti viviktāni vinā prajāḥ || 28 ||
[Analyze grammar]

dharatsūtsannabhūteṣu teṣu te nāsti kāraṇam |
bhavāṃstu tapasā śreṣṭhaḥ prajāpatisamadyutiḥ || 29 ||
[Analyze grammar]

tatpravartasva vaṃśāya vardhayātmānamātmanā |
ādadhatsvorjitaṃ tejo dvitīyāṃ kuru vai tanum || 30 ||
[Analyze grammar]

sa evamukto munibhirmunirmanasi tāḍitaḥ |
jagarhe tānṛṣigaṇānvacanaṃ cedamabravīt || 31 ||
[Analyze grammar]

yathāyaṃ śāśvato dharmo munīnāṃ vihitaḥ purā |
ārṣaṃ vai sevatāṃ karma vanyamūlaphalāśinaḥ || 32 ||
[Analyze grammar]

brahmayonau prasūtasya brāhmaṇasyātmavartinaḥ |
brahmacaryaṃ sucaritaṃ brahmāṇamapi cālayet || 33 ||
[Analyze grammar]

dvijānāṃ vṛttayastisro ye gṛhāśramavāsinaḥ |
asmākaṃ tu vanaṃ vṛttirvanyāśramanivāsinām || 34 ||
[Analyze grammar]

abbhakṣā vāyubhakṣāśca dantolūkhalinastathā |
aśmakuṭṭā daśatapāḥ pañcasaptatapāśca ye || 35 ||
[Analyze grammar]

ete tapasi tiṣṭhanto vratairapi suduṣcaraiḥ |
brahmacaryaṃ puraskṛtya prārthayanti parāṃ gatim || 36 ||
[Analyze grammar]

brahmacaryādbrāhmaṇasya brāhmaṇatvaṃ vidhīyate |
evamāhuḥ pare loke brahmacaryavido janāḥ || 37 ||
[Analyze grammar]

brahmacarye sthitaṃ dhairyaṃ brahmacarye sthitaṃ tapaḥ |
ye sthitā brahmacaryeṇa brāhmaṇā divi te sthitāḥ || 38 ||
[Analyze grammar]

nāsti yogaṃ vinā siddhirnāsti siddhiṃ vinā yaśaḥ |
nāsti loke yaśomūlaṃ brahmacaryātparaṃ tapaḥ || 39 ||
[Analyze grammar]

yo nigṛhyendriyagrāmaṃ bhūtagrāmaṃ ca pañcakam |
brahmacaryaṃ samādhatte kimataḥ paramaṃ tapaḥ || 40 ||
[Analyze grammar]

ayoge keśadharaṇamasaṃkalpe vratakriyā |
brahmacaryaṃ ca caryā ca trayaṃ syāddambhasaṃjñitam || 41 ||
[Analyze grammar]

kva dārāḥ kva ca saṃyogaḥ kva ca bhāvaviparyayaḥ |
yadiyaṃ brahmaṇā sṛṣṭā manasā mānasī prajā || 42 ||
[Analyze grammar]

yadyasti tapaso vīryaṃ yuṣmākamamitātmanām |
mukhanetravikāreṇa sparśanairbhāṣaṇena ca |
smaraṇaṃ sundarīṇāṃ ca manaso vikṛtiḥ purā |
tasyāmutpattimāsādya tasyāṃ bījaṃ ka āvehat |
pāpātmā vikalo mūḍho bhavādṛśa iti śrutiḥ |
smṛtvā brahmapadātkhinno dṛṣṭvā śukraṃ pramuñcati |
sṛṣṭvā vidrāvayatyātmā tasyāṃ bījaṃ ka āvahet |
brahmacarye yadā bhūte bhaved yadi viniścayaḥ |
prāṇino dadhati ke ratiṃ tato |
yoṣitāṃ vapuṣi nirghṛṇe'śucau |
brahmacaryamaparaṃ suniścitāḥ |
kurmahe yadabhikāṅkṣitaṃ hṛdi |
sṛjadhvaṃ mānasānputrānprājāpatyena karmaṇā || 43 ||
[Analyze grammar]

manasā nirmitā yonirādhātavyā tapasvinā |
na dārayogaṃ bījaṃ vā vratamuktaṃ tapasvinām || 44 ||
[Analyze grammar]

yadidaṃ luptadharmārthaṃ yuṣmābhiriha nirbhayaiḥ |
vyāhṛtaṃ sadbhiratyarthamasadbhiriva me matam || 45 ||
[Analyze grammar]

vapurdīptāntarātmānameṣa kṛtvā manomayam |
dārayogaṃ vinā srakṣye putramātmatanūruham || 46 ||
[Analyze grammar]

evamātmānamātmā me dvitīyaṃ janayiṣyati |
vanyenānena vidhinā didhakṣantamiva prajāḥ || 47 ||
[Analyze grammar]

ūrvastu tapasāviṣṭo niveśyoruṃ hutāśane |
mamanthaikena darbheṇa sutasya prabhavāraṇim || 48 ||
[Analyze grammar]

tasyoruṃ sahasā bhittvā jvālāmālī nirindhanaḥ |
jagato dahanākāṅkṣī putro'gniḥ samapadyata || 49 ||
[Analyze grammar]

ūrvasyoruṃ vinirmidya aurvo nāmāntako'nalaḥ |
didhakṣanniva lokāṃstrīñjajñe paramakopanaḥ || 50 ||
[Analyze grammar]

utpannamātraścovāca pitaraṃ dīptayā girā |
kṣudhā me bādhate tāta jagaddhakṣye tyajasva mām || 51 ||
[Analyze grammar]

tridivārohibhirjvālairjṛmbhamāṇo diśo daśa |
nirdahan sarvabhūtāni vavṛdhe so'ntako'nalaḥ || 52 ||
[Analyze grammar]

etasminnanantare brahmā munimūrvaṃ sabhājayan |
sarvalokapatiḥ prabhuḥ |
ājagāma muniryatra vyasṛjatputramuttamam |
sa dadarśorumūrvasya dīpyamānaṃ sutāgninā |
aurvakopāgnisaṃtaptāṃl lokāṃśca ṛṣibhiḥ saha |
tamuvāca tato brahmā |
putredaṃ dhāryatāṃ tejo lokānāṃ kriyatāṃ dayā || 53 ||
[Analyze grammar]

asyāpatyasya te vipra kariṣye sāhyamuttamam |
vāsaṃ cāsya pradāsyāmi prāśanaṃ cāmṛtopamam |
tathyametanmama vacaḥ śṛṇu tvaṃ vadatāṃ vara || 54 ||
[Analyze grammar]

bhojanaṃ cāsya dāsyāmi yena prīto bhaviṣyati || 54 ||
[Analyze grammar]

ūrva uvāca |
dhanyo'smyanugṛhīto'smi yanme'dya bhagavāñchiśoḥ |
matimetāṃ dadātīha paramānugrahāya vai || 55 ||
[Analyze grammar]

prabhātakāle saṃprāpte kāṅkṣitavye samāgame |
bhagavaṃstarpitaḥ putraḥ kairhavyaiḥ prāpsyate sukham || 56 ||
[Analyze grammar]

kutra vāsya nivāsaḥ syādbhojanaṃ ca kimātmakam |
vidhāsyati bhavānasya vīryatulyaṃ mahaujasaḥ || 57 ||
[Analyze grammar]

brahmovāca |
vaḍavāmukhe'sya vasatiḥ samudre vai bhaviṣyati |
mama yonirjalaṃ vipra tacca me toyapaṃ mukham || 58 ||
[Analyze grammar]

tatrāhamāse nirataḥ pibanvārimayaṃ havaiḥ |
taddhavistava putrasya visṛjāmyālayaṃ ca tat || 59 ||
[Analyze grammar]

tato yugānte bhūtānāmeṣa cāhaṃ ca suvrata |
sahitau vicariṣyāvo niṣprāṇanakarāviha || 60 ||
[Analyze grammar]

eṣo'gnirantakālasya salilāśī mayā kṛtaḥ |
dahanaḥ sarvabhūtānāṃ sadevāsurarakṣasām || 61 ||
[Analyze grammar]

evamastviti so'pyagniḥ saṃvṛtajvālamaṇḍalaḥ |
praviveśārṇavamukhaṃ nikṣipya pitari prabhām || 62 ||
[Analyze grammar]

pratiyātastato brahmā te ca sarve maharṣayaḥ |
aurvasyāgneḥ prabhāvajñāḥ svāṃ svāṃ gatimupāśritāḥ || 63 ||
[Analyze grammar]

hiraṇyakaśipurdṛṣṭvā tadadbhutamapūjayat |
aurvaṃ praṇatasarvāṅgo vākyaṃ cedamuvāca ha || 64 ||
[Analyze grammar]

bhagavannadbhutamidaṃ nirvṛttaṃ lokasākṣikam |
tapasā te muniśreṣṭha parituṣṭaḥ pitāmahaḥ || 65 ||
[Analyze grammar]

ahaṃ tu tava putrasya tava caiva mahāvrata |
bhṛtya ityavagantavyaḥ ślāghyo'smi yadi karmaṇā || 66 ||
[Analyze grammar]

taṃ mā paśya samāpannaṃ tavaivārādhane ratam |
yatsīdeyaṃ muniśreṣṭha tavaiva syātparājayaḥ || 67 ||
[Analyze grammar]

śiṣyo'smi te tapaḥśreṣṭha surebhyo me bhayaṃ nuda || 67 ||
[Analyze grammar]

ūrva uvāca |
dhanyo'smyanugṛhīto'smi yasya te'haṃ gururmataḥ |
nāsti te tapasānena bhayamadyeha suvrata || 68 ||
[Analyze grammar]

imāṃ ca māyāṃ gṛhṇīṣva mama putreṇa nirmitām |
nirindhanāmagnimayīṃ duḥsparśāṃ pāvakairapi || 69 ||
[Analyze grammar]

eṣā te svasya vaṃśasya vaśagārivinigrahe |
rakṣiṣyatyātmapakṣaṃ ca parāṃśca pradahiṣyati || 70 ||
[Analyze grammar]

evamastviti tāṃ gṛhya praṇamya munipuṃgavam |
jagāma tridivaṃ hṛṣṭaḥ kṛtārtho dānaveśvaraḥ || 71 ||
[Analyze grammar]

saiṣā durviṣahā māyā devairapi durāsadā |
aurveṇa nirmitā pūrvaṃ pāvakenorvasūnunā || 72 ||
[Analyze grammar]

tasmiṃstu vyutthite daitye nirvīyaiṣā na saṃśayaḥ |
śāpo hyasyāḥ purā dattaḥ sṛṣṭā yenaiva tejasā || 73 ||
[Analyze grammar]

yadyeṣā pratihantavyā kartavyo bhagavān sukhī |
dīyatāṃ me sakhā śakra toyayonirniśākaraḥ |
tenāhaṃ saha saṃgamya yādobhiśca samāhitaḥ |
māyāmetāṃ haniṣyāmi tvatprasādānna saṃśayaḥ || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 35

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: