Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

rukmiṇaṃ pañcaviṃśatyā vāsudevaḥ samarpayat || 1 ||
[Analyze grammar]

ājaghne keśavaṃ tābhyāṃ śarābhyāṃ bhojavardhanaḥ || 2 ||
[Analyze grammar]

rukmī tu vāsudevasya jyāṃ chettuṃ paricakrame || 3 ||
[Analyze grammar]

jñātvaiva vāsudevo'pi dhanuściccheda tasya ha || 4 ||
[Analyze grammar]

saṃchinnadhanvā bhojo'pi śaktiṃ jagrāha saṃyataḥ || 5 ||
[Analyze grammar]

tayā jaghne hariṃ vīraḥ so'cchinattāṃ śarairapi || 6 ||
[Analyze grammar]

punaranyāṃ mahārāja gadāṃ preṣitavānnṛpa || 7 ||
[Analyze grammar]

ciccheda tāṃ jagannāthaḥ sarvakṣatrasya paśyataḥ || 8 ||
[Analyze grammar]

parigheṇa samājaghne vāsudevaṃ sa rājakaḥ || 9 ||
[Analyze grammar]

taddvidhā śastrasaṃpātairakarod yadupuṃgavaḥ || 10 ||
[Analyze grammar]

rathacakraṃ samādāya viṣṇuṃ vivyādha rājakaḥ || 11 ||
[Analyze grammar]

tilaśaśca tathā deva taccakraṃ kṛtavāñcharaiḥ || 12 ||
[Analyze grammar]

yadyadastraṃ samādatte rukmī bhīṣmakanandanaḥ || 13 ||
[Analyze grammar]

tattattatra dvidhā kṛtvā jahāsa yadunandanaḥ || 14 ||
[Analyze grammar]

tantrīrathaṃ vicakraṃ ca kṛtavānyadunandanaḥ || 15 ||
[Analyze grammar]

viśastraṃ vidhanuṣkaṃ ca cakāra madhusūdanaḥ || 16 ||
[Analyze grammar]

saprāṇaṃ kṛtavān kṛṣṇaḥ sarvakṣatrasya paśyataḥ || 17 ||
[Analyze grammar]

avekṣya rukmiṇīṃ kṛṣṇo rukmiṇaṃ na vyaśātayat || 18 ||
[Analyze grammar]

āhukaḥ pañcaviṃśatyā bhīṣmakaṃ prajaghāna ha || 19 ||
[Analyze grammar]

bhīṣmako'tha ca rājendra śarāṇāṃ ca paraḥśataiḥ || 20 ||
[Analyze grammar]

ugrasenaṃ samājaghne marmajño marmabhedibhiḥ || 21 ||
[Analyze grammar]

āhukastu dhanuśchittvā bhīṣmakasya mahātmanaḥ || 22 ||
[Analyze grammar]

rathaṃ cāsya praciccheda dhvajaṃ ca yadupuṃgavaḥ || 23 ||
[Analyze grammar]

sārathiṃ ca hayāṃstasya jaghāna yadunandanaḥ || 24 ||
[Analyze grammar]

apāyātsamarāttasmādbhīṣmakastu śramānvitaḥ || 25 ||
[Analyze grammar]

vasudevastu rājendra krāthaṃ vivyādha patribhiḥ || 26 ||
[Analyze grammar]

krāthastu rājanvivyādha śaraiḥ saptabhirāśugaiḥ || 27 ||
[Analyze grammar]

vāsudevo'pi vivyādha caturbhiścaturo hayān || 27 ||
[Analyze grammar]

sārathiṃ ca jaghānāśu tathobhau pārṣṇisārathī || 28 ||
[Analyze grammar]

vasudevastataḥ kruddho dhanuściccheda patribhiḥ || 29 ||
[Analyze grammar]

virathaṃ ca jaghānāśu jarāsaṃdhasya paśyataḥ || 30 ||
[Analyze grammar]

viratho vidhanuṣkaśca prayayau māgadhaṃ prati || 31 ||
[Analyze grammar]

babhruḥ kauśikarājaṃ taṃ vivyādha vividhaiḥ śaraiḥ || 32 ||
[Analyze grammar]

atha babhrurmahātmānaṃ vivyādha niśitaiḥ śaraiḥ || 33 ||
[Analyze grammar]

kauśikaśca tathā babhruṃ marmajño marmabhedibhiḥ || 34 ||
[Analyze grammar]

bhṛśaṃ vivyādha samare tadadbhutamivābhavat || 35 ||
[Analyze grammar]

tasya babhruḥ kṣurapreṇa śiro jvalitakuṇḍalam || 36 ||
[Analyze grammar]

nicakarta mahābāhurjarāsaṃdhasya paśyataḥ || 37 ||
[Analyze grammar]

atha hatvā mahātmānaṃ babhruśca sumahābalaḥ || 38 ||
[Analyze grammar]

siṃhanādaṃ cakārāśu sainyamadhye mahākṛtiḥ || 39 ||
[Analyze grammar]

gadaśca niśitairbāṇaiścedirājamapāhanat || 39 ||
[Analyze grammar]

cedirājo'pi rājendra vivyādha gadamāśugaiḥ || 39 ||
[Analyze grammar]

cedirājo mahārāja sahasā yadunandanam || 40 ||
[Analyze grammar]

cedirājastu sahasā gadaṃ yaduvaraṃ raṇe || 40 ||
[Analyze grammar]

cedirājastu sahasā nandanaṃ yadunandanam || 40 ||
[Analyze grammar]

virathaṃ vidhanuṣkaṃ ca kṛtavāṃścedipaḥ kila || 41 ||
[Analyze grammar]

vasudevasamīpaṃ tu yayau yādavasattamaḥ || 42 ||
[Analyze grammar]

dantavaktraṃ mahārāja śaṃbhustu bahuśastadā || 43 ||
[Analyze grammar]

śaraiḥ śastrāyasodagrairvivyādha yadunandanaḥ || 44 ||
[Analyze grammar]

paraḥśataiḥ sahasrāṇāṃ babādhe samare bhṛśam || 44 ||
[Analyze grammar]

sātyakiśca mahārāja vivyādhāvantinandanau || 45 ||
[Analyze grammar]

tau ca rājanmahātmānau sātyakiṃ satyavikramam || 46 ||
[Analyze grammar]

pīḍayāṃ cakratū rājan sarvamarmasu patribhiḥ || 47 ||
[Analyze grammar]

sātyakirvimukhīkṛtya tau ca rājanmahābalau || 48 ||
[Analyze grammar]

vivyādha niśitairbāṇaiḥ sarvarājanyamadhyagau || 49 ||
[Analyze grammar]

tau ca taṃ sātyakiṃ vīraṃ jaghnatuśca śitaiḥ śaraiḥ || 50 ||
[Analyze grammar]

vindānuvindāvāvantyau rājānau yadunandanaḥ || 51 ||
[Analyze grammar]

sātyakiḥ pañcaviṃśatyā tau ca rājanmahāmatim || 52 ||
[Analyze grammar]

samājaghne ca rājendra sarvakṣatrasya paśyataḥ || 53 ||
[Analyze grammar]

sātyakeśca dhanurbāṇaṃ rathaṃ sārathimeva ca || 54 ||
[Analyze grammar]

ubhau vivyadhatū rājanvāsudevasya paśyataḥ || 55 ||
[Analyze grammar]

kruddho'tha sātyakistau tu gadayābhijaghāna ha || 56 ||
[Analyze grammar]

stanayośca tadā rājanbāhvorurasi cārpayat || 57 ||
[Analyze grammar]

rathaṃ ca cūrṇayāmāsa tathobhau pārṣṇisārathī || 58 ||
[Analyze grammar]

āyudhāni ca sarvāṇi pothayāmāsa yādavaḥ || 59 ||
[Analyze grammar]

punaśca gadayā cāśu jaghāna yadunandanaḥ || 60 ||
[Analyze grammar]

hantukāmo mahārāja sātyakiḥ satyavikramaḥ || 61 ||
[Analyze grammar]

gadāṃ ca prāhiṇottābhyāṃ vāsudevasya paśyataḥ || 62 ||
[Analyze grammar]

tāmāpantatī saṃprekṣya palāyanaparau tadā || 63 ||
[Analyze grammar]

jarāsaṃdhasya puratastatsamīpaṃ ca jagmatuḥ || 64 ||
[Analyze grammar]

ekalavyo'sya vārṣṇeyaṃ śarairvivyādha saptabhiḥ || 65 ||
[Analyze grammar]

pradyumnaṃ pañcabhirbāṇairekalavyo'tha saptabhiḥ || 65 ||
[Analyze grammar]

saptatriṃśattu vārṣṇeya ekalavyastu viṃśatim || 65 ||
[Analyze grammar]

tau tu rājanmahāvīrau parasparavadhaiṣiṇau || 66 ||
[Analyze grammar]

lokeṣu pravarau vīrau dhanvināṃ pravarau raṇe || 67 ||
[Analyze grammar]

parasparaṃ dhanuśchittvā dhvajaṃ caiva parasparam || 68 ||
[Analyze grammar]

tāv ubhāv ubhayo rājan rathau jaghnaturāśugaiḥ || 69 ||
[Analyze grammar]

dhvajau ca cicchidurvīrau sārathī ca mahābalau || 70 ||
[Analyze grammar]

tau tu bhūmigatau bhūtvā gadāmādāya satvarau || 71 ||
[Analyze grammar]

parasparaṃ samāhatya gadayā tau mahāraṇe || 72 ||
[Analyze grammar]

siṃhanādaṃ mahāyuddhe cakraturyuddhalālasau || 73 ||
[Analyze grammar]

pradyumno'tha gadāpaṇirekalavyaṃ jaghāna ha || 74 ||
[Analyze grammar]

ekalavyo mahābāhurgadayāpothayad yadum || 75 ||
[Analyze grammar]

ekalavyaṃ samājaghne pradyumno gadayā prabhuḥ || 75 ||
[Analyze grammar]

gadāṃ ciccheda bhūyastu tasya rājñaḥ sa yādavaḥ || 76 ||
[Analyze grammar]

utsṛjya tāṃ mahārāja muṣṭinā yādaveśvaram || 77 ||
[Analyze grammar]

jānubhyāṃ talapādaiśca jānupādaiśca yatnataḥ || 78 ||
[Analyze grammar]

sa ca tādṛgvidhaṃ cakre yuddhaṃ yuddhaviśāradaḥ || 79 ||
[Analyze grammar]

punaśca muṣṭinā rājan rājā yadukulodvaham || 80 ||
[Analyze grammar]

āhatya dantapātaiśca dadaṃśa nṛpasaṃsadi || 81 ||
[Analyze grammar]

tataśca sainikāḥ sarve vismayaṃ paramaṃ gatāḥ || 82 ||
[Analyze grammar]

bāhuyuddhaṃ samabhavattayorvīryavatostadā || 83 ||
[Analyze grammar]

samantājjagmatustau tu yuddhāya ca mahāraṇe || 84 ||
[Analyze grammar]

tataḥ kruddho mahābāhuḥ pradyumno yādeveśvaraḥ || 85 ||
[Analyze grammar]

ājaghne muṣṭinā taṃ tu jarāsaṃdhasya paśyataḥ || 86 ||
[Analyze grammar]

pradyumnastu tataḥ kruddho muṣṭinā taṃ jaghāna ha || 86 ||
[Analyze grammar]

udvamañchoṇitaṃ vaktrādgatāyuriva niḥśvasan || 87 ||
[Analyze grammar]

gantumaicchattadā yuddhātpradyumnena prapīḍitaḥ || 88 ||
[Analyze grammar]

palāyanakṛtotsāhaṃ jarāsaṃdho mahāmatiḥ || 89 ||
[Analyze grammar]

na gantavyaṃ raṇe vīra kṣatriyo'sīti cābravīt || 90 ||
[Analyze grammar]

anyeṣāṃ ca mahānāsīd yodhānāṃ dāruṇo raṇaḥ || 90 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 17

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: