Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca etasminnantare prāptā lokaprāvṛttikā narāḥ || 1 ||
[Analyze grammar]

cakrāyudhagṛhaṃ sarve lokapālagṛ hopamam || 2 ||
[Analyze grammar]

teṣvātyayikaśaṃsīṣu lokaprāvṛttikeṣviha || 3 ||
[Analyze grammar]

kṛtasaṃjñā yaduśreṣṭhāḥ samīyuḥ kṛṣṇasaṃsadi || 4 ||
[Analyze grammar]

samāgateṣu sarveṣu yadumukhyeṣu saṃsadi || 5 ||
[Analyze grammar]

prāvṛttikā narāḥ prāhuḥ pārthivātyayikaṃ vacaḥ || 6 ||
[Analyze grammar]

janārdana narendrāṇāṃ pārthivānāṃ samāgamaḥ || 7 ||
[Analyze grammar]

bhavīṣyati kṣitīśānāṃ sumahānityanekaśaḥ || 8 ||
[Analyze grammar]

tvaritāstatra gacchanti nānājanapadeśvarāḥ || 9 ||
[Analyze grammar]

kuṇḍine puṇḍarīkākṣa bhojaputrasya śāsanāt || 10 ||
[Analyze grammar]

prakāśaṃ sma kathāstatra śrūyante manujeritāḥ || 11 ||
[Analyze grammar]

rukmiṇī kila nānmā strī rukmiṇaḥ prathitā svasā || 12 ||
[Analyze grammar]

bhāvī svayaṃvarastatra tasyāḥ kila janārdana || 13 ||
[Analyze grammar]

ityarthamete nṛvarā gacchanti sabalānugāḥ || 14 ||
[Analyze grammar]

tasyāstrilokasundaryāstṛtīye'hani yādava || 15 ||
[Analyze grammar]

rukmabhūṣaṇabhūṣiṇyā bhaviṣyati svayaṃvaraḥ || 16 ||
[Analyze grammar]

rājñāṃ tatra sametānāṃ hastyaśvarathagāminām || 17 ||
[Analyze grammar]

drakṣyāmaḥ śataśastatra śibirāṇi mahātmanām || 18 ||
[Analyze grammar]

siṃhaśārdūladarpāṇāṃ mattadviradagāminām || 19 ||
[Analyze grammar]

sadā yuddhapriyāṇāṃ hi parasparamamarṣiṇām || 20 ||
[Analyze grammar]

jayāya śīghraṃ sahitā balaughena samanvitāḥ || 21 ||
[Analyze grammar]

niruddhāḥ pṛthivīpālāḥ kimekāntacarā vayam || 22 ||
[Analyze grammar]

nirutsāhā bhaviṣyāmo gacchāmo yadusattama || 23 ||
[Analyze grammar]

śrutvaitatkeśavo vākyaṃ hṛdi śalyamivārpitam || 24 ||
[Analyze grammar]

nirjagāma yaduśreṣṭho yadūnāṃ sahito balaiḥ || 25 ||
[Analyze grammar]

yādavāste balodagrāḥ sarve saṃgrāmalālasāḥ || 26 ||
[Analyze grammar]

niryayuḥ syandanairdivyairgarvitāstridaśā iva || 27 ||
[Analyze grammar]

balāgreṇa niyuktena harirīśānasamitaḥ || 28 ||
[Analyze grammar]

cakrodyatakaraḥ kṛṣṇo gadāpāṇirvyarocata || 29 ||
[Analyze grammar]

kṛṣṇo'pi hi gadāpāṇiḥ śārṅgaśaṅkhagadāsibhṛt || 29 ||
[Analyze grammar]

yādavāścāpare tatra vāsudevānuyāyinaḥ || 30 ||
[Analyze grammar]

rathairādityasaṃkaśaiḥ kiṃkiṇīpratināditaiḥ || 31 ||
[Analyze grammar]

anvayuḥ puṇḍarīkākṣaṃ sa uvāca yaduprabhum || 31 ||
[Analyze grammar]

nānāśāktipraharaṇaiḥ svānugaiḥ parivāritaḥ || 31 ||
[Analyze grammar]

ugrasenaṃ tu govindaḥ prāha niścitadarśanaḥ || 32 ||
[Analyze grammar]

tiṣṭha tvaṃ nṛpaśārdūla bhrātrā me sahito'nagha || 33 ||
[Analyze grammar]

kṣatriyā nikṛtiprajñāḥ śāstrajñāśchidradarśinaḥ || 34 ||
[Analyze grammar]

purīṃ śūnyāmimāṃ vīra jaghanyāḥ pīḍayanti naḥ || 35 ||
[Analyze grammar]

asmākaṃ śaṅkitāḥ sarve jarāsaṃdhavaśānugāḥ || 36 ||
[Analyze grammar]

modante sukhinastatra devaloke yathāmarāḥ || 37 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā bhojarajo mahāyaśāḥ || 38 ||
[Analyze grammar]

kṛṣṇasnehena vikṛtaṃ babhāṣe vacanāmṛtam || 39 ||
[Analyze grammar]

kṛṣṇa kṛṣṇa mahābāho yadūnāṃ nandivardhana || 40 ||
[Analyze grammar]

śrūyatāṃ yadahaṃ tvadya vakṣyāmi ripusūdana || 41 ||
[Analyze grammar]

tvayā vihināḥ sarve sma na śaktāḥ sukhamāsitum || 42 ||
[Analyze grammar]

pure'sminviṣayānte vā patihīnā iva striyaḥ || 43 ||
[Analyze grammar]

tvatsanāthā vayaṃ tāta tvadbāhubalamāśritāḥ || 44 ||
[Analyze grammar]

bibhīmo na narendrāṇāṃ sendrāṇāmapi mānada || 45 ||
[Analyze grammar]

vijayāya yaduśreṣṭha yatra yatra gamiṣyasi || 46 ||
[Analyze grammar]

tatra tvaṃ sahito'smābhirgacchethā yādavarṣabha || 47 ||
[Analyze grammar]

tasya rājño vacaḥ śrutvā sasmitaṃ devakīsutaḥ || 48 ||
[Analyze grammar]

yatheṣṭaṃ bhavatāmadya tathā kartāsmyasaṃśayam || 49 ||
[Analyze grammar]

vaiśaṃpāyana uvāca evamuktvā tu kṛṣṇo hi jagāmāśu rathena vai || 50 ||
[Analyze grammar]

bhīṣmakasya gṛhaṃ prāpto lohitāyati bhāskare || 51 ||
[Analyze grammar]

prāpte rājasamāje tu śibirākīrṇabhūtale || 52 ||
[Analyze grammar]

raṅgaṃ suvipulaṃ dṛṣṭvā rājasīṃ tanumāviśat || 53 ||
[Analyze grammar]

vitrāsanārthaṃ bhūpānāṃ prakāśārthaṃ purātanam || 54 ||
[Analyze grammar]

manasā cintayāmāsa vainateyaṃ mahābalam || 55 ||
[Analyze grammar]

tataścintitamātrastu viditvā vinatātmajaḥ || 56 ||
[Analyze grammar]

sukhalakṣyaṃ vapuḥ kṛtvā nililye keśavāntike || 57 ||
[Analyze grammar]

tasya pakṣanipātena pavanodbhrāntakāriṇā || 58 ||
[Analyze grammar]

kampitā manujāḥ sarve nyubjāśca patitā bhuvi || 59 ||
[Analyze grammar]

śirobhiḥ patitāḥ sarve prāvepanta yathoragāḥ || 60 ||
[Analyze grammar]

tān saṃnipatitāndṛṣṭvā kṛṣṇo giririvācalaḥ || 61 ||
[Analyze grammar]

sa tadā pakṣavātena mene patagasattamam || 62 ||
[Analyze grammar]

dadarśa garuḍaṃ prāptaṃ divyasraganulepanam || 63 ||
[Analyze grammar]

pakṣavātena pṛthivīṃ cālayantaṃ muhurmuhuḥ || 64 ||
[Analyze grammar]

pṛṣṭāsaktaiḥ praharaṇairlelihadbhirivoragaiḥ || 65 ||
[Analyze grammar]

vaiṣṇavaṃ hastasaṃśleṣaṃ nāmyamānamadhomukham || 66 ||
[Analyze grammar]

caraṇābhyāṃ prakarṣantaṃ pāṇḍuraṃ bhogināṃ varam || 67 ||
[Analyze grammar]

hemapatrairupacitaṃ dhātumantamivācalam || 68 ||
[Analyze grammar]

amṛtārambhahartāraṃ dvijihvendravināśanam || 69 ||
[Analyze grammar]

trāsanaṃ daityasaṃghānāṃ vāhanaṃ dhvajalakṣaṇam || 70 ||
[Analyze grammar]

taṃ dṛṣṭvā sa dhvajaṃ prāptaṃ sacivaṃ sāṃparāyikam || 71 ||
[Analyze grammar]

dhṛtimantaṃ garutmantaṃ jagāda madhusūdanaḥ || 72 ||
[Analyze grammar]

dṛṣṭvā paramasaṃhṛṣṭaḥ sthitaṃ dehamivāparam || 73 ||
[Analyze grammar]

tulyasāmarthyayā vācā garutmantamupasthitam || 74 ||
[Analyze grammar]

jagāma tridivaśreṣṭhaṃ bhojasyāntaḥpuraṃ mahat || 74 ||
[Analyze grammar]

svāgataṃ khecaraśreṣṭha surasenārimardana || 75 ||
[Analyze grammar]

vinatāhṛdayānanda svāgataṃ keśavapriya || 76 ||
[Analyze grammar]

vraja patrivaraśreṣṭha kaiśikasya niveśanam || 77 ||
[Analyze grammar]

vayaṃ tatraiva gatvādya pratīkṣāmaḥ svayaṃvaram || 78 ||
[Analyze grammar]

rājñāṃ tatra sametānāṃ hastyaśvarathagāminām || 79 ||
[Analyze grammar]

drakṣyāmaḥ śataśastatra sametānāṃ mahātmanām || 80 ||
[Analyze grammar]

evamuktvā mahābāhurvainateyaṃ mahābalam || 81 ||
[Analyze grammar]

jagāmātha purīṃ kṛṣṇaḥ kaiśikasya mahātmanaḥ || 82 ||
[Analyze grammar]

vainateyasakhaḥ śrīmānyādavaiśca mahārathaiḥ || 83 ||
[Analyze grammar]

vidarbhanagarīṃ prāpte kṛṣṇe devakinandane || 84 ||
[Analyze grammar]

hṛṣṭāḥ pramuditāḥ sarve niveśāyopacakramuḥ || 85 ||
[Analyze grammar]

sarve śastrāyudhadharā rājāno balaśālinaḥ || 86 ||
[Analyze grammar]

etasminneva kale tu rājā nayaviśāradaḥ || 87 ||
[Analyze grammar]

kaiśikaḥ prati cotthāya prahṛṣṭenāntarātmanā || 88 ||
[Analyze grammar]

arghamācamanaṃ dattvā sa rājā kaiśikaḥ svayam || 89 ||
[Analyze grammar]

satkṛtya vidhivatkṛṣṇaṃ svapuraṃ saṃpraveśayat || 90 ||
[Analyze grammar]

pūrvameva tu kṛṣṇāya kāritaṃ divyamandiram || 91 ||
[Analyze grammar]

viveśa sabalaḥ śrīmān kailāsaṃ śaṃkaro yathā || 92 ||
[Analyze grammar]

khādyapānādiratnaughairarcito vāsavānujaḥ || 93 ||
[Analyze grammar]

sukhenaivoṣitaḥ kṛṣṇastasya rājño niveśane || 94 ||
[Analyze grammar]

pūjito bahumānena snehapūrṇena cetasā || 95 ||
[Analyze grammar]

vaiśaṃpāyana uvāca te kṛṣṇamāgataṃ dṛṣṭvā vaineteyaṃ mahādyutim || 96 ||
[Analyze grammar]

babhūvuścintayāviṣṭāḥ sarve nṛpatisattamāḥ || 97 ||
[Analyze grammar]

te sametya gatā rājan rājāno bhīmavikramāḥ || 98 ||
[Analyze grammar]

mantrāya mantrakuśalā nītiśāstrārthavittamāḥ || 99 ||
[Analyze grammar]

bhīṣmakasya sabhāṃ gatvā ramyāṃ hemapariṣkṛtām || 100 ||
[Analyze grammar]

siṃhāsaneṣu citreṣu vicitrāstaraṇeṣu ca || 101 ||
[Analyze grammar]

niṣeduste nṛpavarā devā devasabhāmiva || 102 ||
[Analyze grammar]

bhayasaṃvignamanaso babhūvuścintayāvitāḥ || 102 ||
[Analyze grammar]

athābravījjarāsaṃdho vacanaṃ vadatāṃ varaḥ || 102 ||
[Analyze grammar]

teṣāṃ madhye mahābāhurjarāsaṃdho mahābalaḥ || 103 ||
[Analyze grammar]

babhāṣe sumahātejā devāndeveśvaro yathā || 104 ||
[Analyze grammar]

śrūyatāṃ bho nṛpaśreṣṭhā bhīṣmakaśca mahāmatiḥ || 105 ||
[Analyze grammar]

kathyamānaṃ yathābuddhyā vacanaṃ vadatāṃ varāḥ || 106 ||
[Analyze grammar]

yo'sau kṛṣṇa iti khyāto vasudevasuto balī || 107 ||
[Analyze grammar]

vainateyasahāyena saṃprāpta iha kuṇḍinam || 108 ||
[Analyze grammar]

kanyāhetormahātejā yādavairabhisaṃvṛtaḥ || 109 ||
[Analyze grammar]

avaśyaṃ kurute yatnaṃ kanyāvāptiryathā bhavet || 110 ||
[Analyze grammar]

yadatra kāraṇaṃ kāryaṃ sunayopetavad hitam || 111 ||
[Analyze grammar]

kurudhvaṃ nṛpaśārdūlā viniścitya balābalam || 112 ||
[Analyze grammar]

pādātau tau mahāvīryau vasudevasutāv ubhau || 113 ||
[Analyze grammar]

vainateyaṃ vinā tasmin gomante parvatottame || 114 ||
[Analyze grammar]

yatkṛtaṃ sumahadghoraṃ bhavadbhirviditaṃ hi tat || 115 ||
[Analyze grammar]

kṛṣṇasya yādavaiścaiva bhojāndhakamahārathaiḥ || 116 ||
[Analyze grammar]

sametya yudhyamānasya kīdṛśo vigraho bhavet || 117 ||
[Analyze grammar]

kanyārthe yatamānena garuḍasthena viṣṇunā || 118 ||
[Analyze grammar]

kaḥ sthāsyati raṇe tasminnapi śakraḥ suraiḥ saha || 119 ||
[Analyze grammar]

yadā cāsmai nāpi sutā kadācitsaṃpradīyate || 120 ||
[Analyze grammar]

tato hyayaṃ balādenāṃ netuṃ śaktaḥ suraiḥ saha || 121 ||
[Analyze grammar]

purā ekārṇave ghore śrūyate medinī tviyam || 122 ||
[Analyze grammar]

pātālasya tale magnā viṣṇunā prabhaviṣṇunā || 123 ||
[Analyze grammar]

vārāhaṃ rūpamāsthāya uddhṛtā jagadādinā || 124 ||
[Analyze grammar]

hiraṇyākṣaśca daityendro varāheṇa nipātitaḥ || 125 ||
[Analyze grammar]

hiraṇyakaśipuścaiva mahābalaparākramaḥ || 126 ||
[Analyze grammar]

mahāvīryo mahānāsītsarvadaityapitāmahaḥ || 126 ||
[Analyze grammar]

avadhyo'maradaityānāmṛṣigandharvakiṃnaraiḥ || 127 ||
[Analyze grammar]

yakṣarākṣasanāgānāṃ nākāśe nāvanisthale || 128 ||
[Analyze grammar]

na cābhyantararātryahnorna śūṣkeṇārdrakena ca || 129 ||
[Analyze grammar]

avadhyastriṣu lokeṣu daityendro hyaparājitaḥ || 130 ||
[Analyze grammar]

nārasiṃhena rūpeṇa nihato viṣṇunā purā || 131 ||
[Analyze grammar]

vāmanena tu rūpeṇa kaśyapasyātmajo balī || 132 ||
[Analyze grammar]

adityā garbhasaṃbhūto baliṃ badhvāsurottamam || 133 ||
[Analyze grammar]

satyarajjumayaiḥ pāśaiḥ kṛtaḥ pātālasaṃśrayaḥ || 134 ||
[Analyze grammar]

kārtavīryo mahāvīryaḥ sahasrabhujavigrahaḥ || 135 ||
[Analyze grammar]

dattātreyaprasādena matto rājyamadena ca || 136 ||
[Analyze grammar]

jāmadagnyo mahātejā reṇukāgarbhasaṃbhavaḥ || 137 ||
[Analyze grammar]

tretādvāparayoḥ saṃdhau rāmaḥ śāstrabhṛtāṃ varaḥ || 138 ||
[Analyze grammar]

parśunā vajrakalpena saptadvīpeśvaro nṛpaḥ || 139 ||
[Analyze grammar]

viṣṇunā nihato bhūyaśchadmarūpeṇa haihayaḥ || 140 ||
[Analyze grammar]

ikṣvākukulasaṃbhūto rāmo dāśarathi purā || 141 ||
[Analyze grammar]

trilokajayinaṃ vīraṃ rāvaṇaṃ vinyapātayat || 142 ||
[Analyze grammar]

purā kṛtayuge viṣṇuḥ saṃgrāme tārakāmaye || 143 ||
[Analyze grammar]

ṣoḍaśārdhabhujo bhūtvā garuḍastho hi vīryavān || 144 ||
[Analyze grammar]

nijaghānāsurānyuddhe varadānena darpitān || 145 ||
[Analyze grammar]

kālanemiśca daityo vai devatānāṃ bhayapradaḥ || 146 ||
[Analyze grammar]

sahasrakiraṇābhena cakreṇa nihato yudhi || 147 ||
[Analyze grammar]

mahāyogabalenājau viśvarūpeṇa viṣṇunā || 148 ||
[Analyze grammar]

antaraṃ prāpya kālasya nihatā bahavo'surāḥ || 149 ||
[Analyze grammar]

vane vanacarā daityā mahābalaparākramāḥ || 150 ||
[Analyze grammar]

nihatā bālabhāvena pralambāriṣṭadhenukāḥ || 151 ||
[Analyze grammar]

śakunīṃ keśinaṃ caiva yamalārjunakāvapi || 152 ||
[Analyze grammar]

nāgaṃ kuvalayāpīḍaṃ cāṇūraṃ muṣṭikaṃ tathā || 153 ||
[Analyze grammar]

kaṃsaṃ ca balināṃ śreṣṭhaṃ sagaṇaṃ devakīsutaḥ || 154 ||
[Analyze grammar]

nihatya gopaveṣeṇa krīḍayāmāsa keśavaḥ || 155 ||
[Analyze grammar]

evamādīni divyāni chadmarūpāni viṣṇunā || 156 ||
[Analyze grammar]

kṛtāni tatra tatraiva viṣṇunā prabhaviṣṇunā || 157 ||
[Analyze grammar]

tenāhaṃ vaḥ pravakṣyāmi bhavatāṃ hitakāmyayā || 158 ||
[Analyze grammar]

taṃ manye keśavaṃ viṣṇuṃ surādyamasurāntakam || 159 ||
[Analyze grammar]

nārāyaṇaṃ jagadyoniṃ purāṇaṃ puruṣaṃ dhruvam || 160 ||
[Analyze grammar]

sraṣṭāraṃ sarvabhūtānāṃ vyaktāvyaktaṃ sanātanam || 161 ||
[Analyze grammar]

adhṛṣyaṃ sarvalokānāṃ sarvabhūtanamaskṛtam || 162 ||
[Analyze grammar]

anādimadhyanidhanaṃ kṣaramakṣaraśāśvatam || 163 ||
[Analyze grammar]

svayaṃbhuvamajaṃ sthāṇumajeyaṃ sacarācaraiḥ || 164 ||
[Analyze grammar]

trivikramaṃ trilokeśaṃ tridaśendrārināśanam || 165 ||
[Analyze grammar]

iti me niścitā buddhirjāto'yaṃ mathurādhipaḥ || 166 ||
[Analyze grammar]

kule mahati vai rājñāṃ vipule cakravartinām || 167 ||
[Analyze grammar]

kathamanyasya martyasya garuḍo vāhanaṃ bhavet || 168 ||
[Analyze grammar]

viśeṣeṇa tu kanyārthe vikramasthe janārdane || 169 ||
[Analyze grammar]

kaḥ sthāsyati pumānadya garuḍasyāgrato balī || 170 ||
[Analyze grammar]

svayaṃvarakṛtenāsau viṣṇuḥ svayamihāgataḥ || 171 ||
[Analyze grammar]

viṣṇorāgamane caiva mahāndoṣaḥ prakīrtitaḥ || 172 ||
[Analyze grammar]

bhavadbhiranucintyedaṃ kriyatāṃ yadanantaram || 173 ||
[Analyze grammar]

evaṃ bruvāṇaṃ taṃ bhūpaṃ magadhānāṃ janeśvaram || 174 ||
[Analyze grammar]

sunītho'tha mahāprājño vacanaṃ cedamabravīt || 175 ||
[Analyze grammar]

samyagāha mahābāhurmagadhādhipatirnṛpaḥ || 176 ||
[Analyze grammar]

samakṣaṃ naradevānāṃ yathā vṛttaṃ mahāhave || 177 ||
[Analyze grammar]

gomante rāmakṛṣṇābhyāṃ kṛtaṃ karma suduṣkaram || 178 ||
[Analyze grammar]

gajāśvarathasaṃbādhā pattidhvajasamākulā || 179 ||
[Analyze grammar]

nirdagdhā mahatī senā cakralāṅgalavahninā || 180 ||
[Analyze grammar]

tenāyaṃ māgadhaḥ śrīmānanāgatamacintayat || 181 ||
[Analyze grammar]

brūte ca rājasenāyāmanusmṛtya sudāruṇam || 182 ||
[Analyze grammar]

padātyoryudhyatostatra balakeśavayoryudhi || 183 ||
[Analyze grammar]

durnivāryataro ghoro hyabhavadvāhinīkṣayaḥ || 184 ||
[Analyze grammar]

viditaṃ vaḥ suparṇasya āgatasya nṛpottamāḥ || 185 ||
[Analyze grammar]

pakṣavegāniloddhūtā babhramurgaganecarāḥ || 186 ||
[Analyze grammar]

samudrāḥ kṣubhitāḥ sarve cacālādrirmahī muhuḥ || 187 ||
[Analyze grammar]

vayaṃ sarve susaṃtrastaḥ kimutpāteti viklavāḥ || 188 ||
[Analyze grammar]

yadā saṃnahya yudhyeta ārūḍhaḥ keśavena saḥ || 189 ||
[Analyze grammar]

kathamasmadvidhaḥ śaktaḥ pratisthātuṃ raṇājire || 190 ||
[Analyze grammar]

rājñāṃ svayaṃvare nāma sumahān harṣavardhanaḥ || 191 ||
[Analyze grammar]

kṛto naravarairādyairyaśodharmasya vai nidhiḥ || 192 ||
[Analyze grammar]

idaṃ tu kuṇḍinagaramāsādya manujeśvarāḥ || 193 ||
[Analyze grammar]

na purevaiṣyate nūnaṃ mahāpuruṣavigrahaḥ || 194 ||
[Analyze grammar]

yadi sā varayedanyaṃ rājñāṃ madhye nṛpātmajā || 195 ||
[Analyze grammar]

kṛṣṇasya bhujayorvīryaṃ kaḥ pumānprasahiṣyati || 196 ||
[Analyze grammar]

vikhyāpitastu doṣo'yaṃ svayaṃvaramahotsave || 197 ||
[Analyze grammar]

tadarthamāgataḥ kṛṣṇo vayaṃ caiva narādhipāḥ || 198 ||
[Analyze grammar]

kṛṣṇāsyāgamanaṃ caiva nṛpāṇāmatigarhitam || 199 ||
[Analyze grammar]

kanyāhetornarendrānāṃ yathā vadati māgadhaḥ || 200 ||
[Analyze grammar]

vaiśaṃpāyana uvāca ityevamukte vacane sunīthena mahātmanā || 201 ||
[Analyze grammar]

karūṣādhipatirvīro dantavaktro'bhyabhāṣata || 202 ||
[Analyze grammar]

yaduktaṃ māgadhendreṇa sunīthena narādhipāḥ || 203 ||
[Analyze grammar]

yuktapūrvamidaṃ manye yadasmākaṃ vaco hitam || 204 ||
[Analyze grammar]

na ca vidveṣaṇenāhaṃ na cāhaṃkāravādinā || 205 ||
[Analyze grammar]

na cātmavijigīṣutvāddūṣayāmi vaco'mṛtam || 206 ||
[Analyze grammar]

vākyārṇavaṃ mahāgādhaṃ nītiśāstrārthabṛṃhitam || 207 ||
[Analyze grammar]

ka eṣa nikhilaṃ vaktuṃ śakto vai rājasaṃsadi || 208 ||
[Analyze grammar]

kiṃ tvanusmaraṇārthe'haṃ yadbravīmi śṛṇuṣva me || 209 ||
[Analyze grammar]

āgato vāsudeveti kimāśvaryaṃ narādhipāḥ || 210 ||
[Analyze grammar]

yathāgatā vayaṃ sarve kṛṣṇo'pīha tathāgataḥ || 211 ||
[Analyze grammar]

kimatra doṣo gauṇo vā kanyāhetoḥ samāgatāḥ || 212 ||
[Analyze grammar]

yadasmābhiḥ sametyaiva kṛtaṃ gomantarodhanam || 213 ||
[Analyze grammar]

tatra yuddhakṛtaṃ doṣaṃ kathaṃ vaḥ kartumarhatha || 214 ||
[Analyze grammar]

vanavāse sthitau vīrau kaṃsavyāmohahetunā || 215 ||
[Analyze grammar]

devarṣivacanād rājanvṛndāvanataṭe sthitau || 216 ||
[Analyze grammar]

tāvāhūya vadhārthāya ubhau rāmajanārdanau || 217 ||
[Analyze grammar]

nāgenoddīpitau vīrau hatvā nāgaṃ viveśatuḥ || 218 ||
[Analyze grammar]

tataḥ svavīryamāśritya nihato raṅgasāgare || 219 ||
[Analyze grammar]

gatāsuriva cāsīno mathureśaṃ sahānugaḥ || 220 ||
[Analyze grammar]

kimatra vihito doṣo yenāsmābhirvayodhikaiḥ || 221 ||
[Analyze grammar]

uparodhaparā rājanvayaṃ sarve samāgatāḥ || 222 ||
[Analyze grammar]

senātibalamālokya vitrastau rāmakeśavau || 223 ||
[Analyze grammar]

puraṃ balaṃ samutsṛjya gomantaṃ parvataṃ gatau || 224 ||
[Analyze grammar]

tatrāpi gatamasmābhirhantuṃ samarayodhibhiḥ || 225 ||
[Analyze grammar]

aprāptayauvanābhyāṃ ca padātibhyāṃ raṇājire || 226 ||
[Analyze grammar]

rathāśvanaranāgena tatra vai vigrahaḥ kṛtaḥ || 227 ||
[Analyze grammar]

kṛtvoparodhaṃ śailaḥ sa kṣatradharmeṇa dīpitaḥ || 228 ||
[Analyze grammar]

dāvāgnimukhamāviśya mṛtau yadi tapasvinau || 229 ||
[Analyze grammar]

vinītāviti manyāmaḥ sarve kṣatriyapuṃgavāḥ || 230 ||
[Analyze grammar]

pratiyuddhe kṛte tvevaṃ dūṣayāmo janārdanam || 231 ||
[Analyze grammar]

yatra yatra prayāsyāmo vayaṃ tatra bhavetkaliḥ || 232 ||
[Analyze grammar]

prītyarthaṃ prayatiṣyāmaḥ kṛṣṇena saha bhūmipāḥ || 233 ||
[Analyze grammar]

idaṃ kuṇḍipuraṃ kṛṣṇo nāgataḥ kalihetunā || 234 ||
[Analyze grammar]

kanyānimittāgamane kasya yuddhaṃ prayacchati || 235 ||
[Analyze grammar]

martye'sminpuruṣendro'sau na kaścitprākṛto naraḥ || 236 ||
[Analyze grammar]

devaloke ca deveśaḥ pravaraḥ puruṣottamaḥ || 237 ||
[Analyze grammar]

devānāmapi kartāsau lokānāṃ ca viśeṣataḥ || 238 ||
[Analyze grammar]

na deve bāliśā buddhirna cerṣyā na ca matsaraḥ || 239 ||
[Analyze grammar]

na stabdho na kṛśo nārtaḥ praṇatārtiharaḥ sadā || 240 ||
[Analyze grammar]

eṣa viṣṇuḥ prabhurdevo devānāmapi daivatam || 241 ||
[Analyze grammar]

āgato garuḍeneha chadmaprākāśyahetunā || 242 ||
[Analyze grammar]

na senāsahito yāti kṛṣṇaḥ śatruvināśane || 243 ||
[Analyze grammar]

iyaṃ yātrā vijānīdhvaṃ prītyarthaṃ hyāgato hariḥ || 244 ||
[Analyze grammar]

sahīto yādavendraiśca bhojavṛṣṇyandhakairiha || 245 ||
[Analyze grammar]

arghamācamanīyaṃ ca dattvātithyaṃ narādhipāḥ || 246 ||
[Analyze grammar]

kariṣyāmo vayaṃ sarve keśavāya mahātmane || 247 ||
[Analyze grammar]

evaṃ saṃdhānataḥ kṛtvā kṛṣṇena sahitā vayam || 248 ||
[Analyze grammar]

vasāma vigatodvegā nirbhayā vigatajvarāḥ || 249 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā dantavaktrasya dhīmataḥ || 250 ||
[Analyze grammar]

sālvaḥ pravadatāṃ śreṣṭhastānuvāca narādhipān || 251 ||
[Analyze grammar]

kiṃ bhayenāsya naḥ sarve nyastaśastrā bhavāmahe || 252 ||
[Analyze grammar]

saṃdhānakaraṇe hetoḥ kṛṣṇasya bhayakampitāḥ || 253 ||
[Analyze grammar]

parastavena kiṃ kāryaṃ vinindya balamātmanaḥ || 254 ||
[Analyze grammar]

naiṣa dharmo narendrāṇāṃ kṣatradharme vyavasthitaḥ || 255 ||
[Analyze grammar]

mahatsu rājavaṃśeṣu saṃbhūtāḥ kulavardhanāḥ || 256 ||
[Analyze grammar]

teṣāṃ kāpuruṣā buddhiḥ kathaṃ bhavitumarhati || 257 ||
[Analyze grammar]

ahaṃ jānāmi vai kṛṣṇamādidevaṃ sanātanam || 258 ||
[Analyze grammar]

prabhuṃ sarvanarendrāṇāṃ nārāyaṇaparāyaṇam || 259 ||
[Analyze grammar]

vaikuṇṭhamajayaṃ loke carācaraguruṃ harim || 260 ||
[Analyze grammar]

saṃbhūtaṃ devakīgarbhe viṣṇuṃ lokanamaskṛtam || 261 ||
[Analyze grammar]

kaṃsarājavadhāyārthāya bhārāvataraṇāya ca || 262 ||
[Analyze grammar]

asmākaṃ ca vināśāya lokasaṃrakṣaṇāya ca || 263 ||
[Analyze grammar]

aṃśāvataraṇe kṛtsnaṃ jāne viṣṇorviceṣṭitam || 264 ||
[Analyze grammar]

saṃgrāmamatulaṃ kṛtvā viṣṇunā saha bhūmipāḥ || 265 ||
[Analyze grammar]

cakrānalavinirdagdhā yāsyāmo yamasādanam || 266 ||
[Analyze grammar]

taṃ ca jānāmi rājendrāḥ kālenāyuḥkṣayo bhavet || 267 ||
[Analyze grammar]

nākāle mriyate kaścitprāpte kāle na jīvati || 268 ||
[Analyze grammar]

evaṃ viniścayaṃ budhvā na kuryātkasyacidbhayam || 269 ||
[Analyze grammar]

sa eva bhagavānviṣṇurālokya tapasaḥ kṣayam || 270 ||
[Analyze grammar]

nihantā ditijendrāṇāṃ yathākālena yogavit || 271 ||
[Analyze grammar]

baliṃ vairocaniṃ caiva budhvāvadhyaṃ mahābalam || 272 ||
[Analyze grammar]

kṛtavāndevadeveśaḥ pātālatalavāsinam || 273 ||
[Analyze grammar]

evamādīni cānyāni viṣṇośceṣṭāni vai nṛpāḥ || 274 ||
[Analyze grammar]

tasmādayuktaṃ bhavatāṃ vigrahārthe vicāraṇam || 275 ||
[Analyze grammar]

tasmādasmāsu yuktaṃ tadbhavatāṃ vigrahe matiḥ || 275 ||
[Analyze grammar]

na ca saṃgrāmahetorhi kṛṣṇasyāgamanaṃ tviha || 276 ||
[Analyze grammar]

yasya vā tasya vā kanyā varayiṣyati tasya sā || 277 ||
[Analyze grammar]

kimatra vigraho rājñāṃ prītirbhavati vai dhruvam || 278 ||
[Analyze grammar]

evaṃ kathayamānānāṃ nṛpāṇāṃ buddhiśālinām || 279 ||
[Analyze grammar]

na kiṃcidabravīd rājā bhīṣṃakaḥ putrakāraṇāt || 280 ||
[Analyze grammar]

mahāvīryaṃ madotsiktaṃ bhārgavāstrābhirakṣitam || 281 ||
[Analyze grammar]

raṇe pracaṇḍātirathaṃ vicintya manasā sutam || 282 ||
[Analyze grammar]

kṛṣṇaṃ na sahate nityaṃ putro me baladarpitaḥ || 283 ||
[Analyze grammar]

nityābhimānī ca raṇe na bibheti ca kasyacit || 284 ||
[Analyze grammar]

kṛṣṇasya bhujavīryena hriyati nātra saṃśayaḥ || 285 ||
[Analyze grammar]

bhaviṣyati tato yuddhaṃ mahāpuruṣavigraham || 286 ||
[Analyze grammar]

dveṣī caivābhimānī ca kuto jīvati me sutaḥ || 287 ||
[Analyze grammar]

jīvitaṃ nātra paśyāmi mama putrasya keśavāt || 288 ||
[Analyze grammar]

kanyāhetoḥ sutaṃ jyeṣṭhaṃ pitṝṇāṃ nandivardhanam || 289 ||
[Analyze grammar]

kārayiṣye kathaṃ yuddhaṃ putreṇa saha keśavam || 290 ||
[Analyze grammar]

na ca nārāyaṇaṃ devaṃ varamicchati rukmiṇaḥ || 291 ||
[Analyze grammar]

na ca nārāyaṇāddevo varadṛṣṭastu rukmiṇaḥ || 291 ||
[Analyze grammar]

mūḍhabhāvamadonmattaḥ saṃgrāmeṣvanivartakaḥ || 292 ||
[Analyze grammar]

niyataṃ bhasmasādyāti tūlarāśiryathānalāt || 293 ||
[Analyze grammar]

karavīreśvaraḥ śūraḥ sṛgālaścitrayodhinā || 294 ||
[Analyze grammar]

kṣaṇena bhasmasānnītaḥ keśavena balīyasā || 295 ||
[Analyze grammar]

vṛndāvane vasañchrīmān keśavo balināṃ varaḥ || 296 ||
[Analyze grammar]

uddhṛtyaikena hastena saptāhaṃ dhṛtavān girim || 297 ||
[Analyze grammar]

duṣkaraṃ karma saṃsmṛtya manaḥ sīdati me bhṛśam || 298 ||
[Analyze grammar]

nagendraṃ sahasāgamya daivataiḥ saha vṛtrahā || 299 ||
[Analyze grammar]

abhiṣicyābravītkṛṣṇamupendreti śacīpatiḥ || 300 ||
[Analyze grammar]

yathā vai damito nāgaḥ kāliyo yamunāhrade || 301 ||
[Analyze grammar]

viṣāgnijvalito ghoraḥ kālāntakasamaprabhaḥ || 302 ||
[Analyze grammar]

keśī caiva mahāvīryo dānavo hayavigrahaḥ || 303 ||
[Analyze grammar]

nihato vāsudevena devairapi durāsadaḥ || 304 ||
[Analyze grammar]

sāṃdīpanisutaścaiva ciranaṣṭo hi sāgare || 305 ||
[Analyze grammar]

daityaṃ pañcajanaṃ hatvā ānīto yamamandirāt || 306 ||
[Analyze grammar]

gomanto sumahad yuddhaṃ bahubhiścaiva tāv ubhau || 307 ||
[Analyze grammar]

kṛtvā vitrāsajananaṃ gajāśvarathasaṃkulam || 308 ||
[Analyze grammar]

gajena gajavṛndāni rathena rathayodhinaḥ || 309 ||
[Analyze grammar]

sādinaścāśvayodhānāṃ caraṇena padātinaḥ || 310 ||
[Analyze grammar]

jaghratustau mahāvīryau vasudevasutāv ubhau || 311 ||
[Analyze grammar]

na devāsuragandharvā na yakṣoragarākṣasāḥ || 312 ||
[Analyze grammar]

na nāgā na ca daityendrā na piśācā na guhyakāḥ || 313 ||
[Analyze grammar]

kṛtavantastathā ghoraṃ gajāśvarathasaṃkṣayam || 314 ||
[Analyze grammar]

tamanusmṛtya saṃgrāmaṃ bhṛśaṃ sīdati me manaḥ || 315 ||
[Analyze grammar]

kṛtvā govardhanaṃ veśma rakṣitā gā nṛbhiḥ saha || 315 ||
[Analyze grammar]

vātavṛṣṭisamākrāntāstena sīdati me manaḥ || 315 ||
[Analyze grammar]

na mayā śrutapūrvo vā dṛṣṭapūrvaḥ kuto'pi vā || 316 ||
[Analyze grammar]

tādṛśo bhuvi martye'sminvāsudevātsurottamāt || 317 ||
[Analyze grammar]

samyagāha mahābāhurdantavaktro mahīpatiḥ || 318 ||
[Analyze grammar]

sāntvayitvā mahāvīryaṃ saṃvidhāsyāma yatkṣamam || 319 ||
[Analyze grammar]

iti saṃcintya manasā balābalaviniścayam || 320 ||
[Analyze grammar]

gamanāya matiṃ cakre prasādayitumacyutam || 321 ||
[Analyze grammar]

cintyamāno narendraistu bahubhirbalaśālibhiḥ || 322 ||
[Analyze grammar]

sūtamāgadhabandībhirbodhitaḥ stutimaṅgalaiḥ || 323 ||
[Analyze grammar]

prabhātāyāṃ rajanyāṃ tu kṛtapūrvāhnikakriyāḥ || 324 ||
[Analyze grammar]

upaviṣṭā nṛpāḥ sarve sveṣu viśrāmaveśmasu || 325 ||
[Analyze grammar]

ye viśiṣṭāśca rājāno vidarbhāyāṃ narādhipaiḥ || 326 ||
[Analyze grammar]

tairāgamya svabhūpeṣu raho gatvā niveditam || 327 ||
[Analyze grammar]

śrutvā kṛṣṇābhiṣekaṃ tu keciddhṛṣṭā narādhipāḥ || 328 ||
[Analyze grammar]

keciddīnatarā bhītā udāsīnāstathāpare || 329 ||
[Analyze grammar]

tridhā prabhinnā sā senā naranāgāśvavāhinī || 330 ||
[Analyze grammar]

mahārṇava iva kṣubdhā abhiṣekeṇa cālitā || 331 ||
[Analyze grammar]

nṛpāṇāṃ bhedamālokya bhīṣmako rājasattamaḥ || 332 ||
[Analyze grammar]

vyatikramamacintyaṃ ca kṛtaṃ nṛpatinā svayam || 333 ||
[Analyze grammar]

vicintya manasā rājandahyamānena cetasā || 334 ||
[Analyze grammar]

jagāma naradevānāṃ samāje pratibodhitum || 335 ||
[Analyze grammar]

etasminnantare dūtāḥ saṃprāptāḥ kaiśikāntikāt || 336 ||
[Analyze grammar]

lekhamuddhṛtya śirasā viviśuste nṛpārṇavam || 337 ||
[Analyze grammar]

janamejaya uvāca hatvā kaṃsaṃ mahāvīryaṃ devairapi durāsadam || 338 ||
[Analyze grammar]

nābhiṣiktaḥ svayaṃ rājye nopaviṣṭo nṛpāsane || 339 ||
[Analyze grammar]

kanyārthenāgataḥ kṛṣṇastatrāpi na kṛto'tithiḥ || 340 ||
[Analyze grammar]

amānamatulaṃ prāpya kṣāntavān kena hetunā || 341 ||
[Analyze grammar]

vinatāyāḥ sutaścaiva mahābalaparākramaḥ || 342 ||
[Analyze grammar]

sa cāpi kṣamayā yuktaḥ kāraṇaṃ kimapekṣitam || 343 ||
[Analyze grammar]

etadākhyāhi bhagavanparaṃ kautūhalaṃ hi me || 344 ||
[Analyze grammar]

vaiśaṃpāyana uvāca vidarbhanagarīṃ prāpte vainateye sahācyute || 345 ||
[Analyze grammar]

manasā cintayāmāsa vāsudevasya kaiśikaḥ || 346 ||
[Analyze grammar]

dṛṣṭvāścaryaṃ hi naḥ sarvāndhruvaṃ pāpakṣayo bhavet || 347 ||
[Analyze grammar]

rājanyānpravadāmyaham || 347 ||
[Analyze grammar]

vasudevasute dṛṣṭe || 347 ||
[Analyze grammar]

viśuddhabhāvaḥ kṛṣṇasya āvayordṛṣṭa tattvataḥ || 348 ||
[Analyze grammar]

ataḥ pātrataraḥ ko'nyastriṣu lokeṣu vidyate || 349 ||
[Analyze grammar]

kṛṣṇātkamalapatrākṣāddevadevājjanārdanāt || 350 ||
[Analyze grammar]

tasyāvāṃ kiṃ pradāsyāva ātithyakaraṇe nṛpa || 351 ||
[Analyze grammar]

pātramāsādya vai rājanyathā dharmo na lupyate || 352 ||
[Analyze grammar]

evamanyonyaṃ saṃcintya bhrātarau krathakaiśikau || 353 ||
[Analyze grammar]

svaṃ rājyaṃ dātukāmau tau jagmatuḥ keśavāntikam || 354 ||
[Analyze grammar]

devamāsādya tau vīrau vidarbhanagarādhipau || 355 ||
[Analyze grammar]

ūcatustau mahātmānau praṇamya śirasā harim || 356 ||
[Analyze grammar]

adyāvāṃ saphalaṃ janma adyāvāṃ saphalaṃ yaśaḥ || 357 ||
[Analyze grammar]

adyāvāṃ pitarastṛptā deve tvayi gṛhāgate || 358 ||
[Analyze grammar]

cāmaraṃ vyajanaṃ chatraṃ dhvajaṃ siṃhāsanaṃ balam || 359 ||
[Analyze grammar]

sphītakośāṃ purīṃ caiva gajāśvarathasaṃyutām || 360 ||
[Analyze grammar]

upendrastvaṃ mahābāho devendreṇābhiṣiktavān || 361 ||
[Analyze grammar]

āvāmiha hi rājye tvāmabhiṣiñcāva vai prabho || 362 ||
[Analyze grammar]

āvayoryatkṛtaṃ kāryaṃ bahubhiḥ pārthivairapi || 363 ||
[Analyze grammar]

śakyate nānyathā kartuṃ jarāsaṃdhena vā svayam || 364 ||
[Analyze grammar]

śatruste māgadho rājā jarāsaṃdho mahādyutiḥ || 365 ||
[Analyze grammar]

kathāṃ te bruvate nityaṃ nṛpāṇāmabhayapradaḥ || 366 ||
[Analyze grammar]

siṃhāsanamanadhyāsya puraṃ cāsya na vidyate || 367 ||
[Analyze grammar]

kathaṃ rājasamāje'sminnāsate devakīsutaḥ || 368 ||
[Analyze grammar]

kṛṣṇo'pi sumahāvīryo hyabhimānī mahādyutiḥ || 369 ||
[Analyze grammar]

na cāgamiṣyate cāsmin kanyārthe ca svayaṃvare || 370 ||
[Analyze grammar]

pārthiveṣūpaviṣṭeṣu sveṣu siṃhāsaneṣu vai || 371 ||
[Analyze grammar]

kathamāsyati nīceṣu āsaneṣu mahādyutiḥ || 372 ||
[Analyze grammar]

iti saṃcodyamānastu śrutvāsau bhīṣmako nṛpaḥ || 373 ||
[Analyze grammar]

sarvaṃ tadvāsudevāgre jarāsaṃdhacikīrṣitam || 373 ||
[Analyze grammar]

nivedayāmāsa tadā tasyābhilaṣitaṃ tvidam || 373 ||
[Analyze grammar]

āvayoḥ saha saṃmantrya vigrahopaśamārthinā || 374 ||
[Analyze grammar]

tava viśrāmahetorhi kāritaṃ ca gṛhottamam || 375 ||
[Analyze grammar]

devānāmādidevo'si sarvalokanamaskṛtaḥ || 376 ||
[Analyze grammar]

mānuṣe martyaloke'smin rājendratvaṃ samācara || 377 ||
[Analyze grammar]

samāje manujendrāṇāṃ mā bhūdāsanasaṃkaṭam || 378 ||
[Analyze grammar]

vidarbhanagare cedaṃ rājendratvaṃ samācara || 379 ||
[Analyze grammar]

āsyatāmāsane śubhre śvaḥ prabhāte mahādyute || 380 ||
[Analyze grammar]

adhivāsyātmanātmānaṃ vidhidṛṣṭena karmaṇā || 381 ||
[Analyze grammar]

yathāgamiṣyanti nṛpāḥ kariṣye devaśāsanāt || 382 ||
[Analyze grammar]

evamuktvā suraśreṣṭhaṃ praṇipatya kṛtāñjalī || 383 ||
[Analyze grammar]

preṣayāmāsa tau vīrau raṅgamadhye nṛpairvṛte || 384 ||
[Analyze grammar]

devadūtasya vacanaṃ yathoktaṃ vajrapāṇinā || 385 ||
[Analyze grammar]

likhitvā sumahātejāḥ kaiśikaḥ śāpajādbhayāt || 386 ||
[Analyze grammar]

viditaṃ vo nṛpāḥ sarve vainateyasahācyutaḥ || 387 ||
[Analyze grammar]

āgato'tithirūpeṇa vidarbhanagarīṃ hariḥ || 388 ||
[Analyze grammar]

prāptamālokya pātro'yamiti saṃcintya bhūpatiḥ || 389 ||
[Analyze grammar]

pradadau vāsudevāya svaṃ rājyaṃ dharmahetunā || 390 ||
[Analyze grammar]

idamāsanamāssveti bhrātrā me sahito'naghāḥ || 391 ||
[Analyze grammar]

vāguvācāśarīreṇa kenāpi vyomacāriṇā || 392 ||
[Analyze grammar]

na yuktamāsanaṃ dātuṃ tvayāsīnaṃ narādhipa || 393 ||
[Analyze grammar]

idamasyāsanaṃ divyaṃ sarvaratnavibhūṣitam || 394 ||
[Analyze grammar]

jāmbūnadamayaṃ divyaṃ racitaṃ viśvakarmaṇā || 395 ||
[Analyze grammar]

preṣitaṃ devarājena siṃhalakṣaṇalakṣitam || 396 ||
[Analyze grammar]

atropaviṣṭaṃ deveśaṃ carācaranamaskṛtam || 397 ||
[Analyze grammar]

abhiṣiñcata rājendraṃ bahubhiḥ pārthivaiḥ saha || 398 ||
[Analyze grammar]

āgatāḥ kuṇḍinagare kanyāhetornarābhipāḥ || 399 ||
[Analyze grammar]

nāgamiṣyati yaḥ kaścitso'sya vadhyo bhaviṣyati || 400 ||
[Analyze grammar]

ime caivāṣṭakalaśā nidhīnāmaṃśasaṃbhavāḥ || 401 ||
[Analyze grammar]

akṣayā rājarājasya dhaneśasya mahātmanaḥ || 402 ||
[Analyze grammar]

divyāḥ kāñcanaratnāḍhyā divyābharaṇayonayaḥ || 403 ||
[Analyze grammar]

rājendrasyābhiṣekārthamāgacchanti nṛpairvṛtāḥ || 404 ||
[Analyze grammar]

eṣa śakrasya saṃdeśaḥ kathito vo narādhipāḥ || 405 ||
[Analyze grammar]

lekhenāhūya tān sarvānabhiṣiñcantu keśavam || 406 ||
[Analyze grammar]

kaiśika uvāca iti saṃcodya svastho'sau devadūto gato divam || 407 ||
[Analyze grammar]

dattvāsanaṃ ca kṛṣṇāya bālārkasadṛśaprabham || 408 ||
[Analyze grammar]

tenāhaṃ codayiṣyāmi bhavanto ye samāgatāḥ || 409 ||
[Analyze grammar]

durnivāryataraṃ ghoraṃ śakreṇa svayamīritam || 410 ||
[Analyze grammar]

yuṣmābhirdarśane yuktamadbhutaṃ bhuvi durlabham || 411 ||
[Analyze grammar]

kalaśairabhiṣicyantaṃ svayameva nabhastalāt || 412 ||
[Analyze grammar]

dṛṣṭvāścaryaṃ hi naḥ sarvāndhruvaṃ pāpakṣayo bhavet || 413 ||
[Analyze grammar]

snāpanārthaṃ ca kṛṣṇāya devadevāya viṣṇave || 414 ||
[Analyze grammar]

āgacchadhvāṃ nṛpaśreṣṭā na bhayaṃ kartumarhatha || 415 ||
[Analyze grammar]

āvayoḥ kṛtasaṃdhāno yuṣmadarthe janārdanaḥ || 416 ||
[Analyze grammar]

sarveṣāṃ manujendrāṇāmabhayaṃ kurute hariḥ || 417 ||
[Analyze grammar]

viśuddhabhāvaḥ kṛṣṇasya āvayordṛṣṭa tattvataḥ || 418 ||
[Analyze grammar]

māgadhasya viśeṣeṇa na vairaṃ hṛdi dṛśyate || 419 ||
[Analyze grammar]

yadatra kāraṇaṃ kāryaṃ tadbhavadbhirvicintyatām || 420 ||
[Analyze grammar]

vaiśaṃpāyana uvāva evaṃ saṃcintyamānāstu nṛpāḥ śāpabhayārditāḥ || 421 ||
[Analyze grammar]

bhūyaḥ śuśruvū rājendra rājānaḥ sarva eva te || 422 ||
[Analyze grammar]

meghagambhīranādena svareṇāpūrayannabhaḥ || 423 ||
[Analyze grammar]

vāguvācāśarīreṇa devarājasya śāsanāt || 424 ||
[Analyze grammar]

citrāṅgada uvāca trailokyādhipatiḥ śakraḥ prajāpālanahetunā || 425 ||
[Analyze grammar]

ājñāpayati yuṣmākaṃ nṛpāṇāṃ hitakāmyayā || 426 ||
[Analyze grammar]

na yuktaṃ vadatānyonyaṃ kṛṣṇena saha vairiṇā || 427 ||
[Analyze grammar]

vasadhvaṃ prītimutpādya svarāṣṭreṣu narādhipāḥ || 428 ||
[Analyze grammar]

praṇatārtiharaḥ kṛṣṇaḥ pratisenāntako'nalaḥ || 429 ||
[Analyze grammar]

anena saha saṃprītyā modadhvaṃ vigatajvarāḥ || 430 ||
[Analyze grammar]

mānuṣāṇāṃ nṛpā devā nṛpāṇāṃ devatāḥ surāḥ || 431 ||
[Analyze grammar]

surāṇāṃ daivataṃ śakraḥ śakrasyāpi janārdanaḥ || 432 ||
[Analyze grammar]

tasyāpi devaḥ sa śivaḥ śivasyāpi janārdanaḥ || 432 ||
[Analyze grammar]

eṣa viṣṇuḥ prabhurdevo devānāmapi daivatam || 433 ||
[Analyze grammar]

jāto'yaṃ mānuṣe loke nararūpeṇa keśavaḥ || 434 ||
[Analyze grammar]

ajeyaḥ sarvalokeṣu devadānavamānavaiḥ || 435 ||
[Analyze grammar]

kārttikeyasahāyasya api śūlabhṛtaḥ svayam || 436 ||
[Analyze grammar]

tasmai devātidevāya keśavāya mahātmane || 437 ||
[Analyze grammar]

abhiṣicya suraiḥ sārdhaṃ kimicchadhvamataḥ param || 438 ||
[Analyze grammar]

na cādhikāro devānāṃ rājendrasyābhiṣecane || 439 ||
[Analyze grammar]

tenāhaṃ nābhiṣiñcāmi sarvalokanamaskṛtam || 440 ||
[Analyze grammar]

nṛpāṇāmadhikāro'yaṃ rājendrasyābhiṣecane || 441 ||
[Analyze grammar]

gatvā yūyaṃ vidarbhāyāṃ krathakaiśikayoḥ saha || 442 ||
[Analyze grammar]

saṃcintya vidhidṛṣṭena kurudhvaṃ nṛpasattamāḥ || 443 ||
[Analyze grammar]

prītisaṃdhānakālo'yamiti saṃcintya vāsavaḥ || 444 ||
[Analyze grammar]

bodhanārthe visṛṣṭo'haṃ yuṣmākaṃ manujeśvarāḥ || 445 ||
[Analyze grammar]

vidarbhanagare kṛṣṇaḥ śrāvito'syādhivāsanam || 446 ||
[Analyze grammar]

rājendratvābhiṣekārthaṃ rājānau krathakaiśikau || 447 ||
[Analyze grammar]

tābhyāṃ saha nṛpaśreṣṭhāḥ kṛtvā sumahadutsavam || 448 ||
[Analyze grammar]

abhiṣekeṇa satkṛtya pratigṛhyāsya dakṣiṇām || 449 ||
[Analyze grammar]

āgamiṣyatha saṃhṛṣṭāḥ punareva svayaṃvaram || 450 ||
[Analyze grammar]

jarāsaṃdhaḥ sunīthaśca rukmiṇaśca mahārathaḥ || 451 ||
[Analyze grammar]

sālvaḥ saubhapatiścaiva catvāro rājasattamāḥ || 452 ||
[Analyze grammar]

raṅgasyāśūnyahetorhi tiṣṭhantu iti pārthivāḥ || 453 ||
[Analyze grammar]

vaiśaṃpāyana uvāca evamājñāṃ sureśasya śrutvā citrāṅgaderitām || 454 ||
[Analyze grammar]

gamanāya matiṃ cakruḥ sarva eva nṛpottamāḥ || 455 ||
[Analyze grammar]

anujñātā narendreṇa jarāsaṃdhena dhīmatā || 456 ||
[Analyze grammar]

bhiṣmakaṃ purataḥ kṛtvā prayātāḥ svabalairvṛtāḥ || 457 ||
[Analyze grammar]

bhiṣmakaśca mahābāhuḥ svabalena samanvitaḥ || 458 ||
[Analyze grammar]

jagāma pārthivaiḥ sārdhaṃ dahyamānena cetasā || 459 ||
[Analyze grammar]

yatra kṛṣṇo mahābāhuḥ kaiśikasya niveśane || 460 ||
[Analyze grammar]

dūrādeva prakāśāntī patākādhvajamālinī || 461 ||
[Analyze grammar]

śubhrā devasabhā ramyā snānahetorihāgatā || 462 ||
[Analyze grammar]

divyaratnaprabhākīrṇā divyadhvajasamākulā || 463 ||
[Analyze grammar]

divyāmbarapatākāḍhyā divyābharaṇabhūṣitā || 464 ||
[Analyze grammar]

divyasragdāmakalilā divyagandhādhivāsitā || 465 ||
[Analyze grammar]

vimānayānaiḥ śrīmadbhiḥ samantātparivāritā || 466 ||
[Analyze grammar]

divyāpsarogaṇāścaiva vidyādharagaṇāstathā || 467 ||
[Analyze grammar]

gandharvā munayaścaiva kiṃnarāśca samantataḥ || 468 ||
[Analyze grammar]

upagāyanti deveśamambarāntaramāśritāḥ || 469 ||
[Analyze grammar]

stuvanti munayaḥ sarve siddhāśca paramarṣayaḥ || 470 ||
[Analyze grammar]

devaduṃdubhayaścaiva svayamevānadandivi || 471 ||
[Analyze grammar]

karpūrāgarukastūrī kaṅkolaṃ candanāni ca || 471 ||
[Analyze grammar]

pañcayonisamutthāni gandhacūrṇānyanekaśaḥ || 472 ||
[Analyze grammar]

samantātpātyamānāni ākāśasthairdivaukasaiḥ || 473 ||
[Analyze grammar]

svayamāgamya rājendro devaiḥ saha śacīpatiḥ || 474 ||
[Analyze grammar]

vimānavaramāruhya saprakāśaḥ sthito'mbare || 475 ||
[Analyze grammar]

aṣṭabhirlokapālaistu svadigbhāgeṣu saṃsthitaiḥ || 476 ||
[Analyze grammar]

upagāyadbhirnṛtyadbhiḥ stuvadbhiśca samantataḥ || 477 ||
[Analyze grammar]

aṣṭau ye lokapālāste svāsu dikṣu samāsthitāḥ || 477 ||
[Analyze grammar]

upagāyanti nṛtyanti stuvanti ca samantataḥ || 477 ||
[Analyze grammar]

śrutvā sutumulaṃ nādaṃ sarva eva narādhipāḥ || 478 ||
[Analyze grammar]

vismayotphullanayanā viviśuste sabhāṃ śubhām || 479 ||
[Analyze grammar]

kaiśikaśca mahātejā upagamya narādhipān || 480 ||
[Analyze grammar]

praveśayāmāsa balī pratipūjya yathāvidhi || 481 ||
[Analyze grammar]

nivedite suraśreṣṭhaḥ pārthivānāṃ samāgame || 482 ||
[Analyze grammar]

nirjagāma hariḥ śrīmān sarvamaṅgalapūjitaḥ || 483 ||
[Analyze grammar]

tato'mbarasthāste divyāḥ kalaśāścailakaṇṭhinaḥ || 484 ||
[Analyze grammar]

sahakārasamāyuktā vavarṣurjaladā iva || 485 ||
[Analyze grammar]

divyakāñcanaratnaughairdivyapuṣpasamanvitaiḥ || 486 ||
[Analyze grammar]

gandhacūrṇavimiśraiśca rājendrasyābhiṣecane || 487 ||
[Analyze grammar]

yathoktavidhipūrveṇa abhiṣicya janārdanam || 488 ||
[Analyze grammar]

dīkṣayitvā narendrāṇāṃ divyairābharaṇaiḥ śubhaiḥ || 489 ||
[Analyze grammar]

divyāmbaravicitraiśca divyamālyānulepanaiḥ || 490 ||
[Analyze grammar]

satkṛtya vidhivad rājñāmupaviṣṭo janārdanaḥ || 491 ||
[Analyze grammar]

śubhe devasabhe ramye snānahetorihāgate || 492 ||
[Analyze grammar]

upāsyamāno yadubhirvibabhau ca narādhipaiḥ || 493 ||
[Analyze grammar]

vainateyaśca balavān kāmarūpī narākṛtiḥ || 494 ||
[Analyze grammar]

dakṣiṇaṃ pārśvamāśritya āsanastho babhūva ha || 495 ||
[Analyze grammar]

krathakaiśikau ca tau vīrau vāmapārśve sva āsane || 496 ||
[Analyze grammar]

upaviṣṭau mahātmānau devasyānumate nṛpau || 497 ||
[Analyze grammar]

tathaiva vāmapārśve tu vṛṣṇyandhakamahārathāḥ || 498 ||
[Analyze grammar]

sātyakipramukhā vīrā upaviṣṭā mahābalāḥ || 499 ||
[Analyze grammar]

bhāskarapratime divye divyāstaraṇasaṃvṛte || 500 ||
[Analyze grammar]

sukhopaviṣṭaṃ śrīmantaṃ devā iva śacīpatim || 501 ||
[Analyze grammar]

sacivaiḥ śrāvitāḥ pūrvaṃ praviṣṭāste narādhipāḥ || 502 ||
[Analyze grammar]

yathārheṇa ca saṃpūjya rājānaḥ sarva eva te || 503 ||
[Analyze grammar]

sukhopaviṣṭāste sveṣu āsaneṣu narādhipāḥ || 504 ||
[Analyze grammar]

kaiśikastu mahāprājñaḥ sarvaśāstrārthavittamaḥ || 505 ||
[Analyze grammar]

pūjayitvā yathānyāyamuvāca vadatāṃ varaḥ || 506 ||
[Analyze grammar]

avijñātā nṛpāḥ sarve mānuṣo'yāmiti prabho || 507 ||
[Analyze grammar]

bhavantamuparundhānā deva tvaṃ kṣantumarhasi || 508 ||
[Analyze grammar]

kṛṣṇa uvāca na me vairaṃ nivasati ekāhamapi kaiśika || 509 ||
[Analyze grammar]

viśeṣeṇa narendrāṇāṃ kṣatradharme vyavasthite || 510 ||
[Analyze grammar]

yoddhavyamiti dharmeṇa adharme'tiparāṅmukhe || 511 ||
[Analyze grammar]

teṣāṃ ko hetunā kopaḥ kartavyastvavanīśvarāḥ || 512 ||
[Analyze grammar]

yadgataṃ tadatikrāntaṃ ye mṛtāste divaṃ gatāḥ || 513 ||
[Analyze grammar]

eṣa dharmo nṛloke'smiñjāyanti ca mriyanti ca || 514 ||
[Analyze grammar]

tasmādaśocyaṃ bhavatāṃ mṛtānaṃ vai narādhipāḥ || 515 ||
[Analyze grammar]

kṣantavyaṃ bhavatāsmākaṃ vītavairā bhavantu vai || 516 ||
[Analyze grammar]

vaiśaṃpāyana uvāca evamuktvā narendrāṃstānāśvāsya madhusūdanaḥ || 517 ||
[Analyze grammar]

kaiśikasya mukhaṃ vīkṣya virarāma mahādyutiḥ || 518 ||
[Analyze grammar]

etasminneva kale tu bhīṣmako nayakovidaḥ || 519 ||
[Analyze grammar]

pūjayitvā yathānyāyamuvāca vadatāṃ varaḥ || 520 ||
[Analyze grammar]

bhīṣmaka uvāca putro me bālabhāvena bhaginīṃ dātumicchati || 521 ||
[Analyze grammar]

svayaṃvare narendrāṇāṃ na cāhaṃ dātumutsahe || 522 ||
[Analyze grammar]

atīva bālabhāvatvāddātumicchenmatirmama || 523 ||
[Analyze grammar]

ekā tvekaṃ samālokya varayiṣyati me matiḥ || 524 ||
[Analyze grammar]

ataḥ prasādayiṣye tvāṃ putradurnayahetunā || 525 ||
[Analyze grammar]

prasādaṃ kuru deveśa kṣantumarhasi me prabho || 526 ||
[Analyze grammar]

kṛṣṇa uvāca bālabhāvena putreṇa cālitaṃ nṛpamaṇḍalam || 527 ||
[Analyze grammar]

yadā bhavati vai prauḍhaḥ kīdṛśo'vinayo bhavet || 528 ||
[Analyze grammar]

sūryendusadṛśaṃl lokāṃstapasopārjitaśriyaḥ || 529 ||
[Analyze grammar]

loke'sminnaradevānāṃ mahākulasamudbhavān || 530 ||
[Analyze grammar]

ekasyāpi nṛpasyāgre mohādyo vitathaṃ vadet || 531 ||
[Analyze grammar]

na sa tiṣṭhati loke'sminnirdaheddaṇḍavāhninā || 532 ||
[Analyze grammar]

eṣa dharmo narendrāṇāmiti te viditaṃ prabho || 533 ||
[Analyze grammar]

lokadharmaṃ puraskṛtya purā gītaṃ svayaṃbhuvā || 534 ||
[Analyze grammar]

kathaṃ tava sutasteṣāmagrato manujeśvara || 535 ||
[Analyze grammar]

vaktumarhati rājendra vitathaṃ rājasaṃsadi || 536 ||
[Analyze grammar]

tādṛśaṃ raṅgamatulaṃ kārayaṃstanayastava || 537 ||
[Analyze grammar]

kathaṃ tvayā hyavijñāta iti me saṃśayo mahān || 538 ||
[Analyze grammar]

āgatānāṃ narendrāṇāmanalārkenduvarcasām || 539 ||
[Analyze grammar]

yathārheṇa tu saṃpūjya ātithyaṃ kṛtavānasi || 540 ||
[Analyze grammar]

rathāśvanaranāgānāṃ vimardamatulaṃ tviha || 541 ||
[Analyze grammar]

kathaṃ na jñātavān rājaṃstava putrasya ceṣṭitam || 542 ||
[Analyze grammar]

viṣādo na bhavedatra caturaṅgabalāgame || 543 ||
[Analyze grammar]

kathaṃ na jñāyate rājanniti me buddhisaṃśayaḥ || 544 ||
[Analyze grammar]

mamāgamanameveha prāyeṇa na hitaṃ tava || 545 ||
[Analyze grammar]

ato na kṛtamātithyamapātrāya narādhipa || 546 ||
[Analyze grammar]

pātrebhyo dīyatāṃ kanyā māmapāsya mahābhuja || 547 ||
[Analyze grammar]

mamāgamanadoṣeṇa kathaṃ kanyāṃ na dāsyasi || 548 ||
[Analyze grammar]

kanyāvighnaṃ prakurvāṇo narake paripacyate || 549 ||
[Analyze grammar]

iti manvādibhirgītaṃ dharmavidbhirnarottamaiḥ || 550 ||
[Analyze grammar]

ato'rthaṃ na praviṣṭo'haṃ raṅgamadhye viśāṃ pate || 551 ||
[Analyze grammar]

viditvā nakṛtātithyaṃ naradeva tavālayam || 552 ||
[Analyze grammar]

hriyābhibhūto rājendra prārthito'haṃ narādhipa || 553 ||
[Analyze grammar]

vidarbhanagare rājanbalaviśrāmahetunā || 554 ||
[Analyze grammar]

āvābhyāṃ kṛtamātithyaṃ kaiśikaḥ supriyātithiḥ || 555 ||
[Analyze grammar]

uṣitau ca yathā svarge purā garuḍakeśavau || 556 ||
[Analyze grammar]

vaiśaṃpāyana uvāca evamevaṃ bruvāṇaṃ taṃ kṛṣṇaṃ vāgvajracoditam || 557 ||
[Analyze grammar]

uvāca vadatāṃ śreṣṭaḥ keśavaṃ kaṃsasūdanam || 558 ||
[Analyze grammar]

ślakṣṇavācāmbunā sicya śamitāgnimivādhvare || 558 ||
[Analyze grammar]

bhīṣmaka uvāca prasīda devalokeśa martyalokeśa pāhi mām || 559 ||
[Analyze grammar]

ajñānatamasāviṣṭaṃ jñānacakṣuḥprado bhava || 560 ||
[Analyze grammar]

mānuṣye māṃsacakṣuṣṭvādasamyagviditā vayam || 561 ||
[Analyze grammar]

na prasidhyanti kāryāṇi kurvatāmavicāraṇāt || 562 ||
[Analyze grammar]

bhavantaṃ śaraṇaṃ prāpya devānāmapi daivatam || 563 ||
[Analyze grammar]

samyagbhavatu me dṛsṭiḥ saṃpatsyantu ca me kriyāḥ || 564 ||
[Analyze grammar]

āniṣpannāmapi kriyāṃ nayopetāṃ vicakṣaṇāḥ || 565 ||
[Analyze grammar]

phaladāṃ hi prakurvanti mahāsenāpatiryathā || 566 ||
[Analyze grammar]

bhavantaṃ śaraṇaṃ prāpya nātibādhati me bhayam || 567 ||
[Analyze grammar]

yanmayā cintitaṃ kāryaṃ tadbhavāñchrotumarhati || 568 ||
[Analyze grammar]

na dātumicche kanyāṃ vai pārthivebhyaḥ svayaṃvare || 569 ||
[Analyze grammar]

prasādaṃ kuru deveśa na kopaṃ kartumarhasi || 570 ||
[Analyze grammar]

pūrvameva hi govinda kathitaṃ nāradena yat || 570 ||
[Analyze grammar]

eṣā tavānujā bālā śrīreṣā hyavatāriṇī || 570 ||
[Analyze grammar]

kṛṣṇārthe janmamāsādya punarjātā tu sā svayam || 570 ||
[Analyze grammar]

purā vai jānakīreṣā rāmeṇārthe'vatāritā || 570 ||
[Analyze grammar]

adhunā rukmiṇī nāma punarjātā mahītale || 570 ||
[Analyze grammar]

putravātsalyadīnāsau kṛpaṇo hatavāniti || 570 ||
[Analyze grammar]

kṣantumarhasi deveśa raṇe'hataparākramaḥ || 570 ||
[Analyze grammar]

bhavitavyaṃ bhavatyeva vedavakyaṃ janārdana || 570 ||
[Analyze grammar]

nāradena yathoktaṃ vai vitathaṃ na vadeddvijaḥ || 570 ||
[Analyze grammar]

kṛṣṇa uvāca vacanena kimuktena tvayā rājanmahāmate || 571 ||
[Analyze grammar]

khakanyāṃ dāsyase neti ko'tra netā tavānagha || 572 ||
[Analyze grammar]

mā dehīti na cākhyeyaṃ dadasveti na me vacaḥ || 573 ||
[Analyze grammar]

rukmiṇyā divyamūrtitvātsaṃbandhe kāraṇaṃ kṣamam || 574 ||
[Analyze grammar]

merukūṭe purā devaiḥ kṛtamaṃśāvatāraṇam || 575 ||
[Analyze grammar]

tadā nisṛṣṭā sā pūrvaṃ gaccha tvaṃ patinā saha || 576 ||
[Analyze grammar]

mānuṣye kuṇḍinagare bhīṣmakasyāṅganodare || 577 ||
[Analyze grammar]

jāyestvaṃ vipulaśroṇi pratyavekṣasva keśavam || 578 ||
[Analyze grammar]

tenāhaṃ vaḥ pravakṣyāmi rājanna kṛtakaṃ vacaḥ || 579 ||
[Analyze grammar]

śrutvā svayaṃ viniścitya yad yuktaṃ tatkariṣyasi || 580 ||
[Analyze grammar]

rukmiṇī nāma te kanyā na sā prakṛtimānuṣī || 581 ||
[Analyze grammar]

śrīreṣā brahmavākyena jātā kenāpi hetunā || 582 ||
[Analyze grammar]

na ca sā manujendrāṇāṃ svayaṃvaravidhikṣamā || 583 ||
[Analyze grammar]

ekā tvekāya dātavyā iti dharmo vyavasthitaḥ || 584 ||
[Analyze grammar]

na ca tāṃ śakyase rājaṃl lakṣmīṃ dātuṃ svayaṃvare || 585 ||
[Analyze grammar]

sadṛśaṃ varamālokya dātumarhasi dharmataḥ || 586 ||
[Analyze grammar]

ato'rthaṃ vainateyo'yaṃ vighnakāraṇahetunā || 587 ||
[Analyze grammar]

āgataḥ kuṇḍinagare devarājena coditaḥ || 588 ||
[Analyze grammar]

ahaṃ caivāgato rājñāṃ draṣṭukāmo mahotsavam || 589 ||
[Analyze grammar]

tāṃ ca kanyāṃ varārohāṃ padmena rahitāṃ śriyam || 590 ||
[Analyze grammar]

kṣantavyamiti yatproktaṃ tvayā rājanmamepsayā || 591 ||
[Analyze grammar]

yuktapūrvamahaṃ manye kaluṣāya na pārthiva || 592 ||
[Analyze grammar]

pūrvameva mayā kṣāntaṃ yenāsmi viṣaye tava || 593 ||
[Analyze grammar]

āgataḥ saumyarūpeṇa tenaiva kṣāntavānprabho || 594 ||
[Analyze grammar]

kṣānteṣu guṇabāhulyaṃ doṣāpaharaṇaṃ kṣamā || 595 ||
[Analyze grammar]

kathamasmadvidhe rājan kaluṣo vasate hṛdi || 596 ||
[Analyze grammar]

kulaje sattvasaṃpanne dharmajño satyavādini || 597 ||
[Analyze grammar]

bhavādṛśe kathaṃ rājan kaluṣo hṛdi vartate || 598 ||
[Analyze grammar]

pālayasva purīṃ samyakkaluṣo yadi vartate || 598 ||
[Analyze grammar]

kṣānto'hamiti mantavyaṃ yena senāsahāgataḥ || 599 ||
[Analyze grammar]

na cāhaṃ senayā sārdhaṃ yāsyāmi ripuvāhinīm || 600 ||
[Analyze grammar]

akṣāntaścārisenāyāṃ yāsyāmi dvijavāhanaḥ || 601 ||
[Analyze grammar]

sthitaḥ sannarkasaṃkāśānyāyudhāni kare vahan || 602 ||
[Analyze grammar]

mānyo'smākaṃ bhavān rājanvayasā ca pituḥ samaḥ || 603 ||
[Analyze grammar]

pālayasva purīṃ samyakputreṣu pitṛvadvasa || 604 ||
[Analyze grammar]

kaluṣo nāma rājendra vasetkāpuruṣeṣu vai || 605 ||
[Analyze grammar]

śūreṣu śuddhabhāveṣu kaluṣo vasate katham || 606 ||
[Analyze grammar]

jānīdhvameṣā me vṛttiḥ putreṣu pitṛvaddhi saḥ || 607 ||
[Analyze grammar]

āvayorapi rājānau vidarbhanagarādhipau || 608 ||
[Analyze grammar]

ātithyakaraṇe'smākaṃ svaṃ rājyaṃ dadatuḥ śubhau || 609 ||
[Analyze grammar]

tena dānaphalenābhyāṃ daśa pūrve divaṃ gatāḥ || 610 ||
[Analyze grammar]

bhaviṣyāścaiva rājendra putrapautrā daśāvarāḥ || 611 ||
[Analyze grammar]

te'pi tatraiva yāsyanti devalokaṃ narādhipāḥ || 612 ||
[Analyze grammar]

anayoḥ suciraṃ kālaṃ bhuktvā rājyamakaṇṭakam || 613 ||
[Analyze grammar]

yadābhilāṣo bhokṣasya sukhaṃ yāsyanti nirvṛtim || 614 ||
[Analyze grammar]

narendrāśca mahābhāgā yo'bhiṣecitumāgatāḥ || 615 ||
[Analyze grammar]

kālena te'pi yāsyanto devalokaṃ triviṣṭapam || 616 ||
[Analyze grammar]

svasti vo'stu gāmiṣyāmi vainateyasahāyavān || 617 ||
[Analyze grammar]

nagarīṃ mathurāṃ ramyāṃ bhojarājena pālitām || 618 ||
[Analyze grammar]

vaiśaṃpāyana uvāca evamuktvā tu rājānaṃ bhīṣmakaṃ yadupuṃgavaḥ || 619 ||
[Analyze grammar]

rājñāṃ caiva upāmantrya vaidarbhābhyāṃ viśeṣataḥ || 620 ||
[Analyze grammar]

sabhāṃ niṣkramya deveśo jagāma rathamantikam || 621 ||
[Analyze grammar]

tataḥ sa dṛṣṭvā rājarṣirbhīṣmakaḥ kila keśavam || 622 ||
[Analyze grammar]

te tu sarve mahīpālā viṣaṇṇavadanābhavan || 623 ||
[Analyze grammar]

ādyaṃ svāyaṃbhuvaṃ rūpaṃ surāsuranamaskṛtam || 624 ||
[Analyze grammar]

sahasrapātsahasrākṣaṃ sahasrabhujavigraham || 625 ||
[Analyze grammar]

sahasraśirasaṃ devaṃ sahasramukuṭojjvalam || 626 ||
[Analyze grammar]

divyamālyāmbaradharaṃ divyagandhānulepanam || 627 ||
[Analyze grammar]

divyābharaṇasaṃyuktaṃ divyānekodyatāyudham || 628 ||
[Analyze grammar]

kṛṣṇaṃ raktāravindākṣaṃ candrasūryāgnilocanam || 629 ||
[Analyze grammar]

kaustubhābharaṇagrīvaṃ vanamālavibhūṣitam || 628 ||
[Analyze grammar]

dṛṣṭvā sa rājarājendraḥ praṇipatya kṛtāñjaliḥ || 630 ||
[Analyze grammar]

vāṅmanaḥkāyasaṃyuktaḥ stotumārabdhavāṃstadā || 631 ||
[Analyze grammar]

bhīṣmaka uvāca devadeva namastubhyamanādinidhanāya vai || 632 ||
[Analyze grammar]

śaśvatāyādidevāya nārāyaṇa parāyaṇa || 633 ||
[Analyze grammar]

svayaṃbhuvāya viśvāya sthāṇave vedhasāya ca || 634 ||
[Analyze grammar]

padmanābhāya jaṭine daṇḍine piṅgalāya ca || 635 ||
[Analyze grammar]

haṃsaprabhāya haṃsāya catrarūpāya vai namaḥ || 636 ||
[Analyze grammar]

vaikuṇṭhāya namastasmai ajāya paramātmane || 637 ||
[Analyze grammar]

sadasadbhāvayuktāya purāṇapuruṣāya ca || 638 ||
[Analyze grammar]

puruṣottamāya yuktāya nirguṇāya namo'stu te || 639 ||
[Analyze grammar]

varado bhava me nityaṃ tvadbhaktāya surottama || 640 ||
[Analyze grammar]

lokanātho'si nāthastvaṃ viṣṇustvaṃ viditātmanām || 641 ||
[Analyze grammar]

vaiśaṃpāyana uvāca evaṃ stutvā mahādevaṃ nṛpāṇāmagrato nṛpaḥ || 642 ||
[Analyze grammar]

mahārhamaṇimuktābhirvajravaidūryahāsinam || 643 ||
[Analyze grammar]

śātakumbhasya nicayaṃ kṛṣṇāya pradadau nṛpaḥ || 644 ||
[Analyze grammar]

punaścakre namaskāraṃ vainateye mahābale || 645 ||
[Analyze grammar]

bhīṣmaka uvāca namastasmai khagendrāya manomārutaraṃhase || 646 ||
[Analyze grammar]

kāmarūpāya divyāya kāśyapāya ca vai namaḥ || 647 ||
[Analyze grammar]

vaiśaṃpāyana uvāca iti saṃkṣepataḥ stutvā satkṛtya varabhūṣaṇaiḥ || 648 ||
[Analyze grammar]

tato visarjayāmāsa kṛṣṇaṃ kamalalocanam || 649 ||
[Analyze grammar]

anujagmurnṛpāścaiva prasthitaṃ vāsavānujam || 650 ||
[Analyze grammar]

pratigṛhya ca satkāraṃ nṛpānāmantrya vīryavān || 651 ||
[Analyze grammar]

jagāma mathurāṃ kṛṣṇo dyotayāno diśo daśa || 652 ||
[Analyze grammar]

vainateyaṃ puraskṛtya saumyarūpaṃ khagottamam || 653 ||
[Analyze grammar]

mahatā rathavṛndena parivārya samantataḥ || 654 ||
[Analyze grammar]

bherīpaṭahanādena śaṅkhaduṃdubhinisvanaiḥ || 655 ||
[Analyze grammar]

bṛṃhitena ca nāgānāṃ hayānāṃ heṣitena ca || 656 ||
[Analyze grammar]

siṃhanādena śūrāṇāṃ rathanemisvanena ca || 657 ||
[Analyze grammar]

tumulaḥ sumahānāsīnmahāmegharavopamaḥ || 658 ||
[Analyze grammar]

gate kṛṣṇo mahāvīrye ādāya paramāsanam || 659 ||
[Analyze grammar]

sabhāmādāya devāśca prayayustridaśālayam || 660 ||
[Analyze grammar]

mahatā caturaṅgeṇa balena parivāritāḥ || 661 ||
[Analyze grammar]

krośamātramanuvrajya anujñāte janārdane || 662 ||
[Analyze grammar]

prayayuste nṛpāḥ sarve punareva svayaṃvaram || 663 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tataḥ prayāte vasudevaputre || 664 ||
[Analyze grammar]

narādhipā bhūṣaṇabhūṣitāṅgāḥ || 665 ||
[Analyze grammar]

parasparaṃ jagmu surendrakalpāḥ || 666 ||
[Analyze grammar]

prabodhanārtha gamanotsukāste || 667 ||
[Analyze grammar]

sabhāgatān somaraviprakāśān || 668 ||
[Analyze grammar]

sukhopaviṣṭān rucirāsaneṣu || 669 ||
[Analyze grammar]

samīkṣya rājā sunayārthavādī || 670 ||
[Analyze grammar]

jagāda vākyaṃ nararājasiṃhaḥ || 671 ||
[Analyze grammar]

svayaṃvarakṛto doṣo vidito vo narādhipāḥ || 672 ||
[Analyze grammar]

kṣantavyo mama vṛddhasya durṇayasya phalodayaḥ || 673 ||
[Analyze grammar]

evamābhāṣya tān sarvān satkṛtya ca yathāvidhi || 674 ||
[Analyze grammar]

tato visarjayāmāsa nṛpāṃstānmadhyadeśajān || 675 ||
[Analyze grammar]

pūrvapaścimajāṃścaiva uttarāpathikānapi || 676 ||
[Analyze grammar]

te'pi sarve maheṣvāsāḥ prahṛṣṭamanaso nṛpāḥ || 677 ||
[Analyze grammar]

yathārheṇa ca saṃpūjya jagmuste narapuṃgavāḥ || 678 ||
[Analyze grammar]

jarāsaṃdhaḥ sunīthaśca dantavaktraśca vīryavān || 679 ||
[Analyze grammar]

sālvaḥ saubhapatiścaiva mahākūrmaśca pārthivaḥ || 680 ||
[Analyze grammar]

krathakaiśikamukhyāśca nṛpāḥ pravaravaṃśajāḥ || 681 ||
[Analyze grammar]

veṇudāriśca rājarṣiḥ kaśmīrādhipatistathā || 682 ||
[Analyze grammar]

ete cānye ca bahavo dakṣiṇāpathikā nṛpāḥ || 683 ||
[Analyze grammar]

śrotukāmā raho vākyaṃ sthitā vai bhīṣmakāntike || 684 ||
[Analyze grammar]

tānvai samīkṣya rājendraḥ sa rājā bhīṣmako balo || 685 ||
[Analyze grammar]

snehapūrṇena manasā sthitāṃstānavanīśvarān || 686 ||
[Analyze grammar]

trivargasahitaṃ ślakṣṇaṃ ṣaḍguṇālaṃkṛtaṃ śubham || 687 ||
[Analyze grammar]

uvāca nayasaṃpannaṃ snigdhagambhīrayā girā || 688 ||
[Analyze grammar]

bhavatāmavanīśānāṃ samālokya nayānvitam || 689 ||
[Analyze grammar]

vacanaṃ vyāhṛtaṃ śrutvā kṛtaṃ me kāryamīdṛśam || 690 ||
[Analyze grammar]

sadbhirbhavadbhiḥ kṣantavyaṃ vayaṃ nityāparādhinaḥ || 691 ||
[Analyze grammar]

evamuktvā tu rājā sa bhīṣmako nayakovidaḥ || 692 ||
[Analyze grammar]

uvāca sutamuddiśya vacanaṃ rājasaṃsadi || 693 ||
[Analyze grammar]

putrasya ceṣṭāmālokya trāsākulitalocanaḥ || 694 ||
[Analyze grammar]

manye bālānimāṃl lokān sa eṣa puruṣaḥ prabhuḥ || 695 ||
[Analyze grammar]

kīrtiḥ kīrtimatāṃ śreṣṭo yaśaśca yaśabhāgbalī || 696 ||
[Analyze grammar]

sthāpitaṃ bhuvi martye'smin svabāhubalamūrjitam || 697 ||
[Analyze grammar]

dhanyā khalu mahābhāgā devakī yoṣitāṃ varā || 698 ||
[Analyze grammar]

putraṃ tribhuvanaśreṣṭhaṃ dhṛtvā garbheṇa keśavam || 699 ||
[Analyze grammar]

kṛṣṇaṃ padmapalāśākṣaṃ śrīpuñjamamarārcitam || 700 ||
[Analyze grammar]

netrābhyāṃ snehapūrṇābhyāmīkṣate mukhapaṅkajam || 701 ||
[Analyze grammar]

evaṃ lālapyamānaṃ taṃ rājānaṃ rājasaṃsadi || 702 ||
[Analyze grammar]

uvāca ślakṣṇayā vācā sālvarājo mahādyutiḥ || 703 ||
[Analyze grammar]

alaṃ khedena rājendra sutāya ripumardine || 704 ||
[Analyze grammar]

kṣatriyasya raṇe rājandhruvaṃ jayaparājayau || 705 ||
[Analyze grammar]

niyatā gatirmartyānāmeṣa dharmaḥ sanātanaḥ || 706 ||
[Analyze grammar]

balakeśavayoranyastṛtīyaḥ kaḥ pumāniha || 707 ||
[Analyze grammar]

raṇe yodhayituṃ śaktastava putraṃ mahābalam || 708 ||
[Analyze grammar]

rathātirathavṛndānāmeka eva raṇājire || 709 ||
[Analyze grammar]

ripuṃ vārayituṃ śakto dhanurgṛhya mahābhujaḥ || 710 ||
[Analyze grammar]

bhārgavāstraṃ mahāraudraṃ devairapi durāsadam || 711 ||
[Analyze grammar]

sṛjato bāhuvīryeṇa kaḥ pumānpresahiṣyati || 712 ||
[Analyze grammar]

ayaṃ tu puruṣaḥ kṛṣṇo hyanādinidhano'vyayaḥ || 713 ||
[Analyze grammar]

taṃ vijetā na loke'sminnapi śūladharaḥ svayam || 714 ||
[Analyze grammar]

tava putro mahāprājñaḥ sarvaśāstrārthatattvavit || 715 ||
[Analyze grammar]

viditvā devamīśānaṃ na yodhayati keśavam || 716 ||
[Analyze grammar]

asti tasya raṇe jetā yavanādhipatirnṛpaḥ || 717 ||
[Analyze grammar]

sa kālayavano namā avadhyaḥ keśavasya ha || 718 ||
[Analyze grammar]

taptvā sudāruṇaṃ ghoraṃ tapaḥ paramaduścaram || 719 ||
[Analyze grammar]

rudramārādhayāmāsa dvādaśābdānyayośanaḥ || 720 ||
[Analyze grammar]

dvādaśābdāni muninā purvaṃ tena prasāditaḥ || 720 ||
[Analyze grammar]

putrakāmena muninā toṣya rudrātsuto vṛtaḥ || 721 ||
[Analyze grammar]

māthurāṇāmavadhyo'yaṃ bhavediti ca śaṃkarāt || 722 ||
[Analyze grammar]

evamastviti rudro'pi pradadau munaye sutam || 723 ||
[Analyze grammar]

evaṃ gargasya tanayaḥ śrīmān rudravarodbhavaḥ || 724 ||
[Analyze grammar]

māthurāṇāmavadhyo'sau mathurāyāṃ viśeṣataḥ || 725 ||
[Analyze grammar]

kṛṣṇo'pi balavāneṣa māthure jātavānayam || 726 ||
[Analyze grammar]

sa jeṣyati raṇe kṛṣṇaṃ mathurāyāṃ samāgataḥ || 727 ||
[Analyze grammar]

manyadhvaṃ yadi vo yuktāṃ nṛpā vācaṃ mayeritām || 728 ||
[Analyze grammar]

tatra dūtaṃ visṛjadhvaṃ yavanendrapuraṃ prati || 729 ||
[Analyze grammar]

śrutvā saubhapatervākyaṃ sarve te nṛpasattamāḥ || 730 ||
[Analyze grammar]

kurma ityabruvan hṛṣṭāḥ sālvarājaṃ mahābalam || 731 ||
[Analyze grammar]

sa teṣāṃ vacanaṃ śrutvā jarāsaṃdho mahīpatiḥ || 732 ||
[Analyze grammar]

babhūva vimanā rājanbrahmaṇo vacanaṃ smaran || 733 ||
[Analyze grammar]

jarāsaṃdha uvāca māṃ samāśritya pūrve'sminnṛpā nṛpabhayārditāḥ || 734 ||
[Analyze grammar]

prāpnuvanti hṛtaṃ rājyaṃ sabhṛtyabalavāhanam || 735 ||
[Analyze grammar]

iha māṃ nocyate bhūpaiḥ parasaṃśrayahetunā || 736 ||
[Analyze grammar]

kanyeva patividveṣādanyaṃ ratiparāyaṇā || 737 ||
[Analyze grammar]

aho subalavaddaivamaśakyaṃ vinivartitum || 738 ||
[Analyze grammar]

yadahaṃ kṛṣṇahetorhi saṃśrayāmi balādhikam || 739 ||
[Analyze grammar]

nūnaṃ yogavihīno'haṃ kārayiṣye parāśrayam || 740 ||
[Analyze grammar]

śreyo hi maraṇaṃ mahyaṃ na cānyaṃ saṃśraye nṛpāḥ || 741 ||
[Analyze grammar]

kṛṣṇo vā baladevo vā yo vā so vā naro'paraḥ || 742 ||
[Analyze grammar]

hantāhaṃ prahiyotsyāmi yathā brahmapracoditaḥ || 743 ||
[Analyze grammar]

eṣā me niścitā buddhiretatsupuruṣavratam || 744 ||
[Analyze grammar]

ato'nyathā na śakto'haṃ kartuṃ parasamāśrayam || 745 ||
[Analyze grammar]

bhavatāṃ sādhuvṛttānāmābādhaṃ na karoti saḥ || 746 ||
[Analyze grammar]

tena dūtaṃ pradāsyāmi nṛpāṇāṃ rakṣaṇāya vai || 747 ||
[Analyze grammar]

vyomamārgeṇa yātavyaṃ yathā kṛṣṇo na bādhate || 748 ||
[Analyze grammar]

gacchantamanucintyaivaṃ preṣayadhvaṃ nṛpottamāḥ || 749 ||
[Analyze grammar]

ayaṃ saubhapatiḥ śrīmānanalārkenduvikramaḥ || 750 ||
[Analyze grammar]

rathenādityavarṇena prayātu tatpuraṃ balī || 751 ||
[Analyze grammar]

yavanendro yathābhyeti narendrāṇāṃ samāgamam || 752 ||
[Analyze grammar]

vacanaṃ ca yathāsmābhirdautyena kṛṣṇavigrahe || 753 ||
[Analyze grammar]

vaiśaṃpāyana uvāca punarevābravīd rājā saubhasya patimūrjitam || 754 ||
[Analyze grammar]

gaccha sarvanarendrāṇāṃ sāhāyyaṃ kuru mānada || 755 ||
[Analyze grammar]

yavanendro yathābhyeti yathā kṛṣṇaṃ vijeṣyati || 756 ||
[Analyze grammar]

yathā vayaṃ ca tuṣyāmastathā nītirvidhīyatām || 757 ||
[Analyze grammar]

evaṃ saṃdiśya sarvāṃstānbhīṣmakaṃ pujya dharmataḥ || 758 ||
[Analyze grammar]

prayayau svapuraṃ rājā svena sainyena saṃvṛtaḥ || 759 ||
[Analyze grammar]

sālvo'pi nṛpatiśreṣṭhastāṃśca saṃpūjya vīryavān || 760 ||
[Analyze grammar]

jagāmākāśamārgeṇa rathenānilagāminā || 761 ||
[Analyze grammar]

te'pi sarve mahīpālā dakṣiṇāpathavāsinaḥ || 762 ||
[Analyze grammar]

anuvrajya jarāsaṃdhaṃ gatāḥ svanagareṣu vai || 763 ||
[Analyze grammar]

bhīṣmakaḥ saha putreṇa tāv ubhau cintya durṇayam || 764 ||
[Analyze grammar]

gṛhe viviśaturdīnau kṛṣṇamevānucintayan || 765 ||
[Analyze grammar]

rukmiṇī viditā sādhvī svayaṃvaranivartanam || 766 ||
[Analyze grammar]

kṛṣṇasyāgamane hetornṛpāṇāṃ doṣadarśanam || 767 ||
[Analyze grammar]

gatvā tu sā sakhīmadhye uvāca vrīḍitānanā || 768 ||
[Analyze grammar]

na cānyeṣāṃ narendrāṇāṃ patnī bhavitumutsahe || 769 ||
[Analyze grammar]

kṛṣṇātkamalapatrākṣātsatyametadvaco mama || 770 ||
[Analyze grammar]

vaiśaṃpāyana uvāca yavanānāṃ balodagraḥ sa kālayavano nṛpaḥ || 771 ||
[Analyze grammar]

babhūva rājadharmeṇa rakṣitā puravāsinām || 772 ||
[Analyze grammar]

trivargaviditaprajñaḥ ṣaḍguṇanupajīvakaḥ || 773 ||
[Analyze grammar]

saptavyasanasaṃmūḍho guneṣvabhirataḥ sadā || 774 ||
[Analyze grammar]

śrutimāndharmaśīlaśca satyavādī jitendriyaḥ || 775 ||
[Analyze grammar]

sāṃgrāmikavidhijñaśca durgalābhānusāraṇaḥ || 776 ||
[Analyze grammar]

śūro'pratibalaścaiva mantripravarasevakaḥ || 777 ||
[Analyze grammar]

sukhāsīnaḥ sabhāṃ ramyāṃ sacivaiḥ parivāritaḥ || 778 ||
[Analyze grammar]

upāsyamāno yavanairātmavidbhirvipaścitaiḥ || 779 ||
[Analyze grammar]

vividhāśca kathā divyāḥ kathyamānaiḥ parasparam || 780 ||
[Analyze grammar]

etasminneva kālo tu divyagandhavaho'nilaḥ || 781 ||
[Analyze grammar]

pravavau madanābodhastasya vai sukhaśītalaḥ || 782 ||
[Analyze grammar]

kasmādityevamanasaḥ sabhāyāṃ ye samāhatāḥ || 783 ||
[Analyze grammar]

utphullanayanāḥ sarve rājā caivāvalokya saḥ || 784 ||
[Analyze grammar]

apaśyata rathaṃ divyamāyāntaṃ bhāskaropamam || 785 ||
[Analyze grammar]

śātakumbhamayairdivyairathāṅgairupaśobhitam || 786 ||
[Analyze grammar]

divyaratnaprabhākīrṇaṃ divyadhvajapatākīnam || 787 ||
[Analyze grammar]

uhyantaṃ divyaturagairmanomārutaraṃhasaiḥ || 788 ||
[Analyze grammar]

candrabhāskarabimbāni kṛtvā jāmbūnadaṃ śubham || 789 ||
[Analyze grammar]

racitaṃ vai viśvakṛtā vaiyāghravarabhūṣitam || 790 ||
[Analyze grammar]

ripūṇāṃ trāsajananaṃ mitrāṇāṃ harṣavardhanam || 791 ||
[Analyze grammar]

dakṣiṇādikpathāyāntaṃ rathaṃ pararathārujam || 792 ||
[Analyze grammar]

tatropaviṣṭaṃ śrīmantaṃ saubhasya patimūrjitam || 793 ||
[Analyze grammar]

dṛṣṭvā paramasaṃhṛṣṭaścārghyapādyeti cāsakṛt || 794 ||
[Analyze grammar]

uvāca yavanendro vai mitraṃ pravadatāṃ varaḥ || 795 ||
[Analyze grammar]

tatrotthāya mahābāhuḥ svayameva nṛpāsanāt || 796 ||
[Analyze grammar]

pratyudnamyārghamādāya rathāvataraṇe sthitaḥ || 797 ||
[Analyze grammar]

sālvo'pi sumahātejā dṛṣṭvā rājānamāgatam || 798 ||
[Analyze grammar]

mudā paramayā yuktaḥ śakrapratimatejasam || 799 ||
[Analyze grammar]

avatīrya suvisrabdha eka eva rathottamāt || 800 ||
[Analyze grammar]

viveśa paramaprīto mitradarśanalālasaḥ || 801 ||
[Analyze grammar]

dṛṣṭvārghamudyātaṃ rājñā sa sālvo rājasattamaḥ || 802 ||
[Analyze grammar]

uvāca ślakṣṇayā vācā nārghārho'smi mahādyute || 803 ||
[Analyze grammar]

dūto'haṃ manujendrāṇāṃ sakāśādbhavato'ntikam || 804 ||
[Analyze grammar]

preṣito bahubhiḥ sārdhaṃ jarāsaṃghena dhīmatā || 805 ||
[Analyze grammar]

tena manye mahārāja nārghārho'smīti rājasu || 806 ||
[Analyze grammar]

kālayavana uvāca jānāmyahaṃ mahābāho dautyena tvāmihāgatam || 807 ||
[Analyze grammar]

saṃmite naradevānāṃ preṣitaṃ māgadhena vai || 808 ||
[Analyze grammar]

tena tvāmarcaye rājanviśeṣeṇa mahāmate || 809 ||
[Analyze grammar]

arghapādyādisatkārairāsanena yathāvidhi || 810 ||
[Analyze grammar]

bhavatyabhyarcite rājñāṃ sarveṣāmarcitaṃ bhavet || 811 ||
[Analyze grammar]

mānite tava rājendra sarveṣāṃ mānitaṃ bhavet || 811 ||
[Analyze grammar]

āsyatāmāsane divye mayā sārdhaṃ janeśvara || 812 ||
[Analyze grammar]

hastāliṅganakaṃ kṛtvā pṛṣṭvā ca kuśalamayam || 813 ||
[Analyze grammar]

sukhopaviṣṭhau sahitau śubhe siṃhāsane nṛpau || 814 ||
[Analyze grammar]

kālayavana uvāca yadbāhubalamaśritya vayaṃ sarve narādhipāḥ || 815 ||
[Analyze grammar]

vasāmo vigatodvegā devā iva śacīpatim || 816 ||
[Analyze grammar]

kimasādhyaṃ bhavedasya yenāsi preṣito mayi || 817 ||
[Analyze grammar]

vada satyaṃ vacastasya kimājñāpayati prabhuḥ || 818 ||
[Analyze grammar]

kariṣye vacanaṃ tasya api karma suduṣkaram || 819 ||
[Analyze grammar]

sālva uvāca yathā vadati rājendra magadhādhipatistava || 820 ||
[Analyze grammar]

tathāhaṃ saṃpravakṣyāmi śrūyatāṃ yavanādhipa || 821 ||
[Analyze grammar]

jarāsaṃdha uvāca jāto'haṃ jagatāṃ bādhī kṛṣṇaḥ paramadurjayaḥ || 822 ||
[Analyze grammar]

viditvā tasya durvṛttamahaṃ hantuṃ samudyataḥ || 823 ||
[Analyze grammar]

pārthavairbahubhiḥ sārdhaṃ samagrabalavāhanaiḥ || 824 ||
[Analyze grammar]

uparuddhā mahāsenā gomantamacalottamam || 825 ||
[Analyze grammar]

cedirājasya vacanaṃ mahārthaṃ śrutavānaham || 826 ||
[Analyze grammar]

padātābhyāṃ vināśāya hutāśanamayojayam || 827 ||
[Analyze grammar]

jvālāśatasahasrāḍhyaṃ yugāntāgnisamaprabham || 828 ||
[Analyze grammar]

dṛṣṭvā rāmo gireḥ kūṭādāpluto hematāladhṛk || 829 ||
[Analyze grammar]

viniṣpatya mahāsenāṃ madhye sāgarasaṃnibhām || 830 ||
[Analyze grammar]

ājaghāna durādharṣo narāśvarathadantinām || 831 ||
[Analyze grammar]

sarpantamiva sarpendraṃ vikṛṣyākṛṣya lāṅgalam || 832 ||
[Analyze grammar]

naranāgāśvavṛndāni musalena vyapothayat || 833 ||
[Analyze grammar]

gajena gajamāsphālya rathena rathayodhinam || 834 ||
[Analyze grammar]

hayena ca hayārohaṃ padātena padātinam || 835 ||
[Analyze grammar]

samare sumahātejā nṛpārkaśatasaṃkule || 836 ||
[Analyze grammar]

vicaranvividhānmārgānnidāghe bhāskaro yathā || 837 ||
[Analyze grammar]

rāmādanantaraṃ kṛṣṇaḥ pragṛhyārkasamaprabham || 838 ||
[Analyze grammar]

cakraṃ cakrabhṛtāṃ śreṣṭhaḥ siṃhaḥ kṣudramṛgaṃ yathā || 839 ||
[Analyze grammar]

cakraṃ sa ca mahātejāḥ kālīṃ caivāyasīṃ gadām || 839 ||
[Analyze grammar]

cakraṃ sudarśanaṃ cakrī gavāṃ caiva gadāgrajaḥ || 839 ||
[Analyze grammar]

pravicālya mahāvīryaḥ pādavegena taṃ girim || 840 ||
[Analyze grammar]

śatrusainye papātoccairyaduvīraḥ pratāpavān || 841 ||
[Analyze grammar]

pranṛtyanniva śailo'sau toyadhārābhiṣecitaḥ || 842 ||
[Analyze grammar]

ghurṇamāmo viveśorvīṃ vinirvāpya hutāśanam || 843 ||
[Analyze grammar]

ādīpyamānācchikharādavaplutya janārdanaḥ || 844 ||
[Analyze grammar]

jaghāna vāhinīṃ rājaṃścakravyagreṇa pāṇinā || 845 ||
[Analyze grammar]

vikṣipya vipulaṃ cakraṃ gadāpātādanantaram || 846 ||
[Analyze grammar]

naranāgāśvavṛndāni musalena vyacūrṇayat || 847 ||
[Analyze grammar]

krodhānalasamudbhūta cakralāṅgalavahninā || 848 ||
[Analyze grammar]

nirdagdhā mahatī senā narendrārkābhitāpitā || 849 ||
[Analyze grammar]

naranāgāśvakalilaṃ pattidhvajasamākulam || 850 ||
[Analyze grammar]

rathānīkaṃ padātābhyāṃ kṣaṇena viralīkṛtam || 851 ||
[Analyze grammar]

senāṃ prabhagnāmālokya cakrānalabhayārditām || 852 ||
[Analyze grammar]

mahatā rathavṛndena parivārya samantataḥ || 853 ||
[Analyze grammar]

tatrāhaṃ yudhyamānastu bhrātāsya balavānbalī || 854 ||
[Analyze grammar]

sthito mamāgrataḥ śuro gadāpāṇirhalāyudhaḥ || 855 ||
[Analyze grammar]

dvādaśākṣauhiṇīrhatvā prabhinna iva kesarī || 856 ||
[Analyze grammar]

halaṃ saunandamuddhṛtya gadayā māmatāḍayat || 857 ||
[Analyze grammar]

vajrapātanibhaṃ vegaṃ pātayitvā mamopari || 858 ||
[Analyze grammar]

bhūyaḥ prahartukāmo māṃ vaiśākhenāsthito mahīm || 859 ||
[Analyze grammar]

vaiśākhaṃ sthānamāsthāya guhaḥ krauñcaṃ yathā purā || 860 ||
[Analyze grammar]

tathā māṃ dīrghanetrābhyāmīkṣate nirdahanniva || 861 ||
[Analyze grammar]

tādṛgrūpaṃ samālokya baladevaṃ raṇājire || 862 ||
[Analyze grammar]

jīvitārthī nṛloke'smin kaḥ pumān sthātumarhati || 863 ||
[Analyze grammar]

dṛṣṭvā mahāgadāṃ bhīmāṃ kāladaṇḍamivoddhṛtām || 864 ||
[Analyze grammar]

kālāṅkuśena nirdhūtāṃ sthita evāgrato mama || 865 ||
[Analyze grammar]

tato jaladagambhīras vareṇāpurayannabhaḥ || 866 ||
[Analyze grammar]

vāguvācāśarīreṇa svayaṃ lokapitāmahaḥ || 867 ||
[Analyze grammar]

prahartavyo na rājāyamavadhyo'yaṃ tavānagha || 868 ||
[Analyze grammar]

kalpito'sya vadhaścānyādviramasva halāyudha || 869 ||
[Analyze grammar]

śrūtvāhaṃ tena vākyena cintāviṣṭo nivartitaḥ || 870 ||
[Analyze grammar]

sarvaprāṇaharaṃ ghoraṃ brahmaṇā svayamīritam || 871 ||
[Analyze grammar]

tenāhaṃ vaḥ pravakṣyāmi nṛpāṇāṃ hitakāmyayā || 872 ||
[Analyze grammar]

śrūtvā tvameva rājendra kartumarhasi madvacaḥ || 873 ||
[Analyze grammar]

tapasogreṇa mahatā putrārthī toṣya śaṃkaram || 874 ||
[Analyze grammar]

prāptavāndevadevāttvāmavadhyaṃ māthurairjanaiḥ || 875 ||
[Analyze grammar]

mahāmuniścāyasacūrṇamaśnann || 876 ||
[Analyze grammar]

upasthito dvādaśavārṣikaṃ vratam || 877 ||
[Analyze grammar]

surāsuraiḥ saṃstutapādapaṅkajaṃ || 878 ||
[Analyze grammar]

sa labdhvānīpsitakāmasaṃpadam || 879 ||
[Analyze grammar]

tapobalādgārgyamunermahātmano || 880 ||
[Analyze grammar]

varaprabhāvācchakalendumaulinaḥ || 881 ||
[Analyze grammar]

raṇe samāsādya janārdano himaṃ || 882 ||
[Analyze grammar]

vilīyate bhāskararaśminā yathā || 883 ||
[Analyze grammar]

yatasva rājñāṃ vacanapracodito || 884 ||
[Analyze grammar]

vrajasva yātrāṃ vijayāya keśavam || 885 ||
[Analyze grammar]

praviśya rāṣṭraṃ mathurāṃ vaśe naya || 886 ||
[Analyze grammar]

nihatya kṛṣṇaṃ prathayasva vai yaśaḥ || 887 ||
[Analyze grammar]

māthuro vāsudevo'yaṃ baladevaśca bāndhavaḥ || 888 ||
[Analyze grammar]

tau vijeṣyasi saṃgrāme gatvā tāṃ mathurāṃ purīm || 889 ||
[Analyze grammar]

sālva uvāca ityevaṃ narapatibhāskarapragītaṃ || 890 ||
[Analyze grammar]

vākyaṃ te kathitamidaṃ hitaṃ nṛpāṇām || 891 ||
[Analyze grammar]

tatsarvaṃ saha sacivairvimṛśya buddhayā || 892 ||
[Analyze grammar]

yad yuktaṃ kuru manujendra ātmaneṣṭam || 893 ||
[Analyze grammar]

vaiśaṃpāyana uvāca evaṃ kathayamānaṃ taṃ sālvarājaṃ nṛpājñayā || 894 ||
[Analyze grammar]

uvāca praramaprīto yavanādhipatirnṛpaḥ || 895 ||
[Analyze grammar]

dhanyo'smyanugṛhīto'smi saphalaṃ jīvitaṃ ca me || 896 ||
[Analyze grammar]

kṛṣṇanigrahahetoryanniyukto bahubhirnṛpaiḥ || 897 ||
[Analyze grammar]

durjayaṃ triṣu lokeṣu surāsuragaṇairapi || 898 ||
[Analyze grammar]

tasya nigrahahetormāmavadhārya jayāśiṣam || 899 ||
[Analyze grammar]

prahṛṣṭai rājasiṃhaistairavadhārya jayo mama || 900 ||
[Analyze grammar]

teṣāṃ vāgambuvarṣena vijayo me bhaviṣyati || 901 ||
[Analyze grammar]

karīṣye vacanaṃ teṣāṃ nṛpasattama coditam || 902 ||
[Analyze grammar]

parājayo'pi rājendra jayena sadṛśo mama || 903 ||
[Analyze grammar]

adyaiva tithinakṣatraṃ muhūrtakaraṇaṃ śubham || 904 ||
[Analyze grammar]

yāsyāmi mathurāṃ rājanvijetuṃ keśavaṃ raṇe || 905 ||
[Analyze grammar]

evamābhāṣya rājānaṃ saubhasya patimūrjitam || 906 ||
[Analyze grammar]

satkṛtya ca yathānyāyaṃ mahārhavarabhūṣaṇaiḥ || 907 ||
[Analyze grammar]

brāhmaṇebhyo dadau cittaṃ siddhādeśāya vai nṛpaḥ || 908 ||
[Analyze grammar]

purohitāya rājendra pradadau bahuśo dhanam || 909 ||
[Analyze grammar]

hutvāgniṃ vidhivad rājā kṛtakautukamaṅgalaḥ || 910 ||
[Analyze grammar]

prasthānaṃ kṛtavān samyagjetukāmo janārdanam || 911 ||
[Analyze grammar]

sālvo'pi bharataśreṣṭha kṛtārtho hṛṣṭamānasaḥ || 912 ||
[Analyze grammar]

yavanendraṃ pariṣvajya jagāma svapuraṃ nṛpaḥ || 913 ||
[Analyze grammar]

janamejaya uvāca vidarbhanagarīṃ yāte śakratulyaparākrame || 914 ||
[Analyze grammar]

kimarthaṃ garuḍo nītaḥ kiṃ ca karma cakāra saḥ || 915 ||
[Analyze grammar]

na cāruroha bhagavānvainateyaṃ mahābalam || 916 ||
[Analyze grammar]

etaṃ me saṃśayaṃ brahmanbrūhi tattvaṃ mahāmune || 917 ||
[Analyze grammar]

vaiśaṃpāyana uvāca śrṇu rājan suparṇena kṛtaṃ karma hyamānuṣam || 918 ||
[Analyze grammar]

vidarbhanagarīṃ yāto vainateye mahādyutau || 919 ||
[Analyze grammar]

asaṃprāpte ca nagarīṃ mathurāṃ madhusūdane || 920 ||
[Analyze grammar]

manasā cintayāmāsa vainateyo mahāmatiḥ || 921 ||
[Analyze grammar]

yaduktaṃ devadevena nṛpāṇāmagrataḥ prabho || 922 ||
[Analyze grammar]

yāsyāmi mathurāṃ ramyāṃ bhojarājena pālitām || 923 ||
[Analyze grammar]

iti tadvacanasyānte gamiṣyeti vicintayan || 924 ||
[Analyze grammar]

kṛtāñjalipuṭaḥ śrīmānpraṇipatyābravididam || 925 ||
[Analyze grammar]

deva yāsyāmi nagarīṃ raivatasya kuśasthalīm || 926 ||
[Analyze grammar]

raivataṃ ca giriṃ ramyaṃ nandanapratimaṃ vanam || 927 ||
[Analyze grammar]

rākṣasodvāsitāṃ ramyāṃ śailodadhitaṭāśritām || 928 ||
[Analyze grammar]

vṛkṣagulmalatākīrṇāṃ puṣpareṇuvibhūṣitām || 929 ||
[Analyze grammar]

gajendrabhujagākīrṇamṛkṣavānarasevitām || 930 ||
[Analyze grammar]

varāhamahiṣākrāntāṃ mṛgayūthairanekaśaḥ || 931 ||
[Analyze grammar]

tāṃ samantātsamālokya vāsārthaṃ te kṣamākṣamam || 932 ||
[Analyze grammar]

yadi syādbhavate ramyā praśastā nagarīti ca || 933 ||
[Analyze grammar]

kaṇṭakoddharaṇaṃ kṛtvā āgamiṣye tavāntikam || 934 ||
[Analyze grammar]

evaṃ vijñāpya deveśaṃ praṇipatya janārdanam || 935 ||
[Analyze grammar]

jagāma patagendro vai paścimābhimukho balī || 936 ||
[Analyze grammar]

kṛṣṇo'pi yadubhiḥ sārdhaṃ viveśa mathurāṃ purīm || 937 ||
[Analyze grammar]

svaireṇa cograsenaśca nāgarāścaiva sarvaśaḥ || 938 ||
[Analyze grammar]

pratyudgamyāgataṃ kṛṣṇamānarcurjanasaṃkulam || 939 ||
[Analyze grammar]

janamejaya uvāca śrutvābhiṣiktaṃ rājendraṃ bahubhirvasudhādhipaiḥ || 940 ||
[Analyze grammar]

kiṃ cakāra mahābāhurugraseno mahīpatiḥ || 941 ||
[Analyze grammar]

cāreṇaivograsenaśca nāgarāścaiva sarvaśaḥ || 941 ||
[Analyze grammar]

vaiśaṃpāyana uvāca śrutvābhiṣiktaṃ rājendraṃ bahubhirvasudhādhipaiḥ || 942 ||
[Analyze grammar]

indreṇa kṛtasaṃdhānaṃ dūtaṃ citrāṅgadaṃ kṛtam || 943 ||
[Analyze grammar]

ekaikaṃ nṛpaterbhāgaṃ śatasāhasrasaṃmitam || 944 ||
[Analyze grammar]

ekaikaṃ śatasāhasraṃ saṃmitaṃ rājamaṇḍalam || 944 ||
[Analyze grammar]

rājendreṣvarbudaṃ dattaṃ mānaveṣu ca vai daśa || 945 ||
[Analyze grammar]

najendraṃ cārghayuktaṃ ca kṛtvā vai mānuṣeṣu ca || 945 ||
[Analyze grammar]

ye tatra samanuprāptā narendrāste gṛhaṃ gatāḥ || 946 ||
[Analyze grammar]

śaṅko yādavarupeṇa pradadau haricintitam || 947 ||
[Analyze grammar]

evaṃ nidhipatiḥ śrīmāndaivatairanumoditaḥ || 948 ||
[Analyze grammar]

iti śrutvāntikajanāl lokaprāvṛttikānnarāt || 949 ||
[Analyze grammar]

cakāra mahatīṃ pūjāṃ devatāyataneṣu vai || 950 ||
[Analyze grammar]

vasudevasya bhavane toraṇobhayapār śvataḥ || 951 ||
[Analyze grammar]

naṭānāṃ nṛtyageyāni vādyāni ca samantataḥ || 952 ||
[Analyze grammar]

patākādhvajamālāḍhyaṃ kārayāmāsa sarvataḥ || 953 ||
[Analyze grammar]

kaṃsarājasya tu sabhāṃ vicitrāmbarasuprabhām || 954 ||
[Analyze grammar]

patākā vividhākārā dāpayāmāsa bhojarāṭ || 955 ||
[Analyze grammar]

toraṇaṃ gopuraṃ caiva sudhāpaṅkavilepanam || 956 ||
[Analyze grammar]

kārayāmāsa rājendra rājendrasyāsanālayam || 957 ||
[Analyze grammar]

naṭānāṃ nṛtyageyāni vādyāni ca samantataḥ || 958 ||
[Analyze grammar]

patākāvanamālāḍhyāḥ purṇakumbhāstatastataḥ || 959 ||
[Analyze grammar]

rājamārgeṣu rājendra candanodakasecite || 960 ||
[Analyze grammar]

vastrāstaraṇakaṃ rājā dāpayāmāsa bhūtale || 961 ||
[Analyze grammar]

dhūpapātropagāḥ pārśve candanāgaruguggulaiḥ || 962 ||
[Analyze grammar]

guḍasarjarasāścaiva dahyamānāḥ samantataḥ || 963 ||
[Analyze grammar]

vṛddhastrījanasaṃghaiśca gāyadbhiḥ stutimaṅgalam || 964 ||
[Analyze grammar]

alaṃkṛtvā pratīkṣante sveṣu sthāneṣu yoṣitaḥ || 965 ||
[Analyze grammar]

evaṃ kṛtvā purānandamugraseno narādhipaḥ || 966 ||
[Analyze grammar]

vasudevagṛhaṃ gatvā priyākhyānaṃ nivedya ca || 967 ||
[Analyze grammar]

rāmeṇa saha saṃmantrya nirgato rathamantikam || 968 ||
[Analyze grammar]

tasminnevāntare rājañchaṅkhadhvanirabhūnmahān || 969 ||
[Analyze grammar]

pāñcajanyasya ninadaṃ śrutvā mathuravāsinaḥ || 970 ||
[Analyze grammar]

striyo vṛddhās ca bālāśca sūtamāgadhabandinaḥ || 971 ||
[Analyze grammar]

te niryayurmahāsenā rāmaṃ kṛtvāgrato nṛpa || 972 ||
[Analyze grammar]

arghapādyaṃ puraskṛtya ugraseno mahīpatiḥ || 973 ||
[Analyze grammar]

dṛṣṭipanthānamāsādya ugraseno mahīpatiḥ || 973 ||
[Analyze grammar]

avatīrya rathācchubhrātpādamārgeṇa cāgrataḥ || 974 ||
[Analyze grammar]

dṛṣṭvāsīnaṃ rathe divye divyaratnavibhūṣite || 975 ||
[Analyze grammar]

aṅgeṣvābharaṇaṃ caiva divyaratnaprabhāyutam || 976 ||
[Analyze grammar]

vanamālorasaṃ divyaṃ tapantamiva bhāskaram || 977 ||
[Analyze grammar]

cāmaravyajanaṃ chatraṃ khagendradhvajamucchritam || 978 ||
[Analyze grammar]

rājalakṣaṇasaṃpannāmāsannārkamivojjvalam || 979 ||
[Analyze grammar]

śriyābhibhūtaṃ deveśaṃ durnirīkṣyataraṃ harim || 980 ||
[Analyze grammar]

dṛṣṭvā sa rājā rājendraṃ harṣagadgadayā girā || 981 ||
[Analyze grammar]

babhāṣe puṇḍarīkākṣaṃ rāmaṃ balaniṣūdanam || 982 ||
[Analyze grammar]

rathena na mayā gantuṃ yuktapūrvaṃ vicintya vai || 983 ||
[Analyze grammar]

avatīrṇo mahābhāga gaccha tvaṃ syandanena ca || 984 ||
[Analyze grammar]

viṣṇunā chadmarūpeṇa gatvemāṃ mathurāṃ purīm || 985 ||
[Analyze grammar]

atra prakāśitātmānaṃ devendratvaṃ nṛpārṇave || 986 ||
[Analyze grammar]

tamahaṃ stotumicchāmi sarvabhāvena keśavam || 987 ||
[Analyze grammar]

pratyuvāca mahātejā rājānaṃ kṛṇapūrvajaḥ || 988 ||
[Analyze grammar]

na yuktaṃ nṛpate stotuṃ vrajantaṃ devasattamam || 989 ||
[Analyze grammar]

astotreṇaiva saṃtuṣṭastava rājañjanārdanaḥ || 990 ||
[Analyze grammar]

tuṣṭasya stutibhiḥ kiṃ te darśanena tava stutiḥ || 991 ||
[Analyze grammar]

rājendratvamanuprāpya āgatastava veśmani || 992 ||
[Analyze grammar]

tattvaṃ kiṃ stutavān rājāndivyaiḥ stotrairamānuṣaiḥ || 993 ||
[Analyze grammar]

evamābruvamāṇau tau saṃprāptau keśevāntikam || 994 ||
[Analyze grammar]

arghodyatabhujaṃ dṛṣṭvā sthāpayitvā rathottamam || 995 ||
[Analyze grammar]

uvāca vadatāṃ śreṣṭha ugrasenaṃ narādhipam || 996 ||
[Analyze grammar]

yanmayā cābhiṣiktastvaṃ mathureśo bhavatviti || 997 ||
[Analyze grammar]

na yuktamanyathā kartuṃ mathurādhipate svayam || 998 ||
[Analyze grammar]

arghamācamanīyaṃ ca pādyaṃ cāsmannivedanam || 999 ||
[Analyze grammar]

na dātumarhase rājannetanme manasaḥ priyam || 1000 ||
[Analyze grammar]

tavābhiprāyaṃ vijñāya bravīmi nṛpate vacaḥ || 1001 ||
[Analyze grammar]

tvameva māthuro rājā nānyathā kartumarhasi || 1002 ||
[Analyze grammar]

sthānaṃ bhāgaṃ ca nṛpate dāsyāmi tava dakṣiṇam || 1003 ||
[Analyze grammar]

yathā nṛpāṇāṃ sarveṣāṃ tathā te sthāpito'grataḥ || 1004 ||
[Analyze grammar]

śatasāhasriko bhāgo vastrābharaṇavarjitaḥ || 1005 ||
[Analyze grammar]

āruhasva rathaṃ śubhraṃ cāmīkaravibhūṣitam || 1006 ||
[Analyze grammar]

cāmaravyajanaṃ chatraṃ dhvajaṃ ca manujeśvara || 1007 ||
[Analyze grammar]

divyābharaṇasaṃyuktaṃ mukuṭaṃ bhāskaraprabham || 1008 ||
[Analyze grammar]

dhārayasva mahābhāga pālayasva purīmimām || 1009 ||
[Analyze grammar]

putrapautraiḥ parikṛto mathurāṃ pratipālaya || 1010 ||
[Analyze grammar]

jitvārigaṇasaṃghāni bhojavaṃśaṃ vivardhaya || 1011 ||
[Analyze grammar]

devadevādyanantāya sīriṇe vajrapāṇinā || 1012 ||
[Analyze grammar]

preṣitaṃ devarājena divyābharaṇamambaram || 1013 ||
[Analyze grammar]

māthurāṇāṃ ca sarveṣāṃ bhāgā dīnārikā daśa || 1014 ||
[Analyze grammar]

sūtamāgadhabandīnāmekaikasya sahasrikam || 1015 ||
[Analyze grammar]

vṛddhastrījanasaṃghānāṃ gaṇikānāṃ śataṃ śatam || 1016 ||
[Analyze grammar]

nṛpena saha tiṣṭhanti vikadrupramukhāśca ye || 1017 ||
[Analyze grammar]

daśasāhasriko bhāgasteṣāṃ dhātrā prakalpitaḥ || 1018 ||
[Analyze grammar]

daśasāhastrikaṃ bhāgaṃ teṣāṃ dhātā prakalpayat || 1018 ||
[Analyze grammar]

evaṃ saṃpūjya rājendraṃ māthuraṇāṃ camūmukhe || 1019 ||
[Analyze grammar]

kṛtvā sumahadānandaṃ mathurāṃ madhusūdanaḥ || 1020 ||
[Analyze grammar]

divyābharaṇamālyaiśca divyām varavilepanaiḥ || 1021 ||
[Analyze grammar]

dīpyamānaḥ samantācca devā iva triviṣṭapam || 1022 ||
[Analyze grammar]

bherīpaṭahanādena śaṅkhaduṃdubhinisvanaiḥ || 1023 ||
[Analyze grammar]

bṛṃhitena ca nāgānāṃ hayānāṃ heṣitena ca || 1024 ||
[Analyze grammar]

siṃhanādena śūrāṇāṃ rathanemisvanena ca || 1025 ||
[Analyze grammar]

tumulaḥ sumahānāsīnnādo megharavopamaḥ || 1026 ||
[Analyze grammar]

bandibhiḥ stūyamānaṃ ca namaścakrurapi prajāḥ || 1027 ||
[Analyze grammar]

dattvā dānamananto'pi na yayau vismayaṃ hariḥ || 1028 ||
[Analyze grammar]

svabhāvonnatabhāvatvāddṛṣṭapūrvāttato'dhikam || 1029 ||
[Analyze grammar]

anahaṃkārabhāvācca vismayaṃ na jagāma ha || 1030 ||
[Analyze grammar]

dīpyamānaṃ svavapuṣā āyantaṃ bhāskaraprabham || 1031 ||
[Analyze grammar]

dṛṣṭvā mathuravāsinyo namaścakruḥ pade pade || 1032 ||
[Analyze grammar]

eṣa nārāyaṇaḥ śrīmān kṣīrārṇavaniketanaḥ || 1033 ||
[Analyze grammar]

nāgaparyaṅkamutsṛjya gato'yaṃ mathurāṃ purīm || 1034 ||
[Analyze grammar]

badhvā baliṃ mahāvīryaṃ durjayaṃ tridaśairapi || 1035 ||
[Analyze grammar]

śakrāya pradadau rājyaṃ trailokyaṃ vajrapāṇaye || 1036 ||
[Analyze grammar]

hatvā daityagaṇān sarvān kaṃsaṃ ca balināṃ varam || 1037 ||
[Analyze grammar]

bhojarājāya mathurāṃ dattvā keśiniṣūdanaḥ || 1038 ||
[Analyze grammar]

nābhiṣiktaḥ svayaṃ rājye nopaviṣṭo nṛpāsanam || 1039 ||
[Analyze grammar]

rājendratvamabhīpsanvai mathurāmāviśattataḥ || 1040 ||
[Analyze grammar]

evamanyonyasaṃjalpaṃ śrutvā puranivāsinām || 1041 ||
[Analyze grammar]

sūtamāgadhabandibhya idamucurgaṇā giraḥ || 1042 ||
[Analyze grammar]

kiṃ vā śakṣyāmahe vaktuṃ guṇānāṃ te guṇodadhe || 1043 ||
[Analyze grammar]

mānuṣeṇaikajihvena prabhāvotsāhasaṃbhavān || 1044 ||
[Analyze grammar]

sahasrabhogī nāgendraḥ kadāciddaivabuddhimān || 1045 ||
[Analyze grammar]

dvisahasreṇa jihvānāṃ vāsukiḥ prathayiṣyati || 1046 ||
[Analyze grammar]

kiṃ tvadbhutamidaṃ loke mānavendreṣu bhūtale || 1047 ||
[Analyze grammar]

na bhūtaṃ na bhaviṣyaṃ ca śakrādāsanamāgatam || 1048 ||
[Analyze grammar]

sabhāvataraṇaṃ caiva kalaśairāgataṃ svayam || 1049 ||
[Analyze grammar]

na śrutaṃ na ca dṛṣṭaṃ vā tena manyāmahe'dbhutam || 1050 ||
[Analyze grammar]

dhanyā devī mahābhāgā devakī yoṣitāṃ varā || 1051 ||
[Analyze grammar]

bhavantaṃ tridaśaśreṣṭhaṃ bhṛtvā garbheṇa keśavam || 1052 ||
[Analyze grammar]

kṛṣṇaṃ padmapalāśākṣaṃ śrīpuñjamamarārcitam || 1052 ||
[Analyze grammar]

netrābhyāṃ snehapūrṇābhyāṃ vīkṣate mukhapaṅkajam || 1052 ||
[Analyze grammar]

iti saṃjalpamānānāṃ śṛṇvantau pṛthagīritam || 1053 ||
[Analyze grammar]

ugrasenaṃ puraskṛtya bhrātarau rāmakeśavau || 1054 ||
[Analyze grammar]

prākāradvāri saṃprāptā varcayāmāsa vai tadā || 1055 ||
[Analyze grammar]

arghamācamanaṃ dattvā pādyṃ pādyeti cābravīt || 1056 ||
[Analyze grammar]

ugrasenastato dhīmān keśavasya rathāgrataḥ || 1057 ||
[Analyze grammar]

praṇamya śirasā kṛṣṇaṃ rathamāruhya vīryavān || 1058 ||
[Analyze grammar]

ghanena toyadhāreṇa vavarṣa karakāmbubhiḥ || 1059 ||
[Analyze grammar]

dhanaughairvarṣamāṇastu saṃprāptāḥ pitṛveśmani || 1060 ||
[Analyze grammar]

mathurābhipatiḥ śrīmānuvāca madhusūdanam || 1061 ||
[Analyze grammar]

rājendratvamanuprāpya na yuktaṃ pitṛveśmani || 1062 ||
[Analyze grammar]

sthāpitaṃ devarājena dattaṃ siṃhāsanaṃ prabho || 1063 ||
[Analyze grammar]

neṣyāmi mathureśasya sabhe bhujabalārjite || 1064 ||
[Analyze grammar]

prasādayiṣye bhagavanna kopaṃ kartumarhasi || 1065 ||
[Analyze grammar]

devakī vasudevaśca rohinī ca viśāṃ pate || 1066 ||
[Analyze grammar]

na kiṃcitkaraṇe śaktā harṣaklamavimohitāḥ || 1067 ||
[Analyze grammar]

kaṃsamātā tato rājannarghamādāya keśavam || 1068 ||
[Analyze grammar]

nānādigdeśajānītaṃ kaṃsenopārjitaṃ dhanam || 1069 ||
[Analyze grammar]

deśakālaṃ samālokya pādayugme nyavedayat || 1070 ||
[Analyze grammar]

ugrasenaṃ samāhūya uvāca ślakṣṇayā girā || 1071 ||
[Analyze grammar]

kṛṣṇa uvāca na cāhaṃ mathurākāṅkṣī na mayā vittakāṅkṣayā || 1072 ||
[Analyze grammar]

ghātitau tava putrau tau kālena nidhanaṃ gatau || 1073 ||
[Analyze grammar]

yajasva vividhānyajñāndadasva vipulaṃ dhanam || 1074 ||
[Analyze grammar]

jayasva ripusainyāni mama bāhubalāśrayāt || 1075 ||
[Analyze grammar]

tyajasva manasastāpaṃ kaṃsanāśodbhavaṃ bhayam || 1076 ||
[Analyze grammar]

nayasva vittanicayaṃ mayā dattaṃ punastava || 1077 ||
[Analyze grammar]

iti prāśvāsya rājānaṃ kṛṣṇo'tha halinā saha || 1078 ||
[Analyze grammar]

praviveśa tataḥ śrīmānmātāpitrorathāntakam || 1079 ||
[Analyze grammar]

ānandaparipurṇābhyāṃ hṛdayābhyāṃ mahābalau || 1080 ||
[Analyze grammar]

pitṛmātrostu pādau vai namaścakraturānatau || 1081 ||
[Analyze grammar]

tasminmuhūrte nagarī mathurā tu babhūva sā || 1082 ||
[Analyze grammar]

svargalokaṃ parityajyā vatīrṇevāmarāvatī || 1083 ||
[Analyze grammar]

vasudevasya bhavanaṃ samīkṣya puravāsinaḥ || 1084 ||
[Analyze grammar]

manasā cintayāmāsurdevalokaṃ na bhūtalam || 1085 ||
[Analyze grammar]

visṛjya mathureśaṃ tu mahiṣīsahitaṃ tadā || 1086 ||
[Analyze grammar]

bhavanaṃ vasudevasya praviśya balakeśavau || 1087 ||
[Analyze grammar]

nyastaśastrāv ubhau vīrau tasthatuḥ svairacāriṇau || 1088 ||
[Analyze grammar]

tataḥ kṛtāhnikau bhūtvā sukhāsīnau kathāntare || 1089 ||
[Analyze grammar]

etasminneva kāle tu mahotpāto babhūva ha || 1090 ||
[Analyze grammar]

babhramuśca ghanākāśe celuścāvaniparvatāḥ || 1091 ||
[Analyze grammar]

samudrāḥ kṣobhitāḥ sarve vibhrāntā bhogināṃ varāḥ || 1092 ||
[Analyze grammar]

kampitā yādavāḥ sarve nyubjāśca patitā bhūvi || 1093 ||
[Analyze grammar]

tau tānnipatitāndṛṣṭvā rāmakṛṣṇau ca niścalau || 1094 ||
[Analyze grammar]

mahatā pakṣavātena vijñātaḥ patagottamaḥ || 1095 ||
[Analyze grammar]

dadarśa samanuprāpto divyasraganulepanaḥ || 1096 ||
[Analyze grammar]

praṇamya śirasā tābhyāṃ saumyarūpī kṛtāsanaḥ || 1097 ||
[Analyze grammar]

taṃ dṛṣṭvā samanuprāptaṃ sacivaṃ sāṃparāyikam || 1098 ||
[Analyze grammar]

dhṛtimantaṃ garutmantaṃ jagāda madhūsūdanaḥ || 1099 ||
[Analyze grammar]

svāgataṃ khacaraśreṣṭha surasenārimardana || 1100 ||
[Analyze grammar]

vinatāhṛdayānanda svāgataṃ keśavapriya || 1101 ||
[Analyze grammar]

tamuvāca tataḥ kṛṣṇaḥ sthitaṃ dehamivāparam || 1102 ||
[Analyze grammar]

tulyasāmarthyayā vācā āsīnaṃ vinatātmajam || 1103 ||
[Analyze grammar]

yāsyāmaḥ patagaśreṣṭha bhojasyāntaḥpuraṃ mahat || 1104 ||
[Analyze grammar]

tatra gatvā sukhāsīnā mantrayāmo manogatam || 1105 ||
[Analyze grammar]

praviṣṭau tau mahāvīryau baladevajanārdanau || 1106 ||
[Analyze grammar]

vainateyatṛtīyau ca guhyaṃ mantramamantrayan || 1107 ||
[Analyze grammar]

avadhyo'sau kṛto'smākaṃ sumahacca riporbalam || 1108 ||
[Analyze grammar]

kṛtaḥ sainyakṣayaścāpi mahāniti narādhipaiḥ || 1109 ||
[Analyze grammar]

balāni ca sasainyāni hantuṃ varṣaśatairapi || 1110 ||
[Analyze grammar]

na śakṣyāmaḥ kṣayaṃ netuṃ jarāsaṃdhasya vāhinīm || 1111 ||
[Analyze grammar]

ato'rthaṃ vainateya tvāṃ bravīmi mathurāṃ purīm || 1112 ||
[Analyze grammar]

vasatorāvayoḥ śreyo na bhavediti me matiḥ || 1113 ||
[Analyze grammar]

garuḍa uvāca devadevaṃ namaskṛtya gato'haṃ bhavato'ntikāt || 1114 ||
[Analyze grammar]

vāsārthamīkṣituṃ bhūmiṃ tava deva kuśasthalīm || 1115 ||
[Analyze grammar]

gatvāhaṃ khe samāsthāya samantādavalokya tām || 1116 ||
[Analyze grammar]

dṛṣṭvā vai vibudhaśreṣṭha purīṃ lakṣaṇapūjitām || 1117 ||
[Analyze grammar]

sāgarānūpavipulāṃ prāgudakplavaśītalām || 1118 ||
[Analyze grammar]

parvatodadhimadhyasthāmabhedyāṃ tridaśairapi || 1119 ||
[Analyze grammar]

sarvaratnākaravatīṃ sarvakāmaphaladrumām || 1120 ||
[Analyze grammar]

sarvartukusumākīrṇāṃ sarvataḥ sumanoharām || 1121 ||
[Analyze grammar]

sarvāśramādhivāsāṃ ca sarvakāmaguṇairyutām || 1122 ||
[Analyze grammar]

naranārīgaṇākīrṇāṃ nityāmodavivardhanīm || 1123 ||
[Analyze grammar]

prākāraparikhopetāṃ gopurāṭṭālamālinīm || 1124 ||
[Analyze grammar]

vicitracatvarapathāṃ vipuladvāratoraṇām || 1125 ||
[Analyze grammar]

yantrārgalavicitrāḍhyāṃ hemaprākāraśobhitām || 1126 ||
[Analyze grammar]

naranāgāśvakalilāṃ rathasainyasamākulām || 1127 ||
[Analyze grammar]

nānādigdeśajākīrṇāṃ divyapuṣpaphaladrumām || 1128 ||
[Analyze grammar]

patākādhvajamālāḍhyāṃ mahābhavanaśālinīm || 1129 ||
[Analyze grammar]

bhīṣaṇīṃ ripusaṃghānāṃ mitrāṇāṃ harṣavardhanīm || 1130 ||
[Analyze grammar]

manujendrādhivāsebhyo viśiṣṭāṃ nagarottamām || 1131 ||
[Analyze grammar]

raivataṃ ca giriśreṣṭhaṃ kuru deva surālayam || 1132 ||
[Analyze grammar]

nandanapratimaṃ divyaṃ puradvārasya bhūṣaṇam || 1133 ||
[Analyze grammar]

kārayitvādhivāsaṃ taṃ tatra gatvā surottama || 1134 ||
[Analyze grammar]

kumārāṇāṃ pracāraśca suramānyo bhaviṣyati || 1135 ||
[Analyze grammar]

nāmnā dvāravatī nāma triṣu lokeṣu viśrutā || 1136 ||
[Analyze grammar]

bhaviṣyati purī ramyā śakrasyevāmarāvatī || 1137 ||
[Analyze grammar]

yadi syātsaṃvṛtāṃ bhūmiṃ pradāsyati mahodadhiḥ || 1138 ||
[Analyze grammar]

yatheṣṭaṃ vividhaṃ karma viśvakarmā kariṣyati || 1139 ||
[Analyze grammar]

maṇimuktāpravālaiśca vajravaidūryasaprabhaiḥ || 1140 ||
[Analyze grammar]

divyairabhiprāyayutairdivyaratnaistrilokajaiḥ || 1141 ||
[Analyze grammar]

divyastambhasamākīrṇān svarge devasabhopamān || 1142 ||
[Analyze grammar]

jāmbūnadamayāñchubhrān sarvaratnavibhūṣitān || 1143 ||
[Analyze grammar]

jāmbūnadamayāṃ śubhrāṃ sarvaratnavibhūṣitām || 1143 ||
[Analyze grammar]

divyadhvajapatākāḍhyāndevakiṃnarapālitān || 1144 ||
[Analyze grammar]

candrasūryapratīkāśānprāsādān kāraya prabho || 1145 ||
[Analyze grammar]

vaiśaṃpāyana uvāca evaṃ kṛtvātha saṃjalpaṃ vainateyo'tha keśavam || 1146 ||
[Analyze grammar]

praṇamya śirasā tābhyāṃ niṣasāda kṛtāsanaḥ || 1147 ||
[Analyze grammar]

kṛṣṇo'pi rāmasahito vicintya hitamīritam || 1148 ||
[Analyze grammar]

prakāśaṃ kartukāmau tau visṛjya vinatātmajam || 1149 ||
[Analyze grammar]

satkṛtya vidhivad rājanmahārhavarabhūṣaṇaiḥ || 1150 ||
[Analyze grammar]

praviveśa balī śrīmān svapiturbhavanaṃ nṛpa || 1150 ||
[Analyze grammar]

modete sukhinau tatra devaloke yathāmarau || 1151 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā bhojarājo mahāyaśāḥ || 1152 ||
[Analyze grammar]

kṛṣṇaṃ snehena visrabdhaṃ babhāṣe vacanāmṛtam || 1153 ||
[Analyze grammar]

krṣṇaṃ kṛṣṇa mahābāho yadūnāṃ nandivardhana || 1154 ||
[Analyze grammar]

śrūyatāṃ yadahaṃ tvādya vakṣyāmi ripusūdana || 1155 ||
[Analyze grammar]

tvayā vihīnāḥ sarve sma na śaktāḥ sukhamāsitum || 1156 ||
[Analyze grammar]

pure'sminviṣayānte vā patihīnā iva striyaḥ || 1157 ||
[Analyze grammar]

tvatsanāthā vayaṃ tāta tvadbāhubalamāśritāḥ || 1158 ||
[Analyze grammar]

bibhīmo na narendrāṇāṃ sendrāṇāmapi mānada || 1159 ||
[Analyze grammar]

vijayāya yaduśreṣṭha yatra yatra gāmiṣyasi || 1160 ||
[Analyze grammar]

tatra tvaṃ sahito'smābhirgacchethā yādavarṣabha || 1161 ||
[Analyze grammar]

tasya rājño vacaḥ śrutvā sasmitaṃ devakīsutaḥ || 1162 ||
[Analyze grammar]

yatheṣṭaṃ bhavatāmadya tathā kartāsmyasaṃśayam || 1163 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 20

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: