Harivamsa [text] [sanskrit]
76,857 words
The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.
Chapter 23
janamejaya uvāca |
pūrorvaṃśamahaṃ brahmañchrotumicchāmi tattvataḥ |
druhyoścānoryadoścaiva turvasośca dvijottama |
vistareṇānupūrvyā ca tadbhavānvaktumarhati || 1 ||
[Analyze grammar]
vaiśaṃpāyana uvāca |
vṛṣṇivaṃśaprasaṅgena svaṃ vaṃśaṃ pūrvameva hi |
śṛṇu pūrormahārāja vaṃśamagre mahātmanaḥ |
vistareṇānupūrvyā ca yatra jāto'si pārthiva || 2 ||
[Analyze grammar]
hanta te vartayiṣyāmi pūrorvaṃśamanuttamam |
druhyoścānoryadoścaiva turvasośca paraṃtapa || 3 ||
[Analyze grammar]
pūroḥ pravīraḥ putro'bhūnmanasyustasya cātmajaḥ |
rājā cābhayado nāma manasyorabhavatsutaḥ || 4 ||
[Analyze grammar]
tathaivābhayadasyāsītsudhanvā ca mahīpatiḥ |
sudhanvanaḥ subāhustu raudrāśvastasya cātmajaḥ || 5 ||
[Analyze grammar]
saṃpātistasya cātmajaḥ || 5c ||
[Analyze grammar]
saṃpātestu rahasyātī || 5c ||
[Analyze grammar]
raudrāśvasya daśārṇeyuḥ kṛkaṇeyustathaiva ca |
daśāpsarasi sūnavaḥ |
ṛceyuś prathamasteṣāṃ |
kakṣeyuḥ sthaṇḍileyuśca saṃnateyustathaiva ca || 6 ||
[Analyze grammar]
ṛceyuśca jaleyuśca sthaleyuśca mahābalaḥ |
ṣaṣṭhaścaiva ruceyuśca jaleyuścaivasaptamaḥ |
dharmeyuśca dṛḍheyuśca vaneyurdaśamaḥ smṛtaḥ |
vananityo vaneyuśca putrikāśca daśa striyaḥ || 7 ||
[Analyze grammar]
daśaite'psarasaḥ putrā vaneyuścāvamaḥ smṛtaḥ || 7 ||
[Analyze grammar]
ghṛtācyāmindriyāṇīva mukhyasya jagadātmanaḥ || 7 ||
[Analyze grammar]
bhadrā śūdrā ca madrā ca maladā malahā tathā |
khalā balā ca rājendra taladā surathāpi ca |
tathā gopabalā ca strī ratnakūṭā ca tā daśa || 8 ||
[Analyze grammar]
ṛṣirjāto'trivaṃśe ca tāsāṃ bhartā prabhākaraḥ |
rudrāyāṃ janayāmāsa somaṃ putraṃ yaśasvinam || 9 ||
[Analyze grammar]
svarbhānunā hate sūrye patamāne divo mahīm |
tamobhibhūte loke ca prabhā yena pravartitā || 10 ||
[Analyze grammar]
svasti te'stviti cokto vai patamāno divākaraḥ |
vacanāttasya viprarṣerna papāta divo mahīm || 11 ||
[Analyze grammar]
atriśreṣṭhāni gotrāṇi yaścakāra mahātapāḥ |
yajñeṣvatridhanaṃ caiva surairyasya pravartitam || 12 ||
[Analyze grammar]
sa tāsu janayāmāsa putrikāsu sanāmakān |
daśa putrānmahātmānastapasyugre ratān sadā || 13 ||
[Analyze grammar]
te tu gotrakarā rājannṛṣayo vedapāragāḥ |
svastyātreyā iti khyātāḥ kiṃ tvatridhanavarjitāḥ || 14 ||
[Analyze grammar]
kakṣeyutanayāstvāsaṃstraya eva mahārathāḥ |
sabhānaraścākṣuṣaśca paramekṣustathaiva ca || 15 ||
[Analyze grammar]
sabhānarasya putrastu vidvān kālānalo nṛpaḥ |
kālānalasya dharmajñaḥ sṛñjayo nāma vai sutaḥ || 16 ||
[Analyze grammar]
sṛñjayasyābhavatputro vīro rājā puraṃjayaḥ |
janamejayo mahārāja puraṃjayasuto'bhavat || 17 ||
[Analyze grammar]
puraṃjayānmahārāja putro'bhūjjanamejayaḥ || 17 ||
[Analyze grammar]
janamejayasya rājarṣermahāsālo'bhavatsutaḥ |
deveṣu sa parijñātaḥ pratiṣṭhitayaśāstathā || 18 ||
[Analyze grammar]
mahāmanā nāma suto mahāsālasya dhārmikaḥ |
jajñe vīraḥ suragaṇaiḥ pūjitaḥ sa mahāmanāḥ || 19 ||
[Analyze grammar]
mahāmanāstu putrau dvau janayāmāsa bhārata |
uśīnaraṃ ca dharmajñaṃ titikṣuṃ ca mahābalam || 20 ||
[Analyze grammar]
uśīnarasya patnyastu pañca rājarṣivaṃśajāḥ |
nṛgā kṛmī navā darvā pañcamī ca dṛṣadvatī || 21 ||
[Analyze grammar]
uśīnarasya putrāstu pañca tāsu kulodvahāḥ |
tapasā caiva mahatā jātā vṛddhasya cātmajāḥ || 22 ||
[Analyze grammar]
nṛgāyāstu nṛgaḥ putraḥ kṛmyāḥ kṛmirajāyata |
navāyāstu navaḥ putro darvāyāḥ suvrato'bhavat || 23 ||
[Analyze grammar]
dṛṣadvatyāstu saṃjajñe śibirauśīnaro nṛpa |
śibestu śibayastāta yaudheyāstu nṛgasya ha || 24 ||
[Analyze grammar]
navasya navarāṣṭraṃ tu kṛmestu kṛmilā purī |
suvratasya tathāmbaṣṭhā titikṣostu prajāḥ śṛṇu || 25 ||
[Analyze grammar]
śibiputrānnibodha me || 25c ||
[Analyze grammar]
śibeśca putrāścatvāro vīrā vai lokaviśrutāḥ || 25c ||
[Analyze grammar]
vṛṣadarbhaḥ suvīraśca kaikeyo madrakastathā || 25c ||
[Analyze grammar]
teṣāṃ janapadāḥ sphītāḥ kaikeyā madrakāstathā || 25c ||
[Analyze grammar]
vṛṣadarbhāḥ suvīrāśca || 25c ||
[Analyze grammar]
titikṣurabhavad rājā pūrvasyāṃ diśi bhārata |
uṣadratho mahābāhustasya phenaḥ suto'bhavat || 26 ||
[Analyze grammar]
phenāttu sutapā jajñe jajñe sutapasaḥ sutaḥ |
balirmānuṣayonau tu sa rājā kāñcaneṣudhiḥ || 27 ||
[Analyze grammar]
mahāyogī sa tu balirbabhūva nṛpatiḥ purā |
putrānutpādayāmāsa pañca vaṃśakarānbhuvi || 28 ||
[Analyze grammar]
aṅgaḥ prathamato jajñe vaṅgaḥ suhmastathaiva ca |
puṇḍraḥ kaliṅgaśca tathā bāleyaṃ kṣatramucyate |
bāleyā brāhmaṇāścaiva tasya vaṃśakarā bhuvi || 29 ||
[Analyze grammar]
balestu brahmaṇā datto varaḥ prītena bhārata |
mahāyogitvamāyuśca kalpasya parimāṇataḥ |
saṃgrāme cāpyajeyatvaṃ dharme caiva pradhānatām |
trailokyadarśanaṃ cāpi prādhānyaṃ prasave tathā |
balasyāpratimatvaṃ vai dharmatattvārthadarśanam |
caturo niyatānvarṇāṃstvaṃ ca sthāpayiteti ha || 30 ||
[Analyze grammar]
ityukto vibhunā rājā baliḥ śāntiṃ parāṃ yayau |
tasya te tanayāḥ sarve kṣetrajāmunipuṃgavāḥ |
saṃbhūtā dīrghatapasaḥ sudeṣṇāyāṃ mahaujasaḥ |
balistānabhiṣicye ha pañca putrānakalmaṣān ||
kṛtārthaḥ so'pi yogātmā yogamāśritya sa prabhuḥ |
adhṛṣyaḥ sarvabhūtānāṃ kālāpekṣī caratyuta |
kālena mahatā rājan svaṃ ca sthānamupāgamat || 31 ||
[Analyze grammar]
teṣāṃ janapadāḥ pañca vaṅgāṅgāḥ suhmakāstathā |
kaliṅgāḥ puṇḍrakāścaiva prajāstvaṅgasya me śṛṇu || 32 ||
[Analyze grammar]
aṅgaputro mahānāsīd rājendro dadhivāhanaḥ |
dadhivāhanaputrastu rājā divirathastathā || 33 ||
[Analyze grammar]
putro divirathasyāsīcchakratulyaparākramaḥ |
vidvāndharmaratho nāma tasya citrarathaḥ sutaḥ || 34 ||
[Analyze grammar]
tena dharmarathenātha tadā viṣṇupade girau |
yajatā saha śakreṇa somaḥ pīto mahātmanā || 35 ||
[Analyze grammar]
atha citrarathasyāpi putro daśaratho'bhavat |
lomapāda iti khyāto yasya śāntā sutābhavat || 36 ||
[Analyze grammar]
tasya dāśarathirvīraścaturaṅgo mahāyaśāḥ |
ṛṣyaśṛṅgaprabhāvena jajñe kulavivardhanaḥ || 37 ||
[Analyze grammar]
caturaṅgasya putrastu pṛthulākṣa iti smṛtaḥ |
pṛthulākṣasuto rājā campo nāma mahāyaśāḥ |
campasya tu purī campā yā pūrvaṃ mālinī babhau || 38 ||
[Analyze grammar]
pūrṇabhadraprasādena haryaṅgo'sya suto'bhavat |
tato vibhāṇḍakastasya vāraṇaṃ śatruvāraṇam |
avatārayāmāsa mahīṃ mantrairvāhanamuttamam || 39 ||
[Analyze grammar]
haryaṅgasya sutaḥ karṇo vikarṇastasya cātmajaḥ |
rājā bhadrarathaḥ smṛtaḥ |
putro bhadrarathasyāsīdbṛhatkarmā prajeśvaraḥ |
bṛhaddarbhaḥ sutastasya yasmājjajñe bṛhanmanāḥ ||
bṛhanmanāstu rājendro janayāmāsa vai sutam |
nāmnā jayadrathaṃ nāma yasmāddṛḍharatho nṛpaḥ ||
āsīddṛḍharathasyāpi viśvajijjanamejaya |
dāyādastasya karṇastu |
tasya putraśataṃ tvāsīdaṅgānāṃ kulavardhanam || 40 ||
[Analyze grammar]
vikarṇasya sutastvāsīdaṅgadaḥkulavardhanaḥ || 40 ||
[Analyze grammar]
bṛhaddarbhasuto yastu rājā nāmnābṛhanmanāḥ || 40 ||
[Analyze grammar]
tasya patnīdvayaṃ cāsīccaidyasyaite sute śubhe || 40 ||
[Analyze grammar]
yaśodevī ca sattvī ca tābhyāṃ vaṃśaḥ sa bhidhyate || 40 ||
[Analyze grammar]
jayadrathastu rājendra yaśodevyāṃ vyajāyata || 40 ||
[Analyze grammar]
brahmakṣatrottaraḥ sattvyāṃ vijayo nāma viśrutaḥ || 40 ||
[Analyze grammar]
vijayasya dhṛtiḥ putrastasya putro dhṛtavrataḥ || 40 ||
[Analyze grammar]
dhṛtavratasya putrastu satyakarmā mahāvrataḥ || 40 ||
[Analyze grammar]
satyakarmasutaścāpi sūtastvadhirathastu vai || 40 ||
[Analyze grammar]
yaḥ karṇaṃ pratijagrāha tataḥ karṇastu sūtajaḥ || 40 ||
[Analyze grammar]
etadvaḥ kathitaṃ sarvaṃ karṇaṃ prati mahābalam || 40 ||
[Analyze grammar]
karṇasya vṛṣasenastu vṛṣastasyātmajaḥ smṛtaḥ || 40 ||
[Analyze grammar]
dhārmikaḥ sarvavarṇastu senastasyātmajo'bhavat || 40 ||
[Analyze grammar]
ete'ṅgavaṃśajāḥ sarve rājānaḥ kīrtitā mayā |
satyavratā mahātmānaḥ prajāvanto mahārathāḥ || 41 ||
[Analyze grammar]
ṛceyostu mahārāja raudrāśvatanayasya vai |
śṛṇu vaṃśamanuproktaṃ yatra jāto'si pārthiva || 42 ||
[Analyze grammar]
vaiśaṃpāyana uvāca |
anādhṛṣyastu rājarṣirṛceyuścaikarāṭ smṛtaḥ || 42 ||
[Analyze grammar]
ṛceyorjvalanā nāma bhāryā vai takṣakātmajā || 42 ||
[Analyze grammar]
ṛceyutanayo rājanmatināro mahīpatiḥ |
matinārasutāścāsaṃstrayaḥ paramadhārmikāḥ || 43 ||
[Analyze grammar]
taṃsurogho'pratirathaḥ subāhuścaiva dhārmikaḥ |
gaurī kanyā cavikhyātā māndhātṛjananī śubhā |
sarve vedavratasnātā brahmaṇyāḥ satyavādinaḥ || 44 ||
[Analyze grammar]
sarvekṛtāstrā balinaḥ sarve yuddhaviśāradāḥ || 44 ||
[Analyze grammar]
putro'pratirathasyāsītkaṇvaḥ samabhavannṛpaḥ || 44 ||
[Analyze grammar]
medhātithiḥ sutastasya yasmātkāṇvo'bhavaddvijaḥ || 44 ||
[Analyze grammar]
ilā nāma tu yasyāsītkanyā vai janamejaya |
brahmavādinyadhitrī ca taṃsustāmadhyagacchata || 45 ||
[Analyze grammar]
taṃsoḥ suraugho rājarṣirdharmanetro mahāyaśāḥ |
brahmavādī parākrāntastasya bhāryopadānavī || 46 ||
[Analyze grammar]
upadānavī sutāṃl lebhe caturastān suraughataḥ |
tataścotpādayāmāsa caturaḥ purunandanān |
duḥṣantamatha suḥṣantaṃ pravīramanaghaṃ tathā || 47 ||
[Analyze grammar]
duḥṣantasya tu dāyādo bharato nāma vīryavān |
sa sarvadamano nāma nāgāyutabalo mahān || 48 ||
[Analyze grammar]
cakravartī suto jajñe duḥṣantasya mahāyaśāḥ |
śakuntalāyāṃ bharato yasya nāmnā stha bhāratāḥ || 49 ||
[Analyze grammar]
duḥṣantaṃ prati rājāṇaṃ vāguvācāśarīriṇī || 49 ||
[Analyze grammar]
mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ || 49 ||
[Analyze grammar]
bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām || 49 ||
[Analyze grammar]
retodhāḥ putra unnayati naradeva yamakṣayāt || 49 ||
[Analyze grammar]
tvaṃ cāsya dhātā garbhasya satyamāha śakuntalā || 49 ||
[Analyze grammar]
bharatasya vinaṣṭeṣu tanayeṣu mahīpateḥ |
mātṝṇāṃ tāta kopeṇa yathā te kathitaṃ tadā || 50 ||
[Analyze grammar]
bṛhaspateraṅgirasaḥ putro rājanmahāmuniḥ |
ayājayadbharadvājo mahadbhiḥ kratubhirvibhuḥ || 51 ||
[Analyze grammar]
atraivodāharantīmaṃ bharadvājasya dhīmataḥ || 51 ||
[Analyze grammar]
dharmasaṃkramaṇaṃ cāpi marudbhirbharatāya vai || 51 ||
[Analyze grammar]
pūrvaṃ tu vitathe tasya kṛte vai putrajanmani |
tato'tha vitatho nāma bharadvājātsuto'bhavat || 52 ||
[Analyze grammar]
tato'tha vitathe jāte bharatastu divaṃ yayau || 52 ||
[Analyze grammar]
vitathaṃ cābhiṣicyātha bharadvājo vanaṃ yayau || 52 ||
[Analyze grammar]
vitathasya tu dāyādo bhuvamanyurbabhūva ha || 52 ||
[Analyze grammar]
mahābhūtopamāścāmī catvāro bhuvamanyujāḥ || 52 ||
[Analyze grammar]
bṛhatkṣatro mahāvīryo naro gārgyaśca vīryavān || 52 ||
[Analyze grammar]
narasya sāṃkṛtiḥ putrastasya putrau mahābalau || 52 ||
[Analyze grammar]
varavī rantidevaśca te ca kātyāyanāḥ smṛtāḥ || 52 ||
[Analyze grammar]
dāyādā api gārgyasya śibirvidvānbabhūva ha || 52 ||
[Analyze grammar]
smṛtāḥ śaibyāstato gārgyāḥ kṣatrotpannā dvijātayaḥ || 52 ||
[Analyze grammar]
mahāvīryasutaścāsīddhīmānnāmnā purukṣayaḥ || 52 ||
[Analyze grammar]
tasya bhāryā viśālā tu suṣuve tatsutatrayam || 52 ||
[Analyze grammar]
traiyākṣaṇaṃ puṣkariṇaṃ tṛtīyaṃ suṣuve kapim || 52 ||
[Analyze grammar]
kapīnāṃ pravarā hyete trayaḥ proktā maharṣayaḥ || 52 ||
[Analyze grammar]
gārgyāḥ saṃkṛtayaḥ kāpyāḥ kṣatrotpannā dvijātayaḥ || 52 ||
[Analyze grammar]
saṃśritāṅgirasaḥ pakṣaṃ sarve jātā mahābalāḥ || 52 ||
[Analyze grammar]
bṛhatkṣatrasya dāyādaḥ suhotro nāma dhārmikaḥ || 52 ||
[Analyze grammar]
suhotrasya tu dāyādo hastī nāma babhūva ha || 52 ||
[Analyze grammar]
tenedaṃ nirmitaṃ pūrvaṃ puraṃ gajasamāhvayam || 52 ||
[Analyze grammar]
hastinaścāpi dāyādāstrayaḥ paramakīrtayaḥ || 52 ||
[Analyze grammar]
ajamīḍhasya putrāstu jātāḥ kurukulodvaha || 52 ||
[Analyze grammar]
tapaso'nte sumahato rājño vṛddhasya dhārmikāḥ || 52 ||
[Analyze grammar]
bharadvājaprasādena jātā vaṃśavivardhanāḥ || 52 ||
[Analyze grammar]
ajamīḍhasya keśinyāṃ kaṇvaḥ samabhavatsutaḥ || 52 ||
[Analyze grammar]
medhātithiḥ sutastasya tasmātkāṇvāyanāḥ smṛtāḥ || 52 ||
[Analyze grammar]
sa cāpi vitathaḥ putrāñjanayāmāsa pañca vai |
suhotraṃ sutahotāraṃ gayaṃ gargaṃ tathaiva ca || 53 ||
[Analyze grammar]
suhotrasya ca putrastu cyavano nāma dhārmikaḥ || 53 ||
[Analyze grammar]
kapilaṃ ca mahātmānaṃ sutahotuḥ sutadvayam |
kāśikaśca mahāsattvastathā gṛtsamatiḥ prabhuḥ || 54 ||
[Analyze grammar]
tathā gṛtsamateḥ putrā brāhmaṇāḥ kṣatriyā viśaḥ |
kāśyasya kāśayo rājanputro dīrghatapāstathā || 55 ||
[Analyze grammar]
babhūva dīrghatapaso vidvāndhanvaṃtariḥ sutaḥ |
dhanvaṃtarestu tanayaḥ ketumāniti viśrutaḥ || 56 ||
[Analyze grammar]
athā ketumataḥ putro vīro bhīmarathaḥ smṛtaḥ |
suto bhīmarathasyāsīddivodāsaḥprajeśvaraḥ |
divodāsa iti khyātaḥ sarvarakṣaḥpraṇāśanaḥ || 57 ||
[Analyze grammar]
etasminneva kāle tu purīṃ vārāṇasīṃ nṛpaḥ |
śūnyāṃ niveśayāmāsa kṣemako nāma rākṣasaḥ || 58 ||
[Analyze grammar]
śaptā hi sā matimatā nikumbhena mahātmanā |
śūnyā varṣasahasraṃ vai bhavitrīti nararṣabha || 59 ||
[Analyze grammar]
tasyāṃ tu śaptamātrāyāṃ divodāsaḥ prajeśvaraḥ |
viṣayānte purīṃ ramyāṃ gomatyāṃ saṃnyaveśayat || 60 ||
[Analyze grammar]
bhadraśreṇyasya pūrvaṃ tu purī vārāṇasībhavat || 60 ||
[Analyze grammar]
yaduvaṃśaprasūtasya tapasyabhiratasya ca || 60 ||
[Analyze grammar]
bhadraśreṇyasya putrāṇāṃ śatamuttamadhanvinām |
hatvā niveśayāmāsa divodāsaḥ prajeśvaraḥ || 61 ||
[Analyze grammar]
divodāsasya putrastu vīro rājā pratardanaḥ |
pratardanasya putrau dvau vatso bhārgava eva ca || 62 ||
[Analyze grammar]
alarko rājaputraśca rājā saṃnatimānbhuvi |
hehayasya tu dāyādyaṃ hṛtavānvai mahīpatiḥ || 63 ||
[Analyze grammar]
ājahre pitṛdāyādyaṃ divodāsahṛtaṃ balāt |
tasyānvaye suhotro'bhūd rājā paramadhārmikaḥ |
bhadraśreṇyasya putreṇa durdamena mahātmanā |
divodāsena bālo hi ghṛṇayā sa visarjitaḥ || 64 ||
[Analyze grammar]
aṣṭāratho nāma nṛpaḥ suto bhīmarathasya vai |
tena putreṣu bāleṣu prahṛtaṃ tasya bhārata |
vairasyāntaṃ mahārāja kṣatriyeṇa vidhitsatā || 65 ||
[Analyze grammar]
so'pyevaṃ putrasaṃhāraṃ kurvanpañcatvamāgataḥ || 65 ||
[Analyze grammar]
alarkaḥ kāśirājastu brahmaṇyaḥ satyasaṃgaraḥ |
alarkaṃ prati rājānaṃ śloko gītaḥ purātanam |
ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca || 66 ||
[Analyze grammar]
tasyāsītsumahadrājyaṃ rūpayauvanaśālinaḥ || 66 ||
[Analyze grammar]
yuvā rūpeṇa saṃpanna āsītkāśikulodvahaḥ |
lopāmudrāprasādena paramāyuravāpa saḥ || 67 ||
[Analyze grammar]
vayaso'nte mahābāhurhatvā kṣemakarākṣasam |
ramyāṃ niveśayāmāsa purīṃ vārāṇasīṃ nṛpaḥ || 68 ||
[Analyze grammar]
alarkasya tu dāyādaḥ kṣemo nāma mahāyaśāḥ |
kṣemako nāma pārthivaḥ |
kṣemakasya tu putro vai |
kṣemasya ketumānputro varṣaketustato'bhavat || 69 ||
[Analyze grammar]
varṣaketostu dāyādo vibhurnāma prajeśvaraḥ |
ānartastu vibhoḥ putraḥ sukumārastato'bhavat || 70 ||
[Analyze grammar]
sukumārasya putrastu satyaketurmahārathaḥ |
suto'bhavanmahātejā rājā paramadhārmikaḥ |
karanturnāma nṛpatistasya putrau babhūvatuḥ |
brahmaṇyau satyasaṃpannau bhārgo vatsastathaiva ca |
vatsasya vatsabhūmistu bhārgabhūmistu bhārgavāt || 71 ||
[Analyze grammar]
ete tvaṅgirasaḥ putrā jātā vaṃśe'tha bhārgave |
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśca bharatarṣabha || 72 ||
[Analyze grammar]
karmabhiste tapomūlaiḥ sthitāḥkurukulodvaha || 72 ||
[Analyze grammar]
suhotrasya bṛhatputro bṛhatastanayāstrayaḥ |
ajamīḍho dvimīḍhaśca purumīḍhaśca vīryavān || 73 ||
[Analyze grammar]
ajamīḍhasya patnyastu tisro vai yaśasānvitāḥ |
nīlī ca keśinī caiva dhūminī ca varāṅganā || 74 ||
[Analyze grammar]
ajamīḍhasya keśinyāṃ jajñe jahnuḥ pratāpavān |
ya ājahre mahāsattraṃ sarvamedhaṃ mahāmakham || 75 ||
[Analyze grammar]
patilobhena yaṃ gaṅgā vitate'bhisasāra ha |
necchataḥ plāvayāmāsa tasya gaṅgā ca tatsadaḥ || 76 ||
[Analyze grammar]
tayā ca plāvitaṃ dṛṣṭvā yajñavāṭaṃ samantataḥ |
sauhotrirabravīdgaṅgāṃ kruddho bharatasattama || 77 ||
[Analyze grammar]
eṣa te triṣu lokeṣu saṃkṣipyāpaḥ pibāmyaham |
asya gaṅge'valepasya sadyaḥ phalamavāpnuhi || 78 ||
[Analyze grammar]
tataḥ pītāṃ mahātmāno gaṅgāṃ dṛṣṭvā maharṣayaḥ |
upaninyurmahābhāgāṃ duhitṛtvāya jāhnavīm || 79 ||
[Analyze grammar]
yuvanāśvasya putrīṃ tu kāverīṃ jahnurāvahat |
gaṅgāśāpena dehārdhaṃ yasyāḥ paścānnadīkṛtam || 80 ||
[Analyze grammar]
jahnostu dayitaḥ putro ajako nāma vīryavān |
ajakasya tu dāyādo balākāśvo mahīpatiḥ || 81 ||
[Analyze grammar]
babhūva mṛgayāśīlaḥ kuśikastasya cātmajaḥ |
pahlavaiḥ saha saṃvṛddho rājā vanacaraiḥ sa ha || 82 ||
[Analyze grammar]
kuśikastu tapastepe putramindrasamaṃ prabhuḥ |
labheyamiti taṃ śakrastrāsādabhyetya jajñivān || 83 ||
[Analyze grammar]
sa gādhirabhavad rājā maghavān kauśikaḥ svayam |
viśvāmitrastu gādheyo rājā viśvarathaśca ha || 84 ||
[Analyze grammar]
viśvajidviśvakṛccaiva tathā satyavatī nṛpa |
ṛcīkājjamadagnistu satyavatyāmajāyata || 85 ||
[Analyze grammar]
viśvāmitrasya tu sutā devarātādayaḥ smṛtāḥ |
prakhyātāstriṣu lokeṣu teṣāṃ nāmāni me śṛṇu || 86 ||
[Analyze grammar]
devaśravāḥ katiścaiva yasmātkātyāyanāḥ smṛtāḥ |
śālāpatirhiraṇyākṣo reṇuryasyātha reṇukā || 87 ||
[Analyze grammar]
sāṃkṛtyo gālavo rājanmaudgalyaśveti viśrutāḥ |
teṣāṃ khyātāni gotrāṇi kauśikānāṃ mahātmanām || 88 ||
[Analyze grammar]
pāṇino babhravaścaiva dhānaṃjayyāstathaiva ca |
pārthivā devarātāśca sālaṅkāyanasauśravāḥ || 89 ||
[Analyze grammar]
lohityā yamadūtaśca tathā kārīṣayaḥ smṛtāḥ |
viśrutāḥ kauśikā rājaṃstathānye saindhavāyanāḥ |
ṛṣyantaravivāhyāśca kauśikā bahavaḥ smṛtāḥ || 90 ||
[Analyze grammar]
pauravasya mahārāja brahmarṣeḥ kauśikasya ca |
saṃbandho hyasya vaṃśe'sminbrahmakṣatrasya viśrutaḥ || 91 ||
[Analyze grammar]
viśvāmitrātmajānāṃ tu śunaḥśepo'grajaḥ smṛtaḥ |
bhārgavaḥ kauśikatvaṃ hi prāptaḥ sa munisattamaḥ || 92 ||
[Analyze grammar]
śabarādayaśca saptānye viśvāmitrasya vai sutāḥ |
dṛṣadvatīsutaścāpi viśvāmitrādathāṣṭakaḥ || 93 ||
[Analyze grammar]
aṣṭakasya suto lauhiḥ prokto jahnugaṇo mayā |
ājamīḍho'paro vaṃśaḥ śrūyatāṃ bharatarṣabha || 94 ||
[Analyze grammar]
ajamīḍhāttu nīlyāṃ vai suśāntirudapadyata |
purujātiḥ suśāntestu bāhyāśvaḥ purujātitaḥ || 95 ||
[Analyze grammar]
bāhyāśvatanayāḥ pañca babhūvuramaropamāḥ |
mudgalaḥ sṛñjayaścaiva rājā bṛhadiṣustathā || 96 ||
[Analyze grammar]
yavīnaraśca vikrāntaḥ kṛmilāśvaśca pañcamaḥ |
pañceme rakṣaṇāyālaṃ deśānāmiti viśrutāḥ || 97 ||
[Analyze grammar]
pañcānāṃ viddhi pāñcālān sphītānpuṇyajanāvṛtān |
alaṃ saṃrakṣaṇe teṣāṃ pāñcālā iti viśrutāḥ || 98 ||
[Analyze grammar]
mudgalasya tu dāyādo maudgalyaḥ sumahāyaśāḥ |
sarva ete mahātmānaḥ kṣatropetādvijātayaḥ |
ete hyaṅgirasaḥ pakṣaṃ saṃśritāḥ kaṇvamaudgalāḥ ||
mudgalasya suto jyeṣṭho brahmarṣiḥ sumahātapāḥ |
indrasenā yato garbhaṃ vadhryaśvaṃ pratyapadyata || 99 ||
[Analyze grammar]
vadhryaśvānmithunaṃjajñe menakāyāmiti śrutiḥ || 99 ||
[Analyze grammar]
divodāsaśca rājarṣirahalyā ca yaśasvinī || 99 ||
[Analyze grammar]
śaradvatasya dāyādamahalyā saṃprasūyata || 99 ||
[Analyze grammar]
śatānandamṛṣiśreṣṭhaṃ tasyāpi sumahāyaśāḥ || 99 ||
[Analyze grammar]
putraḥ satyadhṛtirnāma dhanurvedasya pāragaḥ || 99 ||
[Analyze grammar]
tasya satyadhṛte reto dṛṣṭvāpsarasamagrataḥ || 99 ||
[Analyze grammar]
atha skannaṃ śarastambe mithunaṃ samapadyata || 99 ||
[Analyze grammar]
kṛpayā tacca jagrāha śaṃtanurmṛgayāṃ gataḥ || 99 ||
[Analyze grammar]
kṛpaḥ smṛtaḥ sa vai tasmādgautamī ca kṛpī tathā || 99 ||
[Analyze grammar]
ete śāradvatāḥ proktā ete te gautamāḥ smṛtāḥ || 99 ||
[Analyze grammar]
ata ūrdhvaṃ pravakṣyāmi divodāsasya saṃtatim || 99 ||
[Analyze grammar]
divodāsasya dāyādo brahmarṣirmitrayurnṛpaḥ || 99 ||
[Analyze grammar]
maitreyāṇāṃ tataḥ somo maitreyāstu tataḥ smṛtāḥ || 99 ||
[Analyze grammar]
ete vipañcitāḥ pakṣāḥ kṣatropetāstu bhārgavāḥ || 99 ||
[Analyze grammar]
āsītpañcavanaḥ putraḥ sṛñjayasya mahātmanaḥ |
sutaḥ pañcavanasyāpi somadatto mahīpatiḥ || 100 ||
[Analyze grammar]
somadattasya dāyādaḥ sahadevo mahāyaśāḥ |
sahadevasutaścāpi somako nāma pārthivaḥ || 101 ||
[Analyze grammar]
ajamīḍhātpunarjātaḥ kṣīṇe vaṃśe tu somakaḥ || 101 ||
[Analyze grammar]
somakasya suto janturyasya putraśataṃ babhau |
teṣāṃ yavīyānpṛṣato drupadasya pitā prabhuḥ || 102 ||
[Analyze grammar]
dhṛṣṭadyumnaḥ tudrupadāddhṛṣṭaketuśca tatsutaḥ || 102 ||
[Analyze grammar]
ājamīḍhāḥ smṛtā hyete mahātmānastu somakāḥ || 102 ||
[Analyze grammar]
putrāṇāmajamīḍhasya somakatvaṃ mahātmanaḥ || 102 ||
[Analyze grammar]
mahiṣī tvajamīḍhasya dhūminī putragṛddhinī |
tṛtīyā tava pūrveṣāṃ jananī pṛthivīpate || 103 ||
[Analyze grammar]
sā tu putrārthinī devī vratacaryāsamāhitā |
tapo varṣāśataṃ tepe strībhiḥ paramaduścaram || 104 ||
[Analyze grammar]
hutvāgniṃ vidhivatsā tu pavitramitabhojanā |
agnihotrakuśeṣveva suṣvāpa janamejaya || 105 ||
[Analyze grammar]
dhūminyā sa tayā devyā ajamīḍhaḥ sameyivān |
ṛkṣaṃ sā janayāmāsa dhūmavarṇaṃ sudarśanam || 106 ||
[Analyze grammar]
ṛkṣātsaṃvaraṇo jajñe kuruḥ saṃvaraṇāttathā |
yaḥ prayāgādapakramya kurukṣetraṃ cakāra ha || 107 ||
[Analyze grammar]
tadvaitatsa mahābhāgo varṣāṇi subahūnyatha || 107 ||
[Analyze grammar]
tapyamāne tadā śakro yatrāsya varado babhau || 107 ||
[Analyze grammar]
puṇyaṃ ca ramaṇīyaṃ ca puṇyakṛdbhirniṣevitam |
tasyānvavāyaḥ sumahānyasya nāmnā stha kauravāḥ || 108 ||
[Analyze grammar]
kurośca putrāścatvāraḥ sudhanvā sudhanustathā |
parīkṣicca mahābāhuḥ pravaraścārimejayaḥ || 109 ||
[Analyze grammar]
sudhanvanastu dāyādaḥ suhotro matimān smṛtaḥ || 109 ||
[Analyze grammar]
cyavanastasya putrastu rājā dharmārthakovidaḥ || 109 ||
[Analyze grammar]
cyavanātkṛtayajñastu iṣṭvā yajñaiḥ sa dharmavit || 109 ||
[Analyze grammar]
viśrutaṃ janayāmāsa putramindrasakhaṃ nṛpaḥ || 109 ||
[Analyze grammar]
caidyoparicaraṃ vīraṃ vasuṃ nāmāntarikṣagam || 109 ||
[Analyze grammar]
caidyoparicarājjajñe girikā sapta mānavān || 109 ||
[Analyze grammar]
mahāratho magadharāḍviśruto yo bṛhadrathaḥ || 109 ||
[Analyze grammar]
pratyagrahaḥ kuśaścaiva yamāhurmaṇivāhanam || 109 ||
[Analyze grammar]
mārutaśca yaduścaiva matsyakālī ca sattamaḥ || 109 ||
[Analyze grammar]
bṛhadrathasya dāyādaḥ kuśāgro nāma viśrutaḥ || 109 ||
[Analyze grammar]
kuśāgrasyātmajo vidvānṛṣabho nāma vīryavān || 109 ||
[Analyze grammar]
dāyādastasya vikrānto rājā satyahitaḥ smṛtaḥ || 109 ||
[Analyze grammar]
tasya putraḥ sa dharmātmā nāmnā ūrjastu jajñivān || 109 ||
[Analyze grammar]
ūrjasya saṃbhavaḥ putro yasya jajñe sa vīryavān || 109 ||
[Analyze grammar]
śakale dve sa vai jāto jarayā saṃdhitaḥ sa tu || 109 ||
[Analyze grammar]
jarayā saṃdhito yasmājjarāsaṃdhastataḥ smṛtaḥ || 109 ||
[Analyze grammar]
sarvakṣatrasya jetāsau jarāsaṃdho mahābalaḥ || 109 ||
[Analyze grammar]
jarāsaṃdhasya putro vai sahadevaḥ pratāpavān || 109 ||
[Analyze grammar]
sahadevātmajaḥ śrīmānudāyiḥ sa mahāyaśāḥ || 109 ||
[Analyze grammar]
udāyirjanayāmāsa putraṃ paramadhārmikam || 109 ||
[Analyze grammar]
śrutadharmeti nāmānaṃ magadhānyo'vasadvibhuḥ || 109 ||
[Analyze grammar]
vṛṣabhasya tudāyādaḥ puṣpavānnāma dhārmikaḥ || 109 ||
[Analyze grammar]
parīkṣitastu tanayo dhārmiko janamejayaḥ |
janamejayasya dāyādāstraya eva mahārathāḥ |
jahnostukathayiṣyāmi yatra jāto'si pārthiva ||
jahnustvajanayatputraṃ surathaṃ nāma bhūmipam |
śrutaseno'grasenau ca bhīmasenaśca nāmataḥ || 110 ||
[Analyze grammar]
ete sarve mahābhāgā vikrāntā balaśālinaḥ || 110 ||
[Analyze grammar]
janamejayasya putrau tu suratho matimāṃstathā |
surathasya tu vikrāntaḥ putro jajñe vidūrathaḥ || 111 ||
[Analyze grammar]
vidūrathasya dāyāda ṛkṣa eva mahārathaḥ |
dvitīyaḥ sa babhau rājā nāmnā tenaiva saṃjñitaḥ || 112 ||
[Analyze grammar]
dvāv ṛkṣau tava vaṃśe'smindvāveva ca parīkṣitau |
bhīmasenāstrayo rājandvāveva janamejayau || 113 ||
[Analyze grammar]
ṛkṣasya tu dvitīyasya bhīmaseno'bhavatsutaḥ |
pratīpo bhīmasenasya pratīpasya tu śāṃtanuḥ |
devāpirbāhlikaścaiva traya eva mahārathāḥ || 114 ||
[Analyze grammar]
śāṃtanoḥ prasavastveṣa yatra jāto'si pārthiva |
bāhlikasya tu rājyaṃ vai saptabāhlyaṃ viśāṃ pate || 115 ||
[Analyze grammar]
bāhlikasya sutaścaiva somadatto mahāyaśāḥ |
jajñire somadattāttu bhūrirbhūriśravāḥ śalaḥ || 116 ||
[Analyze grammar]
upādhyāyastu devānāṃ devāpirabhavanmuniḥ |
cyavanasya putraḥ kṛtaka iṣṭaścāsīnmahātmanaḥ || 117 ||
[Analyze grammar]
śāṃtanustvabhavad rājā kauravāṇāṃ dhuraṃdharaḥ || 118 ||
[Analyze grammar]
śāṃtanoḥsaṃpravakṣyāmi yatra jāto'si pārthiva || 118 ||
[Analyze grammar]
gāṅgaṃ devavrataṃ nāma putraṃ so'janayatprabhuḥ || 118 ||
[Analyze grammar]
sa tu bhīṣma iti khyātaḥ pāṇḍavānāṃ pitāmahaḥ || 118 ||
[Analyze grammar]
kālī vicitravīryaṃ tu janayāmāsa bhārata |
śāṃtanordayitaṃ putraṃ dharmātmānamakalmaṣam || 119 ||
[Analyze grammar]
kṛṣṇadvaipāyanaccaiva kṣetre vaicitravīryake |
dhṛtarāṣṭraṃ ca pāṇḍuṃ ca viduraṃ cāpyajījanat || 120 ||
[Analyze grammar]
dhṛtarāṣṭrastu gāndhāryāṃ putrānajanayacchatam || 120 ||
[Analyze grammar]
teṣāṃ duryodhanaḥ śreṣṭhaḥ sarveṣāmeva sa prabhuḥ || 120 ||
[Analyze grammar]
pāṇḍordhanaṃjayaḥ putraḥ saubhadrastasya cātmajaḥ |
abhimanyoḥ parīkṣittu pitā tava janeśvara || 121 ||
[Analyze grammar]
eṣa te pauravo vaṃśo yatra jāto'si pārthiva |
turvasostu pravakṣyāmi druhyoścānoryadostathā || 122 ||
[Analyze grammar]
turvasostu suto vahnirvahnergobhānurātmajaḥ |
gobhānostu suto rājā triśānuraparājitaḥ || 123 ||
[Analyze grammar]
karaṃdhamastu triśānormaruttastasya cātmajaḥ |
anyastvāvikṣito rājā maruttaḥ kathitastava || 124 ||
[Analyze grammar]
anapatyo'bhavad rājā yajvā vipuladakṣiṇaḥ |
duhitā saṃmatā nāma tasyāsītpṛthivīpateḥ || 125 ||
[Analyze grammar]
dakṣiṇārthaṃ hi sā dattā saṃvartāya mahātmane |
duḥṣantaṃ pauravaṃ cāpi lebhe putramakalmaṣam || 126 ||
[Analyze grammar]
evaṃ yayāteḥ śāpena jarāsaṃkramaṇe tadā |
pauravaṃ turvasorvaṃśaḥ praviveśa nṛpottama || 127 ||
[Analyze grammar]
duḥṣantasya tu dāyādaḥ śarutthāmaḥ prajeśvaraḥ |
śarutthāmādathākrīḍaścatvārastasya cātmajāḥ || 128 ||
[Analyze grammar]
pāṇḍyaśca keralaścaiva kolaścolaśca pārthivaḥ |
teṣāṃ janapadāḥ sphītāḥ pāṇḍyaścolaśca keralāḥ || 129 ||
[Analyze grammar]
druhyostu tanayo rājanbabhrusenaśca pārthivaḥ |
aṅgārasetustatputro marutāṃ patirucyate || 130 ||
[Analyze grammar]
yauvanāśvena samare kṛcchreṇa nihato balī |
yuddhaṃ sumahadāsīddhi māsānpari caturdaśa || 131 ||
[Analyze grammar]
aṅgārasya tu dāyādo gāndhāro nāma pārthivaḥ |
khyāyate yasya nāmnā vai gāndhāraviṣayo mahān |
gāndhāradeśajāścaiva turagā vājināṃ varāḥ || 132 ||
[Analyze grammar]
anostu putro dharmo'bhūddhṛtastasyātmajo'bhavat |
dhṛtāttu duduho jajñe pracetāstasya cātmajaḥ |
pracetasaḥ sucetāstu kīrtitā hyanavo mayā || 133 ||
[Analyze grammar]
yadorvaṃśaṃpravakṣyāmi jyeṣṭhasyottamatejasaḥ || 133 ||
[Analyze grammar]
vistareṇanupūrvyā ca gadato me niśāmaya || 133 ||
[Analyze grammar]
yasya śravaṇamātreṇa pātakebhyaḥpramucyate || 133 ||
[Analyze grammar]
babhūvustu yadoḥ putrāḥ pañca devasutopamāḥ |
sahasradaḥ payodaśca kroṣṭā nīlo'ñjikastathā || 134 ||
[Analyze grammar]
sahasradasya dāyādāstrayaḥ paramadhārmikāḥ |
śatajinnāma pārthivaḥ |
śatajitaḥ sutāḥ khyātās |
hehayaśca hayaścaiva rājanveṇuhayastathā || 135 ||
[Analyze grammar]
hehayasyābhavatputro dharmanetra iti śrutaḥ |
dharmanetrasya kāntastu kāntaputrāstato'bhavan || 136 ||
[Analyze grammar]
sāhañjasya mahiṣmāṃstu bhadraśreṇyaścatatsutaḥ || 136 ||
[Analyze grammar]
sāhañjanī nāmapurī tena rājñā niveśitā || 136 ||
[Analyze grammar]
sāhañjasya tu dāyādo mahiṣmānnāma pārthivaḥ || 136 ||
[Analyze grammar]
māhiṣmatī nāma purī yena rājñā niveśitā || 136 ||
[Analyze grammar]
āsīnmahiṣmataḥ putro bhadraśreṇyaḥ pratāpavān || 136 ||
[Analyze grammar]
vārāṇasyadhipo rājā kathitaḥ pūrvameva tu || 136 ||
[Analyze grammar]
bhadraśreṇyasya dāyādo durdamo nāma viśrutaḥ || 136 ||
[Analyze grammar]
durdamasya suto dhīmān kanako nāma nāmataḥ || 136 ||
[Analyze grammar]
kanakasya tu dāyādāścatvāro lokaviśrutāḥ || 136 ||
[Analyze grammar]
kṛtavīryaḥ kṛtaujāśca kṛtadhanvā tathaiva ca |
kṛtāgniśca caturtho'bhūtkṛtavīryāttathārjunaḥ || 137 ||
[Analyze grammar]
yaḥ sa bāhusahasreṇa saptadvīpeśvaro'bhavat |
jigāya pṛthivīmeko rathenādityavarcasā || 138 ||
[Analyze grammar]
sa hi varṣaśataṃ taptvā tapaḥ paramaduścaram |
dattamārādhayāmāsa kārtavīryo'trisaṃbhavam || 139 ||
[Analyze grammar]
tasmai datto varānprādāccaturo bhūritejasaḥ |
pūrvaṃ bāhusahasraṃ tu prārthitaṃ paramaṃ varam || 140 ||
[Analyze grammar]
adharme dhīyamānasya sadbhiḥ syānme nibarhaṇam |
ugreṇa pṛthivīṃ jitvā dharmeṇaivānurañjanam || 141 ||
[Analyze grammar]
saṃgrāmān subahūñjitvā hatvā cārīn sahasraśaḥ |
saṃgrāme vartamānasya vadhaṃ cābhyadhikād raṇe || 142 ||
[Analyze grammar]
tasya bāhusahasraṃ tu yudhyataḥ kila bhārata |
yogād yogeśvarasyāgre prādurbhavati māyayā || 143 ||
[Analyze grammar]
teneyaṃ pṛthivī kṛtsnā saptadvīpā sapattanā |
sasamudrā sanagarā ugreṇa vidhinā jitā || 144 ||
[Analyze grammar]
tena saptasu dvīpeṣu sapta yajñaśatāni vai |
prāptāni vidhinā rājñā śrūyante janamejaya || 145 ||
[Analyze grammar]
sarve yajñā mahābāho tasyāsanbhūridakṣiṇāḥ |
sarve kāñcanayūpāśca sarve kāñcanavedayaḥ || 146 ||
[Analyze grammar]
sarve devairmahārāja vimānasthairalaṃkṛtāḥ |
gandharvairapsarobhiśca nityamevopaśobhitāḥ || 147 ||
[Analyze grammar]
yasya yajñe jagau gāthāṃ gandharvo nāradastathā |
varīdāsātmajo vidvānmahimnā tasya vismitaḥ || 148 ||
[Analyze grammar]
na nūnaṃ kārtavīryasya gatiṃ yāsyanti pārthivāḥ |
yajñairdānaistapobhirvā vikrameṇa śrutena vā || 149 ||
[Analyze grammar]
pañcāśītisahasrāṇi avyāhatabalaḥ samāḥ || 149 ||
[Analyze grammar]
akarodarjuno rājyaṃ hariṃ caivānvahaṃ smaran || 149 ||
[Analyze grammar]
anaṣṭavittasmaraṇe bubhuje'kṣayyaṣaḍvasu || 149 ||
[Analyze grammar]
sa hi saptasu dvīpeṣu khaḍgī carmī śarāsanī |
rathī dvīpānanucaranyogī saṃdṛśyate nṛbhiḥ || 150 ||
[Analyze grammar]
anaṣṭadravyatā caiva na śoko na ca vibhramaḥ || 150 ||
[Analyze grammar]
prabhāveṇa mahārājñaḥ prajā dharmeṇa rakṣataḥ || 150 ||
[Analyze grammar]
sa sarvaratnabhāksamrāṭ cakravartī babhūva ha || 150 ||
[Analyze grammar]
sa eva paśupālo'bhūtkṣetrapālaḥ sa eva ca || 150 ||
[Analyze grammar]
sa eva vṛṣṭyā parjanyo yogitvādarjuno'bhavat || 150 ||
[Analyze grammar]
sa vai bāhusahasreṇa jyāghātakaṭhinatvacā || 150 ||
[Analyze grammar]
bhāti raśmisahasreṇa śaradīva ca bhāskaraḥ || 150 ||
[Analyze grammar]
sa hi nāgānmanuṣyeṣu māhiṣmatyāṃ mahādyutiḥ || 150 ||
[Analyze grammar]
karkoṭakasutāñjitvā puryāṃ tasyāṃ nyaveśayat || 150 ||
[Analyze grammar]
sa vai vegaṃ samudrasya prāvṛṭkāle'mbujekṣaṇaḥ || 150 ||
[Analyze grammar]
krīḍanniva bhujodbhinnaṃ pratisrotaścakāra ha || 150 ||
[Analyze grammar]
luṇṭhitā krīḍatā tena phenasragdāmamālinī || 150 ||
[Analyze grammar]
caladūrmisahasreṇa śaṅkitābhyeti narmadā || 150 ||
[Analyze grammar]
tasya bāhusahasreṇa kṣubhyamāṇe mahodadhau || 150 ||
[Analyze grammar]
bhayānnilīnā niśceṣṭāḥ pātālasthā mahāsurāḥ || 150 ||
[Analyze grammar]
cūrṇīkṛtamahāvīciṃ calanmīnamahātimim || 150 ||
[Analyze grammar]
mārutāviddhaphenaughamāvartakṣobhaduḥsaham || 150 ||
[Analyze grammar]
prāvartayattadā rājā sahasreṇa ca bāhunā || 150 ||
[Analyze grammar]
devāsurasamākṣiptaḥ kṣīrodamiva mandaraḥ || 150 ||
[Analyze grammar]
mandarakṣobhacakitā amṛtotpādaśaṅkitāḥ || 150 ||
[Analyze grammar]
sahasotpatitā bhītā bhīmaṃ dṛṣṭvā nṛpottamam || 150 ||
[Analyze grammar]
natā niścalamūrdhāno babhūvuste mahoragāḥ || 150 ||
[Analyze grammar]
sāyāhne kadalīkhaṇḍaiḥ kampitāstasya vāyunā || 150 ||
[Analyze grammar]
sa vai baddhvā dhanurjyābhirutsiktaṃ pañcabhiḥ śaraiḥ || 150 ||
[Analyze grammar]
laṅkeśaṃ mohayitvā tu sabalaṃ rāvaṇaṃ balāt || 150 ||
[Analyze grammar]
nirjityaiva samānīya māhiṣmatyāṃ babandha tam || 150 ||
[Analyze grammar]
śrutvā tu baddhaṃ paulastyaṃ rāvaṇaṃ tvarjunena tu || 150 ||
[Analyze grammar]
tato gatvā pulastyastamarjunaṃ dadṛśe svayam || 150 ||
[Analyze grammar]
mumoca rakṣaḥ paulastyaṃ pulastyenānuyācitaḥ || 150 ||
[Analyze grammar]
yasya bāhusahasrasya babhūva jyātalasvanaḥ || 150 ||
[Analyze grammar]
yugānte tvambudasyeva sphuṭato hyaśaneriva || 150 ||
[Analyze grammar]
aho bata mṛdhe vīryaṃ bhārgavasya yadacchinat || 150 ||
[Analyze grammar]
rājño bāhusahasraṃ tu haimaṃ tālavanaṃ yathā || 150 ||
[Analyze grammar]
tṛṣitena kadā citsa bhikṣitaścitrabhānunā || 150 ||
[Analyze grammar]
pañcāśītisahasrāṇi varṣāṇāṃ vai narādhipaḥ || 150 ||
[Analyze grammar]
uvāsa tāmanusarannavagāḍhomahārṇavaṃ || 150 ||
[Analyze grammar]
cakāroddhatavelāntamakālaprāvṛḍuddhataṃ || 150 ||
[Analyze grammar]
sa bhikṣāmadadādvīraḥ sapta dvīpānvibhāvasoḥ |
purāṇigrāmaghoṣāṃśca viṣayāṃścaiva sarvaśaḥ |
jajvāla tasya sarvāṇi citrabhānurdidhakṣayā ||
sa tasya puruṣendrasya prabhāveṇa mahātmanaḥ |
dadāha kārtavīryasya śailāṃścaiva vanāni ca ||
sa śūnyamāśramaṃ ramyaṃ varuṇasyātmajasya vai |
dadāha balavadbhītaścitrabhānuḥ sa haihayaḥ |
yaṃ lebhe varuṇaḥ putraṃ purā bhāsvantamuttamam |
vasiṣṭhaṃ nāma sa muniḥ khyāta āpava ityuta |
yatrāpavastu taṃ krodhācchaptavānarjunaṃ vibhuḥ || 151 ||
[Analyze grammar]
yasmānna varjitamidaṃ vanaṃ te mama hehaya |
tasmātte duṣkaraṃ karma kṛtamanyo hariṣyati |
arjuno nāma kauravyaḥ pāṇḍavaḥ kuntinandanaḥ || 152 ||
[Analyze grammar]
rāmo nāmamahābāhurjāmadagnyaḥ pratāpavān || 152 ||
[Analyze grammar]
chittvā bāhusahasraṃ te pramathya tarasā balī |
tapasvī brāhmaṇaśca tvāṃ haniṣyati sa bhārgavaḥ || 153 ||
[Analyze grammar]
anaṣṭadravyatā yasya babhūvāmitrakarśana |
prabhāveṇa narendrasya prajā dharmeṇa rakṣataḥ || 154 ||
[Analyze grammar]
rāmāttato'sya mṛtyurvai tasya śāpānmahāmuneḥ |
varaścaiṣa hi kauravya svayameva vṛtaḥ purā || 155 ||
[Analyze grammar]
tasya putraśatasyāsanpañca śeṣā mahātmanaḥ |
kṛtāstrā balinaḥ śūrā dharmātmāno yaśasvinaḥ || 156 ||
[Analyze grammar]
śūrasenaśca śūraśca dhṛṣṭoktaḥ kṛṣṇa eva ca |
jayadhvajaśca nāmnāsīdāvantyo nṛpatirmahān |
kārtavīryasya tanayā vīryavanto mahārathāḥ || 157 ||
[Analyze grammar]
jayadhvajasya putrastu tālajaṅgho mahābalaḥ |
tasya putrāḥ śatākhyāstu tālajaṅghā iti śrutāḥ || 158 ||
[Analyze grammar]
teṣāṃ kule mahārāja hehayānāṃ mahātmanām |
vītihotrāḥ sujātāśca bhojāścāvantayastathā || 159 ||
[Analyze grammar]
tauṇḍikerā iti khyātāstālajaṅghāstathaiva ca |
bharatāśca sujātāśca bahutvānnānukīrtitāḥ || 160 ||
[Analyze grammar]
vṛṣaprabhṛtayo rājanyādavāḥ puṇyakarmiṇaḥ |
vṛṣo vaṃśadharastatra tasya putro'bhavanmadhuḥ |
madhoḥ putraśataṃ tvāsīdvṛṣaṇastasya vaṃśabhāk || 161 ||
[Analyze grammar]
vṛṣaṇādvṛṣṇayaḥ sarve madhostu mādhavāḥ smṛtāḥ |
yādavā yadunā cāgre nirucyante ca hehayāḥ || 162 ||
[Analyze grammar]
śūrāśca śūravīrāśca śūrasenāstathānagha || 162 ||
[Analyze grammar]
śūrasena iti khyātastasya deśo mahātmanaḥ || 162 ||
[Analyze grammar]
na tasya vittanāśaḥ syānnaṣṭaṃ pratilabhecca saḥ |
kārtavīryasya yo janma kathayediha nityaśaḥ || 163 ||
[Analyze grammar]
vittavāṃśca bhaveccaiva dharmaścaiva vivardhate || 163 ||
[Analyze grammar]
yathā sṛṣṭiryadorjātā tathā svarge mahīyate || 163 ||
[Analyze grammar]
janamejaya uvāca |
kimarthaṃ tadvanaṃ dagdhamāpavasya mahātmanaḥ || 163 ||
[Analyze grammar]
kārtavīryeṇa vikramya tanme brūhi prapṛcchataḥ || 163 ||
[Analyze grammar]
rakṣitā sa hi rājarṣiḥ prajānāmiti naḥ śrutam || 163 ||
[Analyze grammar]
kathaṃ sa rakṣitā bhūtvā nāśayāmāsa tadvanam || 163 ||
[Analyze grammar]
vaiśaṃpāyana uvāca |
ādityo viprarūpeṇa kārtavīryamupasthitaḥ || 163 ||
[Analyze grammar]
tṛptimekām prayacchasva ādityo'hamupasthitaḥ || 163 ||
[Analyze grammar]
arjuna uvāca |
bhagavan kena tṛptiste bhavedbrūhi vibhāvaso || 163 ||
[Analyze grammar]
kīdṛśaṃ bhojanaṃ dadmi śrutvā te vidadhāmyaham || 163 ||
[Analyze grammar]
vibhāvasuruvāca |
sthāvaraṃ dehi me sarvamāhāraṃ vadatāṃ vara || 163 ||
[Analyze grammar]
tena tṛpsirbhavenmahyaṃ tena tuṣṭiśca pārthiva || 163 ||
[Analyze grammar]
arjuna uvāca |
na śakyaṃ sthāvaraṃ sarvaṃ tejasā mānuṣeṇa tu || 163 ||
[Analyze grammar]
nirdagdhuṃ tapatāṃ śreṣṭha tvāmeva praṇamāmyaham || 163 ||
[Analyze grammar]
āditya uvāca |
tuṣṭaste'haṃ śarāndadmi cākṣayān sarvatomukhān || 163 ||
[Analyze grammar]
ye prakṣiptāḥ saṃjvalanti mama tejaḥsamanvitāḥ || 163 ||
[Analyze grammar]
āviṣṭastejasā me'dya sthāvaraṃ śoṣayiṣyasi || 163 ||
[Analyze grammar]
śuṣkaṃ bhasma kariṣyāmi tena tṛptirnarādhipa || 163 ||
[Analyze grammar]
tataḥ śarāṃstadādityo arjunāya tadā dadau || 163 ||
[Analyze grammar]
tataḥ sa prācyamadahatsthāvaraṃ sarvameva tat || 163 ||
[Analyze grammar]
āśramānatha grāmāṃśca ghoṣāṃśca nagarāṇyapi || 163 ||
[Analyze grammar]
tapovanāni ramyāṇi vanānyupavanāni ca || 163 ||
[Analyze grammar]
evaṃ sa prācyamadahattataḥ sarvaṃ pradakṣiṇam || 163 ||
[Analyze grammar]
nirvṛkṣā nistṛṇā bhūmirdagdhā sā yogatejasā || 163 ||
[Analyze grammar]
etasminneva kāle tu āpavo jalamāśritaḥ || 163 ||
[Analyze grammar]
daśa varṣasahasrāṇi jalavāsī mahānṛṣiḥ || 163 ||
[Analyze grammar]
pūrṇe vrate mahātejā udatiṣṭhanmahānṛṣiḥ || 163 ||
[Analyze grammar]
krodhācchaśāpa rājarṣiṃ kīrtitaṃ vai yathā mayā || 163 ||
[Analyze grammar]
ete yayātiputrāṇāṃ pañca vaṃśā viśāṃ pate |
kīrtitā lokavīrāṇāṃ ye lokāndhārayanti vai |
bhūtānīva mahārāja pañca sthāvarajaṅgamam || 164 ||
[Analyze grammar]
śrutvā pañcavisargaṃ tu rājā dharmārthakovidaḥ |
vaśī bhavati pañcānāmātmajānāṃ tatheśvaraḥ || 165 ||
[Analyze grammar]
labhetpañca varāṃścaiṣa durlabhāniha laukikān |
āyuḥ kīrtiṃ dhanaṃ putrānaiśvaryaṃ bhūya eva ca |
dhāraṇācchravaṇāccaiva pañcavargasya bhārata || 166 ||
[Analyze grammar]
lobhate manujaḥ śraiṣṭhyaṃ sarvapāpaiḥ pramucyate || 166 ||
[Analyze grammar]
kroṣṭostu śṛṇu rājendra vaṃśamuttamapūruṣam |
yadorvaṃśadharasyeha yajvanaḥ puṇyakarmaṇaḥ || 167 ||
[Analyze grammar]
kroṣṭorhi vaṃśaṃ śrutvemaṃ sarvapāpaiḥ pramucyate |
yasyānvavāyajo viṣṇurharirvṛṣṇikulaprabhuḥ || 168 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 23
Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)
Text with English Notes and Index; [Eastern Book Linkers]
Buy now!
Harivamsa Purana
by Ras Bihari Lal and Sons (2012)
Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]
Buy now!
Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)
श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]
Buy now!
Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)
శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]
Buy now!
Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)
With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]
Buy now!