Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
evamastviti saṃhṛṣṭaḥ śakrastridaśavardhanaḥ |
saṃdideśāgrataḥ somaṃ yuddhāya śiśirāyudham || 1 ||
[Analyze grammar]

gaccha soma sahāyatvaṃ kuru pāśadharasya vai |
asurāṇāṃ vināśāya jayārthaṃ ca divaukasām || 2 ||
[Analyze grammar]

tvamapratimavīryaśca jyotiṣāṃ ceśvareśvaraḥ |
tvanmayaṃ sarvalokānāṃ rasaṃ rasavido viduḥ || 3 ||
[Analyze grammar]

kṣayavṛddhistava vyaktā sāgare khe ca maṇḍale |
parivartasyahorātraṃ kālaṃ jagati yojayan || 4 ||
[Analyze grammar]

lokacchāyāmayaṃ lakṣma tavāṅke śaśasaṃsthitam |
na viduḥ soma devāśca ye ca nakṣatrayoginaḥ || 5 ||
[Analyze grammar]

tvamādityapathādūrdhvaṃ jyotiṣāṃ copari sthitaḥ |
tamaḥ protsārya vapuṣā bhāsayasyakhilaṃ jagat || 6 ||
[Analyze grammar]

śvetabhānurhimatanurjyotiṣāmadhipaḥ śaśī |
abdakṛtkālayogātmā ījyo yajñaraso'vyayaḥ || 7 ||
[Analyze grammar]

oṣadhīśaḥ kriyāyonirabjayoniranuṣṇabhāk |
śītāṃśuramṛtādhāraścapalaḥ śvetavāhanaḥ || 8 ||
[Analyze grammar]

tvaṃ kāntiḥ kāntavapuṣāṃ tvaṃ somaḥ somavṛttinām |
saumyastvaṃ sarvabhūtānāṃ timiraghnastvamṛkṣarāṭ || 9 ||
[Analyze grammar]

tadgaccha tvaṃ sahānena varuṇena varūthinā |
śamayasvāsurīṃ māyāṃ yayā dahyāma saṃyuge || 10 ||
[Analyze grammar]

soma uvāca |
yanmā vadasi yuddhārthe devarāja varaprada |
eṣa varṣāmi śiśiraṃ daityamāyāpakarṣaṇam || 11 ||
[Analyze grammar]

etānmacchītanirdagdhānpaśyasva himaveṣṭitān |
vimāyānvimadāṃścaiva daityasaṃghānmahāhave || 12 ||
[Analyze grammar]

tato himakarotsṛṣṭāḥ sabāṣpā himavṛṣṭayaḥ |
veṣṭayanti sma tān ghorāndaityānmeghagaṇā iva || 13 ||
[Analyze grammar]

tau pāśaśuklāṃśudharau varuṇendū mahāraṇe |
jaghnaturhimapātaiśca pāśapātaiśca dānavān || 14 ||
[Analyze grammar]

dvāvambunāthau samare tau pāśahimayodhinau |
mṛdhe ceraturambhobhiḥ kṣubdhāviva mahārṇavau || 15 ||
[Analyze grammar]

tābhyāmāplāvitaṃ sainyaṃ taddānavamadṛśyata |
jagatsaṃvartakāmbhodaiḥ pravṛttairiva saṃvṛtam || 16 ||
[Analyze grammar]

tāv udyatāṃśupāśau tu śaśāṅkavaruṇāv ubhau |
tāṃ māyāṃ śamayāmāstāṃ devau daiteyanirmitām || 17 ||
[Analyze grammar]

śītāṃśujalanirdagdhāḥ pāśaiśca prasitā mṛdhe |
na śekuścalituṃ daityā viśiraskā ivādrayaḥ || 18 ||
[Analyze grammar]

śītāṃśunihatāste tu peturdaityā himārditāḥ |
himaplāvitasarvāṅgā niruṣmāṇa ivāgrayaḥ || 19 ||
[Analyze grammar]

teṣāṃ tu divi daityānāṃ viparītaprabhāṇi ha |
vimānāni vicitrāṇi prapatantyutpatanti ca || 20 ||
[Analyze grammar]

tānpāśahastagrathitāṃśchāditāñchītaraśmibhiḥ |
mayo dadarśa māyāvī dānavāndivi dānavaḥ || 21 ||
[Analyze grammar]

sa śilājālavitatāṃ gaṇḍaśailāṭṭahāsinīm |
pādapotkaṭakūṭāgrāṃ kandarākīrṇakānanām || 22 ||
[Analyze grammar]

siṃhavyāghragajākīrṇāṃ nadantīṃ dvipayūthapaiḥ |
īhāmṛgagaṇākīrṇāṃ pavanāghūrṇitadrumām || 23 ||
[Analyze grammar]

nirmitāṃ svena putreṇa krauñcena divi kāmagām |
prathitāṃ pārvatīṃ māyāṃ sasṛje sa samantataḥ || 24 ||
[Analyze grammar]

sāśmaśabdaiḥ śilāvarṣaiḥ prapatadbhiśca pādapaiḥ |
nijaghne devasaṃghāṃstāndānavāṃścāpyajīvayat || 25 ||
[Analyze grammar]

naiśākarī vāruṇī ca māye'ntardadhatustataḥ |
aśmabhiścāyasaghanaiḥ kiraddevagaṇān raṇe || 26 ||
[Analyze grammar]

sāśmasaṃghātaviṣamā drumaparvatasaṃkaṭā |
abhavaddyaurasaṃhāryā pṛthivī parvatairiva || 27 ||
[Analyze grammar]

nānāhato'śmabhiḥ kaścicchilābhiścāpyatāḍitaḥ |
nāniruddho drumagaṇairdevo'dṛśyata saṃyuge || 28 ||
[Analyze grammar]

tadasaṃsrastadhanuṣaṃ bhagnapraharaṇāvilam |
niṣprayatnaṃ surānīkaṃ varjayitvā gadādharam || 29 ||
[Analyze grammar]

sa hi yuddhagataḥ śrīmānīśo na sma vyakampata |
sahiṣṇutvājjagatsvāmī na cukrodha gadādharaḥ || 30 ||
[Analyze grammar]

kālajñaḥ kālameghābhaḥ samīkṣan kālamāhave |
devāsuravimardaṃ sa draṣṭukāmo janārdanaḥ || 31 ||
[Analyze grammar]

tato bhagavatādiṣṭau raṇe pāvakamārutau |
māyāyā mayasṛṣṭāyāḥ pravṛddhāyāḥ śamāya vai |
tataḥ pravṛddhāvanyonyaṃ pravṛddhajvālaveginau |
coditau viṣṇuvākyena tau māyāmapakarṣatām || 32 ||
[Analyze grammar]

tābhyāmudbhrāntameghābhyāṃ pravṛddhābhyāṃ mahāmṛdhe |
dagdhā sā pārvatī māyā bhasmabhūtā nanāśa ha || 33 ||
[Analyze grammar]

so'nalo'nilasaṃyuktaḥ so'nilaścānalākulaḥ |
daityasenāṃ dadahaturyugānteṣviva mūrcchitau || 34 ||
[Analyze grammar]

vāyuḥ pradhāvitastatra paścādagniśca mārutāt |
ceraturdānavānīke krīḍantāvanilānalau || 35 ||
[Analyze grammar]

bhasmāvayavabhūteṣu prapatatsūtpatatsu ca |
dānavānāṃ vimāneṣu vimāneṣu samantataḥ || 36 ||
[Analyze grammar]

vātaskandhāpaviddheṣu kṛtakarmaṇi pāvake |
māyāvadhe vinirvṛtte stūyamāne gadādhare || 37 ||
[Analyze grammar]

niṣprayatneṣu daityeṣu trailokye muktabandhane |
saṃprahṛṣṭeṣu deveṣu sādhu sādhviti sarvaśaḥ || 38 ||
[Analyze grammar]

jaye daśaśatākṣasya mayasya ca parājaye |
dikṣu sarvāsu śuddhāsu pravṛtte dharmasaṃstare || 39 ||
[Analyze grammar]

apāvṛte candrapathe svayanasthe divākare |
prakṛtistheṣu lokeṣu nṛṣu cāritrabandhuṣu || 40 ||
[Analyze grammar]

virājamānā devāstu tato munigaṇaiḥ saha || 40 ||
[Analyze grammar]

abhinnabandhane mṛtyau hūyamāne hutāśane |
yajñaśobhiṣu deveṣu svargārthaṃ darśayatsu ca || 41 ||
[Analyze grammar]

lokapāleṣu sarveṣu dikṣu saṃyānavartiṣu |
bhāve tapasi śuddhānāmabhāve pāpakarmaṇām || 42 ||
[Analyze grammar]

devapakṣe pramudite daityapakṣe viṣīdati |
tripādavigrahe dharme adharme pādavigrahe || 43 ||
[Analyze grammar]

apāvṛte mahādvāre vartamāne ca satpathe |
svadharmastheṣu varṇeṣu loke'sminnāśrameṣu ca || 44 ||
[Analyze grammar]

prajārakṣaṇayukteṣu bhrājamāneṣu rājasu |
gīyamānāsu gāthāsu devasaṃstavanādiṣu |
praśāntakalmaṣe loke śānte tamasi dāruṇe || 45 ||
[Analyze grammar]

agnimārutayostasminvṛtte saṃgrāmakarmaṇi |
tanmayā vimalā lokāstābhyāṃ jayakṛtakriyāḥ || 46 ||
[Analyze grammar]

pūrvadevabhayaṃ śrutvā mārutāgnibhayaṃ mahat |
kālanemiriti khyāto dānavaḥ pratyadṛśyata || 47 ||
[Analyze grammar]

bhāskarākāramukuṭaḥ śiñjitābharaṇāṅgadaḥ |
mandarotkīrṇasaṃkāśo mahārajatasaṃvṛtaḥ || 48 ||
[Analyze grammar]

śatapraharaṇodagraḥ śatabāhuḥ śatānanaḥ |
śataśīrṣaḥ sthitaḥ śrīmāñchataśṛṅga ivācalaḥ |
kakṣe mahati saṃvṛddho nidāgha iva pāvakaḥ || 49 ||
[Analyze grammar]

dhūmrakeśo hariśmaśrurdaṃṣṭrālauṣṭhapuṭānanaḥ |
trailokyāntaravistāri dhārayanvipulaṃ vapuḥ || 50 ||
[Analyze grammar]

bāhubhistulayanvyoma kṣipanpadbhyāṃ mahīdharān |
īrayanmukhaniḥśvāsairvṛṣṭimanto balāhakān || 51 ||
[Analyze grammar]

tiryagāyataraktākṣaṃ mandarodagravakṣasam |
didhakṣantamivāyāntaṃ sarvāndevagaṇānmṛdhe || 52 ||
[Analyze grammar]

tarjayantaṃ suragaṇāṃśchādayantaṃ diśo daśa |
saṃvartakāle tṛṣitaṃ dṛptaṃ mṛtyumivotthitam || 53 ||
[Analyze grammar]

sutalenocchrayavatā vipulāṅguliparvaṇā |
lambābharaṇapūrṇena kiṃciccalitavarmaṇā || 54 ||
[Analyze grammar]

ucchritenāgrahastena dakṣiṇena vapuṣmatā |
dānavāndevanihatānuttiṣṭhata iti bruvan || 55 ||
[Analyze grammar]

taṃ kālanemiṃ samare dviṣatāṃ kālasaṃmitam |
vīkṣanti sma surāḥ sarve bhayavitrastalocanāḥ || 56 ||
[Analyze grammar]

taṃ sma vīkṣanti bhūtāni kramantaṃ kālaneminam |
trivikrame vikramantaṃ nārāyaṇamivāparam || 57 ||
[Analyze grammar]

socchrayanprathamaṃ pādaṃ mārutāghūrṇitāmbaram |
prākrāmadasuro yuddhe trāsayan sarvadevatāḥ || 58 ||
[Analyze grammar]

sa mayenāsurendreṇa pariṣvaktaḥ kraman raṇe |
kālanemirbabhau daityaḥ saviṣṇuriva mandaraḥ || 59 ||
[Analyze grammar]

atha pravivyathurdevāḥ sarve śakrapurogamāḥ |
dṛṣṭvā kālamivāyāntaṃ kālanemiṃ bhayāvaham || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 36

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: