Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

janamejaya uvāca parājito jarāsaṃdhaḥ kṛṣṇena dvijasattama || 1 ||
[Analyze grammar]

sabalaḥ sānugaścaiva kiṃ matvā svagṛhaṃ gataḥ || 2 ||
[Analyze grammar]

kaṣṭametajjarāsaṃdhaḥ kṛtavānbalasaṃmitaḥ || 3 ||
[Analyze grammar]

palāyanaṃ dvijaśreṣṭha tayoryādavasiṃhayoḥ || 4 ||
[Analyze grammar]

purataḥ kṛtavānbrahmanna yuktaṃ pratibhāti me || 5 ||
[Analyze grammar]

jarāsaṃdho'pi rājendraḥ sarveṣāmagraṇīḥ sthitaḥ || 6 ||
[Analyze grammar]

lajjākaramidaṃ manye tasya rājño dvijottama || 7 ||
[Analyze grammar]

pṛṣṭhataśca samāgamya purastātpaśyatoryayau || 8 ||
[Analyze grammar]

kimuttaraṃ tato rājā jarāsaṃdhaḥ pratāpavān || 9 ||
[Analyze grammar]

akarod yadusiṃhasya mādhavasya dvijottama || 10 ||
[Analyze grammar]

etadācakṣva me brahmanvistareṇa tapodhana || 11 ||
[Analyze grammar]

vaiśaṃpāyana uvāca dagdhvā prayāto gomantād rājā sa magadheśvaraḥ || 12 ||
[Analyze grammar]

vrīḹayāvanato bhūtvā svapurīṃ praviveśa ha || 13 ||
[Analyze grammar]

praviśya svapuraṃ so'tha pādaspṛṣṭa ivoragaḥ || 14 ||
[Analyze grammar]

na śarma labhate rātrau na divā śokakarśitaḥ || 15 ||
[Analyze grammar]

tataḥ kadācid rājā tu duḥkhaśokasamanvitaḥ || 16 ||
[Analyze grammar]

nṛpān sarvān samāhūya vacanaṃ cedamabravīt || 17 ||
[Analyze grammar]

mantrayāmo nṛpaśreṣṭhā mahatkāryamupasthitam || 18 ||
[Analyze grammar]

parājito'smi rājendrā gopābhyāṃ rājasaṃsadi || 19 ||
[Analyze grammar]

sa sarvaiḥ pārthivaiḥ sārdhaṃ mantrayāmāsa mantravit || 20 ||
[Analyze grammar]

aho dhikpauruṣaṃ manye yadasmānprati pārthivāḥ || 21 ||
[Analyze grammar]

ye nṛpā balakṛṣṇābhyāṃ nirjitāḥ sabalānugāḥ || 22 ||
[Analyze grammar]

nirotsyāmaḥ purīṃ ramyāṃ madhurāṃ yādavairvṛtām || 23 ||
[Analyze grammar]

bhagavantaḥ purīṃ tatra madhurāṃ caturaṅgiṇaḥ || 24 ||
[Analyze grammar]

balena mahatā yuktā hantuṃ tau gopakilbiṣau || 25 ||
[Analyze grammar]

anyathā hyayaśo'smākaṃ yāvalloko vapuṣmatām || 26 ||
[Analyze grammar]

pratijñā ca mamāpyp eṣā śrūyatāṃ pārthivottamāḥ || 27 ||
[Analyze grammar]

yau tau gopakavīrau hi tau hatvā tu svakaṃ puram || 28 ||
[Analyze grammar]

yāsyāmi satyametaddhi balairbahubhiranvitaḥ || 29 ||
[Analyze grammar]

balāni bahurāpāṇi mama santi nṛpottamāḥ || 30 ||
[Analyze grammar]

niḥsādhanau yādavakau niṣkośā durbalā hi te || 31 ||
[Analyze grammar]

atha sādhyā purī sarvā nātra kāryā vicāraṇā || 32 ||
[Analyze grammar]

tato yūyaṃ sthirā kṛtvā buddhiṃ yuddhāya pārthivāḥ || 33 ||
[Analyze grammar]

prayāntu sarve rājānaḥ kampayanto vasuṃdharām || 34 ||
[Analyze grammar]

sarvataḥ pariroddhavyā purī yādavapālitā || 35 ||
[Analyze grammar]

nirmūlā caiva sā kāryā bhavadbhiḥ khyātakīrtibhiḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 19

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: