Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
gāndhārī caiva mādrī ca kroṣṭorbhārye babhūvatuḥ |
gāndhārī janayāmāsa anamitraṃ mahābalam || 1 ||
[Analyze grammar]

mādrī yudhājitaṃ putraṃ tato vai devamīḍhuṣam |
teṣāṃ vaṃśastridhā bhūto vṛṣṇīnāṃ kulavardhanaḥ || 2 ||
[Analyze grammar]

mādryāḥ putrau tu jajñāte śrutau vṛṣṇyandhakāv ubhau |
jajñāte tanayau vṛṣṇeḥ śvaphalkaścitrakastathā || 3 ||
[Analyze grammar]

śvaphalkastu mahārāja dharmātmā yatra vartate |
nāsti vyādhibhayaṃ tatra nāvarṣabhayamapyuta || 4 ||
[Analyze grammar]

kadā citkāśirājasya vibhorbharatasattama |
trīṇi varṣāṇi viṣaye nāvarṣatpākaśāsanaḥ || 5 ||
[Analyze grammar]

sa tatra vāsayāmāsa śvaphalkaṃ paramārcitam |
śvaphalkaparivarte ca vavarṣa harivāhanaḥ || 6 ||
[Analyze grammar]

sā māturudarasthā tu bahūnvarṣagaṇān kila || 6 ||
[Analyze grammar]

nivasantī na vai jajñe garbhasthāṃ tāṃ pitābravīt || 6 ||
[Analyze grammar]

jāyasva śīghraṃ bhadraṃ te kimarthamiha tiṣṭhasi || 6 ||
[Analyze grammar]

provāca cainaṃ garbhasthā kanyā gāṃ ca dine dine || 6 ||
[Analyze grammar]

yadi dadyāṃ tato'dyāhaṃ jāyayiṣyāmi tāṃ pitā || 6 ||
[Analyze grammar]

tathetyuvāca taṃ cāsyāḥ pitā kāmamapūrayat || 6 ||
[Analyze grammar]

śvaphalkaḥ kāśirājasya sutāṃ bhāryāmavindata |
gāndinīṃ nāma sā gāṃ tu dadau vipreṣu nityaśaḥ || 7 ||
[Analyze grammar]

dātā yajvā ca dhīraśca śrutavānatithipriyaḥ |
akrūraḥ suṣuve tasmācchvaphalkādbhūridakṣiṇaḥ || 8 ||
[Analyze grammar]

upamadgustathā madgurmṛdaraścārimejayaḥ |
arikṣepastathopekṣaḥ śatrughno'thārimardanaḥ || 9 ||
[Analyze grammar]

carmabhṛd yudhivarmā ca gṛdhramojāstathāntakaḥ |
āvāhaprativāhau ca sundarā ca varāṅganā || 10 ||
[Analyze grammar]

viśrutā sāmbamahiṣī kanyā cāsyapunarnavā || 10 ||
[Analyze grammar]

rūpayauvanasaṃpannā sarvabhūtamanoharā || 10 ||
[Analyze grammar]

akrūrātkāśikanyāyāṃ satyaketurajāyata || 10 ||
[Analyze grammar]

akrūreṇaugrasenyāṃ tu sugātryāṃ kurunandana |
prasenaścopadevaśca jajñāte devavarcasau || 11 ||
[Analyze grammar]

citrakasyābhavanputrāḥ pṛthurvipṛthureva ca |
aśvagrīvo'śvabāhuśca supārśvakagaveṣaṇau || 12 ||
[Analyze grammar]

ariṣṭanemiraśvaśca sudharmā dharmabhṛttathā |
subāhurbahubāhuśca śraviṣṭhāśravaṇe striyau || 13 ||
[Analyze grammar]

aśmakyāṃ janayāmāsa śūraṃ vai devamīḍhuṣam |
mahiṣyāṃ jajñire śūrādbhojyāyāṃ puruṣā daśa || 14 ||
[Analyze grammar]

vasudevo mahābāhuḥ pūrvamānakadundubhiḥ |
jajñe yasya prasūtasya dundubhyaḥ prāṇadandivi || 15 ||
[Analyze grammar]

ānakānāṃ ca saṃhrādaḥ sumahānabhavaddivi |
papāta puṣpavarṣaṃ ca śūrasya bhavane mahat || 16 ||
[Analyze grammar]

manuṣyaloke kṛtsne'pi rūpe nāsti samo bhuvi |
yasyāsītpuruṣāgryasya kāntiścandramaso yathā || 17 ||
[Analyze grammar]

devabhāgastato jajñe tato devaśravāḥ punaḥ |
anādhṛṣṭiḥ kanavako vatsavānatha gṛñjimaḥ || 18 ||
[Analyze grammar]

śyāmaḥ śamīko gaṇḍūṣaḥ pañca cāsya varāṅganāḥ |
pṛthukīrtiḥ pṛthā caiva śrutadevā śrutaśravā |
rājādhidevī ca tathā pañcaitā vīramātaraḥ || 19 ||
[Analyze grammar]

pṛthāṃ duhitaraṃ vavre kuntistāṃkurunandana || 19 ||
[Analyze grammar]

śūraḥ pūjyāya vṛddhāya kuntibhojāya tāṃ dadau || 19 ||
[Analyze grammar]

tasmātkuntīti vikhyātā kuntibhojātmajā pṛthā || 19 ||
[Analyze grammar]

kuntyasya śrutadevāyāmagṛdhnuḥ suṣuve nṛpaḥ |
śrutadevyāṃ kekayastu pañca putrānakalmaṣān |
sutardanapurogāṃstu janayāmāsa bhārata || rājādhidevī rājendra putrau paramadharmikau |
vindānuvindāvāvantyau suṣuve bharatarṣabha |
śrutaśravāyāṃ caidyastu śiśupālo mahābalaḥ || 20 ||
[Analyze grammar]

yo hato rājasūye vai kṛṣṇena sumahātmanā || 20 ||
[Analyze grammar]

hiraṇyakaśipuryo'sau daityarājo'bhavatpurā |
pṛthukīrtyāṃ tu saṃjajñe tanayo vṛddhaśarmaṇaḥ || 21 ||
[Analyze grammar]

karūṣādhipatervīro dantavaktro mahābalaḥ |
pṛthāṃ duhitaraṃ cakre kauntyastāṃ pāṇḍurāvahat || 22 ||
[Analyze grammar]

yasyāṃ sa dharmavid rājā dharmādjajñe yudhiṣṭhiraḥ |
bhīmasenastathā vātādindrāccaiva dhanaṃjayaḥ |
loke'pratiratho vīraḥ śakratulyaparākramaḥ || 23 ||
[Analyze grammar]

anamitrācchanirjajñe kaniṣṭhādvṛṣṇinandanāt |
śaineyaḥ satyakastasmād yuyudhānastu sātyakiḥ || 24 ||
[Analyze grammar]

asaṅgo yuyudhānasya bhūmistasyābhavatsutaḥ || 24 ||
[Analyze grammar]

bhūmeryugaṃdharaḥ putra iti vaṃśaḥ samāpyate || 24 ||
[Analyze grammar]

uddhavo devabhāgasya mahābhāgaḥ suto'bhavat |
paṇḍitānāṃ paraṃ prāhurdevaśravasamuddhavam || 25 ||
[Analyze grammar]

paṇḍitaṃ nāma rājendra lebhe devaśravāḥsutam || 25 ||
[Analyze grammar]

aśmakyalabhatāpatnyamanādhṛṣṭiṃ yaśasvinam |
nivṛttaśatruṃ śatrughnaṃ śrutadevā vyajāyata || 26 ||
[Analyze grammar]

śrutadevāprajātastu naiṣādiryaḥ pariśrutaḥ |
śrutadevāttu naiṣādiḥ so'smābhiryaḥpariśrutaḥ |
ekalavyo mahārāja niṣādaiḥ parivardhitaḥ || 27 ||
[Analyze grammar]

vasudevasya vai putro vāsudevaḥ pratāpavān || 27 ||
[Analyze grammar]

vatsāvate tvaputrāya vasudevaḥ pratāpavān |
adbhirdadau sutaṃ vīraṃ śauriḥ kauśikamaurasam || 28 ||
[Analyze grammar]

dadau putraṃ svakaṃ śauriḥ kumāramamitaujasam || 28 ||
[Analyze grammar]

gaṇḍūṣāya tvaputrāya viṣvakseno dadau sutam |
cārudeṣṇaṃ sucāruṃ ca pañcālaṃ kṛtalakṣaṇam || 29 ||
[Analyze grammar]

asaṃgrāmeṇa yo vīro nāvartata kadā cana |
raukmiṇeyo mahābāhuḥ kanīyānbharatarṣabha || 30 ||
[Analyze grammar]

vāyasānāṃ sahasrāṇi yaṃ yāntaṃ pṛṣṭhato'nvayuḥ |
cārūnadyopayokṣyāmaścārudeṣṇahatāniti || 31 ||
[Analyze grammar]

tantrijastantripālaśca sutau kanavakasya tu |
vīraścāśvahanuścaiva vīrau tāvatha gṛñjimau || 32 ||
[Analyze grammar]

śyāmaputraḥ sumitrastu śamīko rājyamāvahat |
jugupsamāno bhojatvād rājasūyamavāpa saḥ |
ajātaśatruḥ śatrūṇāṃ jajñe tasya vināśanaḥ || 33 ||
[Analyze grammar]

vasudevasya tu sutān kīrtayiṣyāmy tāñchṛṇu || 34 ||
[Analyze grammar]

vṛṣṇestrividhametaṃ tu bahuśākhaṃ mahaujasam |
prakṛtānupayuktatvādvistarānnānukīrtanam |
dhārayanvipulaṃ vaṃśaṃ nānarthairiha yujyate || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 24

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: