Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

sa kṛṣṇastatra sahito rauhiṇeyena saṃgataḥ || 1 ||
[Analyze grammar]

mathurāṃ yādavādhīnāṃ purīṃ tāṃ sukhamāvasat || 2 ||
[Analyze grammar]

prāptayauvanadehastu yukto rājaśriyā vibhuḥ || 3 ||
[Analyze grammar]

cacāra mathurāṃ prītaḥ savanākarabhūṣaṇām || 4 ||
[Analyze grammar]

kasyacittvatha kālasya rājā rājagṛheśvaraḥ || 5 ||
[Analyze grammar]

sasmāra nihataṃ kaṃsaṃ jarāsandhaḥ pratāpavān || 5 ||
[Analyze grammar]

yuddhāyodyojito bhūyo duhitṛbhyāṃ mahīpatiḥ || 6 ||
[Analyze grammar]

prāpyāpamānaṃ saṃgrāmād rājā sa magadheśvaraḥ || 6 ||
[Analyze grammar]

vrīḍayāvanato bhūtvā svapuraṃ praviveśa ha || 6 ||
[Analyze grammar]

praviveśa purīṃ so'tha pādaspṛṣṭa ivoragaḥ || 6 ||
[Analyze grammar]

na śarma labhate rātrau na divā śokakarṣitaḥ || 6 ||
[Analyze grammar]

sarvaiḥ sa pārthivaiḥ sārdhaṃ mantrayan guptamantravit || 6 ||
[Analyze grammar]

aho dhikpauruṣaṃ manye sarveṣāṃ sarvapārthivāḥ || 6 ||
[Analyze grammar]

ye gopavanakṛṣṭābhyāṃ nirjitāḥ sabalānugāḥ || 6 ||
[Analyze grammar]

te gacchāmaḥ punastatra mathurāṃ caturaṅgiṇaḥ || 6 ||
[Analyze grammar]

balena mahatā yuktā yatra tau gopakilbiṣau || 6 ||
[Analyze grammar]

anyathā hyayaśo'smākam yāval lokāḥ pratiṣṭhitāḥ || 6 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tasya tadvacanaṃ śrutvā nānādeśamahīkṣitaḥ || 6 ||
[Analyze grammar]

ūcuśca vacanaṃ tasya sādhu sādhviti cābruvan || 6 ||
[Analyze grammar]

gacchāmaḥ sahitāḥ sarve mathurāmupamarditum || 6 ||
[Analyze grammar]

bhūmeḥ samantataḥ kṛtvā yadūn sarvānnihatya ca || 6 ||
[Analyze grammar]

sahitāḥ punareṣyāmo jayaśabdena ghuṣyatā || 6 ||
[Analyze grammar]

tataste susthirāṃ kṛtvā matiṃ yuddhāya pārthivāḥ || 6 ||
[Analyze grammar]

prayātāḥ sadhvajāḥ saṃkhye kampayanto vasuṃdharām || 6 ||
[Analyze grammar]

daśa sapta ca saṃgrāmāñjarāsaṃdhasya yādavāḥ || 7 ||
[Analyze grammar]

dadurna cainaṃ samare hantuṃ śekurmahārathāḥ || 8 ||
[Analyze grammar]

tato magadharāṭ śrīmāṃs caturaṅgabalānvitaḥ || 9 ||
[Analyze grammar]

bhūyo'ṣṭādaśamaṃ kartuṃ saṃgrāmaṃ sa samābharat || 10 ||
[Analyze grammar]

vailakṣyātpunarevāsau rājā rājagṛheśvaraḥ || 11 ||
[Analyze grammar]

jarāsaṃdho balī śrīmānpākaśāsanavikramaḥ || 12 ||
[Analyze grammar]

sa sādhanena mahatā pratāpāmitavikramaḥ || 13 ||
[Analyze grammar]

kṛṣṇasya vadhamanvicchanbhūyo vai saṃnyavartata || 14 ||
[Analyze grammar]

taṃ śrutvā sahitāḥ sarve nivṛttaṃ magadheśvaram || 15 ||
[Analyze grammar]

yādavā mantrayāmāsurjarāsaṃdhabhayārditāḥ || 16 ||
[Analyze grammar]

tataḥ prāha mahātejā vikadrurnayakovidaḥ || 17 ||
[Analyze grammar]

kṛṣṇaṃ kamalapatrākṣamugrasenasya śṛṇvataḥ || 18 ||
[Analyze grammar]

śrūyatāṃ tāta govinda kulasyāsya samudbhavaḥ || 19 ||
[Analyze grammar]

śrūyatāmabhidhāsyāmi prāptakālamahaṃ nṛpa || 20 ||
[Analyze grammar]

janamejaya uvāca yaduvaṃśaṃ śrotumicche prāptakālaṃ ahaṃ tava || 20 ||
[Analyze grammar]

prādhānyena dvijaśreṣṭha brūhi taṃ vai viśeṣataḥ || 20 ||
[Analyze grammar]

vaiśaṃpāyana uvāca yuktaṃ cenmanyase sādho kariṣyasi vaco mama || 21 ||
[Analyze grammar]

yādavasyāsya vaṃśasya samudbhavamaśeṣataḥ || 22 ||
[Analyze grammar]

yathā me kathitaṃ pūrvaṃ vyāsena viditātmanā || 23 ||
[Analyze grammar]

imaṃ praśnaṃ puraskṛtya vikadruryadupūrvajaḥ || 23 ||
[Analyze grammar]

kṛṣṇena pṛṣṭaḥ pratyāha svavaṃśasya samudbhavam || 23 ||
[Analyze grammar]

āsīd rājā manorvaṃśe śrīmānikṣvākusaṃbhavaḥ || 24 ||
[Analyze grammar]

haryaśva iti vikhyāto haryaśvasamavikramaḥ || 25 ||
[Analyze grammar]

tasyāsīddayitā bhāryā madhordaityasya sā sutā || 26 ||
[Analyze grammar]

devī madhumatī nāma yathā devī śucī tathā || 27 ||
[Analyze grammar]

sā yauvanaguṇopetā manmathastrīva rūpiṇī || 28 ||
[Analyze grammar]

manorathakarī rājñaḥ prāṇebhyo'pi garīyasī || 29 ||
[Analyze grammar]

vanāntararatiḥ prājñā suśroṇī kāmarūpiṇī || 30 ||
[Analyze grammar]

ekapatnīvratadharā khecarā iva rohiṇī || 31 ||
[Analyze grammar]

sā tamikṣvākuśārdūlaṃ kāmayāmāsa kāminī || 32 ||
[Analyze grammar]

bhartāraṃ kṛtakarmāṇaṃ vacanaṃ cedamabravīt || 32 ||
[Analyze grammar]

sa kadācinnaraśreṣṭho bhrātrā jyeṣṭhena mādhava || 33 ||
[Analyze grammar]

rājyānnirasto viśvastaḥ so'yodhyāṃ saṃparityajat || 34 ||
[Analyze grammar]

sa tadālpaparīvāraḥ priyayā sahito vane || 35 ||
[Analyze grammar]

reme sametya kālajñaḥ priyayā kamalekṣaṇaḥ || 36 ||
[Analyze grammar]

bhrātrā vinikṛtaṃ rājyātprovāca kamalekṣaṇā || 37 ||
[Analyze grammar]

ehyāgaccha nṛpaśreṣṭha tyaja rājyakṛtāṃ spṛhām || 38 ||
[Analyze grammar]

gacchāva sahitau vīra madhormama piturgṛham || 39 ||
[Analyze grammar]

ramyaṃ madhuvanaṃ nāma kāmapuṣpaphaladrumam || 40 ||
[Analyze grammar]

sahitau tatra raṃsyāvo yathā divigatau tathā || 41 ||
[Analyze grammar]

piturme dayitastvaṃ hi mātuśca mama pārthiva || 42 ||
[Analyze grammar]

matpriyatvātpriyataro bhrātuśca lavaṇasya me || 43 ||
[Analyze grammar]

raṃsyāvastatra sahitau rājyasthāviva kāmagau || 44 ||
[Analyze grammar]

tatra gatvā naraśreṣṭha hyamarāviva nandane || 44 ||
[Analyze grammar]

vihariṣyāma bhadraṃ te yathā devasutau tathā || 45 ||
[Analyze grammar]

aśvināviva devānāṃ vihariṣyāva nityaśaḥ || 45 ||
[Analyze grammar]

tyaja cainaṃ mahārāja bhrātaraṃ te'timāninam || 46 ||
[Analyze grammar]

āvayordveṣiṇaṃ nityaṃ mattaṃ rājyamadena vai || 47 ||
[Analyze grammar]

dhigimaṃ garhitaṃ vāsaṃ bhṛtyavacca parāśrayam || 48 ||
[Analyze grammar]

gacchāva sahitau vīra piturme bhavanāntikam || 49 ||
[Analyze grammar]

tasya pūrvaviruddhasya pūrvajaṃ bhrātaraṃ prati || 50 ||
[Analyze grammar]

kāmārtasya narendrasya patnyāstad ruruce vacaḥ || 51 ||
[Analyze grammar]

tato madhupuraṃ rājā haryaśvaḥ sa jagāma ha || 52 ||
[Analyze grammar]

bhāryayā saha kāminyā kāmī puruṣasattamaḥ || 53 ||
[Analyze grammar]

madhunā dānavendreṇa sa sāmnā samudāhṛtaḥ || 54 ||
[Analyze grammar]

svāgataṃ vatsa haryaśva prīto'smi tava darśanāt || 55 ||
[Analyze grammar]

yadimaṃ mama rājyaṃ vai sarvaṃ madhuvanaṃ vibho || 56 ||
[Analyze grammar]

dadāmi tava rājendra kṣaṇe'sminpratigṛhyatām || 57 ||
[Analyze grammar]

vane'smiṃl lavaṇaścāyaṃ maithunaṃ te bhaviṣyati || 58 ||
[Analyze grammar]

lavaṇaścāpyayaṃ rājanvīryavānbalavattaraḥ || 58 ||
[Analyze grammar]

amitranigrahe caiva karṇadhāratvameṣyati || 59 ||
[Analyze grammar]

pālayedaṃ śubhaṃ rāṣṭraṃ samudrānūpabhūṣitam || 60 ||
[Analyze grammar]

gosamṛddhaṃ śriyā juṣṭamābhīraprāyamānuṣam || 61 ||
[Analyze grammar]

atra te vasatastāta durgaṃ giripuraṃ mahat || 62 ||
[Analyze grammar]

bhavitā pārthivavāsaḥ surāṣṭraviṣayo mahān || 63 ||
[Analyze grammar]

anūpaviṣayaścaiva samudrānte nirāmayaḥ || 64 ||
[Analyze grammar]

ānartaṃ nāma tad rāṣṭraṃ bhaviṣyatyāyataṃ mahat || 65 ||
[Analyze grammar]

tadbhaviṣyamahaṃ manye kālayogena pārthiva || 66 ||
[Analyze grammar]

adhyāssva ca yathākāmaṃ pārthivaṃ vṛttamuttamam || 67 ||
[Analyze grammar]

yāyātamapi vaṃśaste sameṣyati ca yādavam || 67 ||
[Analyze grammar]

atra vaṃśe ca vaṃśaste somasya bhavitā kila || 67 ||
[Analyze grammar]

eṣa me viṣayastāta tavaiva viṣayopamaḥ || 68 ||
[Analyze grammar]

dattvā yāsyāmi tapase sāgaraṃ dānavālayam || 69 ||
[Analyze grammar]

lavaṇena samāyuktastvamimaṃ viṣayottamam || 70 ||
[Analyze grammar]

pālayasvākhilaṃ tāta svasya vaṃśasya vṛddhaye || 71 ||
[Analyze grammar]

bāḍhamityeva haryaśvaḥ pratijagrāha tatpuram || 72 ||
[Analyze grammar]

sa ca daityastapovāsaṃ jagāma varuṇālayam || 73 ||
[Analyze grammar]

haryaśvaśca mahātejā durgaṃ giripurottamam || 74 ||
[Analyze grammar]

niveśayāmāsa puraṃ vāsārthamamaropamaḥ || 75 ||
[Analyze grammar]

satyanāma ca tad rāṣṭraṃ surāṣṭraṃ godhanāyutam || 76 ||
[Analyze grammar]

acireṇaiva kālena samṛddhyā pratipūryate || 77 ||
[Analyze grammar]

anūpaviṣayaṃ caiva velāvanavibhūṣitam || 78 ||
[Analyze grammar]

niviṣṭaṃ kṣetrasasyāḍhyaṃ prākāragrāmasaṃkulam || 79 ||
[Analyze grammar]

śaśāsa sa nṛpaḥ sphītaṃ tad rāṣṭraṃ rāṣṭravardhanaḥ || 80 ||
[Analyze grammar]

rājadharmeṇa yaśasā prajānāṃ nandivardhanaḥ || 81 ||
[Analyze grammar]

tasya samyakpracāreṇa haryaśvasya mahātmanaḥ || 82 ||
[Analyze grammar]

samavardhata tad rājyaṃ rāṣṭraṃ sarvaguṇānvitam || 83 ||
[Analyze grammar]

sa hi rājyasthito rājye rājavṛttena śobhitaḥ || 84 ||
[Analyze grammar]

prāptaḥ kulocitāṃ lakṣmīṃ vṛttena ca nayena ca || 85 ||
[Analyze grammar]

tasyaivaṃ supravṛttasya putrakāmasya bhāryayā || 86 ||
[Analyze grammar]

madhumatyāṃ suto jajñe yadurnāma mahāyaśāḥ || 87 ||
[Analyze grammar]

so'vardhata mahātejā yadurduṃdubhinisvanaḥ || 88 ||
[Analyze grammar]

rājalakṣaṇasaṃpannaḥ sapatnairduratikramaḥ || 89 ||
[Analyze grammar]

yadurnāmābhavatputro rājalakṣaṇasaṃyutaḥ || 89 ||
[Analyze grammar]

yathāsya pūrvako rājā pūruḥ sa sumahāyaśāḥ || 89 ||
[Analyze grammar]

sa eka eva tasyāsītputraḥ paramaśobhanaḥ || 90 ||
[Analyze grammar]

ūrjitaḥ pṛthivībhartā haryaśvasya mahātmanaḥ || 91 ||
[Analyze grammar]

daśavarṣasahasrāṇi sa kṛtvā rājyamavyayam || 92 ||
[Analyze grammar]

jagāma tridivaṃ rājā dharmeṇāstamito bhuvi || 93 ||
[Analyze grammar]

tato yaduradīnātmā prajābhiścābhyaṣicyata || 94 ||
[Analyze grammar]

pitaryuparate śrīmān krameṇārka ivoditaḥ || 95 ||
[Analyze grammar]

śaśāsa cemāṃ vasudhāṃ śāntasāmantataskarām || 96 ||
[Analyze grammar]

yadurindrapratīkāśo nṛpo yena sma yādavāḥ || 97 ||
[Analyze grammar]

sa kadācinnṛpaścakre jalakrīḍāṃ mahodadhau || 98 ||
[Analyze grammar]

dāraiḥ saha mahodāraiḥ satāra iva candramāḥ || 99 ||
[Analyze grammar]

sa tatra sahasā kṣiptistitīrṣuḥ sāgarāmbhasi || 100 ||
[Analyze grammar]

dhūmavarṇena nṛpatiḥ sarparājena vīryavān || 101 ||
[Analyze grammar]

so'pakṛṣyata vegena jale sarpapuraṃ mahat || 102 ||
[Analyze grammar]

maṇistambhagṛhadvāraṃ muktādāmavibhūṣitam || 103 ||
[Analyze grammar]

kīrṇaṃ śaṅkhakulaiḥ śubhrai ratnarāśivibhūṣitam || 104 ||
[Analyze grammar]

pravālāṅkurapatrāḍhyaiḥ pādapairupaśobhitam || 105 ||
[Analyze grammar]

pūrṇaṃ pannaganārībhiḥ samudrodaracāribhiḥ || 106 ||
[Analyze grammar]

dhvajena madhye bhāsvantaṃ svastikenenduvarcasā || 107 ||
[Analyze grammar]

sa taddadarśa rājendro majjitaḥ sāgarāmbhasi || 108 ||
[Analyze grammar]

pannagendrapuraṃ toye jagatyāmiva nirmitam || 109 ||
[Analyze grammar]

svasthaścaiva pure tatra praviveśa nṛpo yaduḥ || 110 ||
[Analyze grammar]

agāraṃ toyadākāraṃ pūrṇaṃ sarpavadhūgaṇaiḥ || 111 ||
[Analyze grammar]

tasya dattaṃ maṇimayaṃ jalajaṃ paramāsanam || 112 ||
[Analyze grammar]

svāstīrṇaṃ padmapatraiśca padmasūtrottamacchadam || 113 ||
[Analyze grammar]

samāsīnaṃ nṛpaṃ tatra parame pannagāsane || 114 ||
[Analyze grammar]

dvijihvapatiravyagro dhūmavarṇo'bhyabhāṣata || 115 ||
[Analyze grammar]

pitā te svargatiṃ prāptaḥ kṛtvā vaṃśamimaṃ mahat || 116 ||
[Analyze grammar]

bhavantaṃ tejasā yuktamutpādya vasudhādhipam || 117 ||
[Analyze grammar]

yādavo nāma vaṃśo'yaṃ yathā te putrasaṃjñitaḥ || 118 ||
[Analyze grammar]

pitrā te tāta loke'smin sthāpitaḥ pārthivākaraḥ || 119 ||
[Analyze grammar]

vaṃśe cāsmiṃstava vibho devānāṃ tanayāvyayāḥ || 120 ||
[Analyze grammar]

ṛṣīṇāmuragāṇāṃ ca utpatsyante nṛyonijāḥ || 121 ||
[Analyze grammar]

tanmameha sutāḥ pañca kumāryo vṛttasaṃmatāḥ || 122 ||
[Analyze grammar]

utpannā yauvanāśvasya bhaginyo nṛpasattama || 123 ||
[Analyze grammar]

pratīcchemāḥ svadharmeṇa prājāpatyena karmaṇā || 124 ||
[Analyze grammar]

varaṃ ca te pradāsyāmi varārhastvaṃ mato mama || 125 ||
[Analyze grammar]

bhaumāśca kaukurāścaiva bhojāndhakasayādavāḥ || 125 ||
[Analyze grammar]

dāśārhā vṛṣṇayaśceti khyātiṃ yāsyanti sapta te || 125 ||
[Analyze grammar]

sa tasmai dhūmavarṇo vai kanyāḥ kanyāvrate sthitāḥ || 126 ||
[Analyze grammar]

jalapūrṇena yogena dadāvindrasamāya vai || 127 ||
[Analyze grammar]

varaṃ cāsmai dadau prītaḥ sa vai pannagapuṃgavaḥ || 128 ||
[Analyze grammar]

śrāvayatkanyakā sarvā yathākramamadīnavat || 129 ||
[Analyze grammar]

etāsu te sutāḥ pañca sutāsu mama mānada || 130 ||
[Analyze grammar]

utpatsyante pitustejo mātuścaiva samāśritāḥ || 131 ||
[Analyze grammar]

asmatsamayabaddhāśca salilābhyantarecarāḥ || 132 ||
[Analyze grammar]

tava vaṃśe bhaviṣyanti pārthivāḥ kāmarūpiṇaḥ || 133 ||
[Analyze grammar]

sa varaṃ kanyakāścaiva labdhvā yaduvṛṣastadā || 134 ||
[Analyze grammar]

unmamajjātha vegena salilāccandramā yathā || 135 ||
[Analyze grammar]

sa pañcakanyāmadhyastho ruruce tatra pārthivaḥ || 136 ||
[Analyze grammar]

pañcatāreṇa saṃyukto nakṣatreṇeva candramāḥ || 137 ||
[Analyze grammar]

sa tadantaḥpuraṃ sarvaṃ dadarśa nṛpasattamaḥ || 138 ||
[Analyze grammar]

vaivāhikena veṣeṇa divyasraganulepanaḥ || 139 ||
[Analyze grammar]

samāśvasya ca tāḥ sarvāḥ patnīrvai pāvakopamāḥ || 140 ||
[Analyze grammar]

jagāma svapuraṃ rājā gatvā vai ramate bhṛśam || 141 ||
[Analyze grammar]

prītyā paramayā yutaḥ || 141 ||
[Analyze grammar]

svapuraṃ tu tato rājā || 141 ||
[Analyze grammar]

vaiśaṃpāyana uvāca sa tāsu nāgakanyāsu kālena mahatā nṛpaḥ || 142 ||
[Analyze grammar]

janayāmāsa vikrāntānpañca putrān kulodvahān || 143 ||
[Analyze grammar]

mucukundaṃ mahābāhuṃ padmavarṇaṃ tathaiva ca || 144 ||
[Analyze grammar]

mādhavaṃ sārasaṃ caiva haritaṃ caiva pārthivam || 145 ||
[Analyze grammar]

etānpañca sutān saumyānpañcabhūtopamānbhuvi || 146 ||
[Analyze grammar]

īkṣamāṇo nṛpaḥ prītiṃ jagāmātulavikramaḥ || 147 ||
[Analyze grammar]

te prāptavayasaḥ sarve sthitāḥ pañca yathādrayaḥ || 148 ||
[Analyze grammar]

te jitā baladarpeṇa ūcuḥ pitaramagrataḥ || 149 ||
[Analyze grammar]

tāta yuktāḥ sma vayasā bale mahati tasthuṣaḥ || 150 ||
[Analyze grammar]

kṣipramājñaptumicchāmaḥ kiṃ kurmastava śāsanāt || 151 ||
[Analyze grammar]

sa tānnṛpatiśārdūlaḥ śārdūlāniva tejitān || 152 ||
[Analyze grammar]

prāha prītyā paramayā sutavīrye kutūhalaḥ || 153 ||
[Analyze grammar]

vindhyarkṣavantāvabhito dve puryau parvatāśraye || 154 ||
[Analyze grammar]

niveśayatvayaṃ tāvanmucukundaḥ suto mama || 155 ||
[Analyze grammar]

sahyasya copari purīṃ dakṣiṇāṃ diśamāśritaḥ || 156 ||
[Analyze grammar]

padmavarṇo'pi me putro niveśayatu māciram || 157 ||
[Analyze grammar]

tasyaiva parataḥ kānte deśe campakabhūṣite || 158 ||
[Analyze grammar]

sāraso me puraṃ tatra niveśayatu putrakaḥ || 159 ||
[Analyze grammar]

harito'yaṃ mahābāhuḥ sāgare haritodake || 160 ||
[Analyze grammar]

dvīpaṃ pannagarājasya suto me pālayiṣyati || 161 ||
[Analyze grammar]

mādhavo'yaṃ mama suto jyeṣṭhaḥ śreṣṭhaśca dharmavit || 162 ||
[Analyze grammar]

yauvarājyena saṃyuktaḥ svapuraṃ pālayiṣyati || 163 ||
[Analyze grammar]

te nṛpaprakriyāṃ prāptā abhiṣiktāḥ sacāmarāḥ || 164 ||
[Analyze grammar]

pitrānuśiṣṭāścatvāro lokapālopamā nṛpāḥ || 165 ||
[Analyze grammar]

svaṃ svaṃ niveśanaṃ sarve bhejire nṛpasattamāḥ || 166 ||
[Analyze grammar]

purasthānāni puṇyāni mṛgayanto yathākramam || 167 ||
[Analyze grammar]

mucukundastu rājarṣirvindhyamadhye vyarocata || 168 ||
[Analyze grammar]

svasthānaṃ narmadātīre dāruṇopalasaṃkaṭe || 169 ||
[Analyze grammar]

sa tu taṃ śodhayāmāsa vivikte vicacāra ha || 170 ||
[Analyze grammar]

setuṃ caiva samaṃ cakre parikhāścāmitodakāḥ || 171 ||
[Analyze grammar]

sthāpayāmāsa bhāgeṣu devatāyatanāni ca || 172 ||
[Analyze grammar]

rathyā vīthyo nṛṇāṃ mārgāścatvarāṇi gṛhāṇi ca || 173 ||
[Analyze grammar]

sa tāṃ purīṃ dhanavatīṃ puruhūtapurīprabhām || 174 ||
[Analyze grammar]

nātidīrgheṇa kālena cakāra nṛpasattamaḥ || 175 ||
[Analyze grammar]

gobhirdhanena dhānyena saṃpūrṇāṃ dhvajamālinīm || 175 ||
[Analyze grammar]

nāma cāsyāḥ śubhaṃ cakre nirmitaṃ svena tejasā || 176 ||
[Analyze grammar]

tasyāḥ puryā nṛpaśreṣṭho devaśreṣṭhaparākramaḥ || 177 ||
[Analyze grammar]

mahāśmasaṃghātavatī ṛkṣavantamupāśritā || 178 ||
[Analyze grammar]

māhiṣmatī nāma purī prakāśamupayāsyati || 179 ||
[Analyze grammar]

ubhābhyāmṛkṣapādābhyāṃ parvatābhyāṃ mahāpurīm || 180 ||
[Analyze grammar]

madhye niveśayāmāsa śriyā paramayā vṛtām || 181 ||
[Analyze grammar]

purikāṃ nāma dharmātmā purīṃ devapurīprabhām || 182 ||
[Analyze grammar]

udyānāmravanopetāṃ samṛddhāpaṇacatvarām || 183 ||
[Analyze grammar]

ṛkṣavanto'bhitaścaiva tīre tatra nirāmaye || 183 ||
[Analyze grammar]

nirmitā sā purī rājñā purīkā nāma nāmataḥ || 183 ||
[Analyze grammar]

sa te dve vipule puryau rājapuryupame śubhe || 184 ||
[Analyze grammar]

pālayāmāsa dharmātmā rājā dharmeṇa vīryavān || 185 ||
[Analyze grammar]

padmavarṇo'pi rājarṣiḥ sahyapṛṣṭhe purottamam || 186 ||
[Analyze grammar]

cakāra nadyā veṇṇāyāstīre tarulatākule || 187 ||
[Analyze grammar]

viṣayasyālpatāṃ jñātvā saṃpūrṇaṃ rāṣṭrameva ca || 188 ||
[Analyze grammar]

niveśayāmāsa nṛpaḥ sa vapraprāyamuttamam || 189 ||
[Analyze grammar]

padmavantaṃ janapadaṃ karavīraṃ ca tatpuram || 190 ||
[Analyze grammar]

nirmitaṃ padmavarṇena prājāpatyena karmaṇā || 191 ||
[Analyze grammar]

sārasenāpi vihitaṃ ramyaṃ krauñcapuraṃ mahat || 192 ||
[Analyze grammar]

campakāśokabahulaṃ vipulaṃ tāmramṛttikam || 193 ||
[Analyze grammar]

vanavāsīti vikhyātaḥ sphīto janapado mahān || 194 ||
[Analyze grammar]

puraṃ tu tasya tacchrīmaddrumaiḥ sarvartukairvṛtam || 195 ||
[Analyze grammar]

haritaśca mahābāhuḥ piturājñāpuraskṛtaḥ || 195 ||
[Analyze grammar]

harito'pi samudrasya dvīpaṃ samabhipālayan || 196 ||
[Analyze grammar]

ratnasaṃcayasaṃpūrṇaṃ nārījanamanoharam || 197 ||
[Analyze grammar]

tasya dāśā jale magnā madgurā nāma viśrutāḥ || 198 ||
[Analyze grammar]

ye haranti sadā śaṅkhān samudrodaracāriṇaḥ || 199 ||
[Analyze grammar]

tasyāpare dāśagaṇāḥ pravālāñjalasaṃbhavān || 200 ||
[Analyze grammar]

saṃcinvanti sadā yuktā jātarūpaṃ ca mauktikam || 201 ||
[Analyze grammar]

jalajāni ca ratnāni niṣādāstasya mānavāḥ || 202 ||
[Analyze grammar]

pracinvanto'rṇave yuktā naubhiḥ saṃyānagāminaḥ || 203 ||
[Analyze grammar]

matsyamāṃsena te sarve vartayanti sadā narāḥ || 204 ||
[Analyze grammar]

gṛhṇantaḥ sarvaratnāni niratā dvīpavāsinaḥ || 205 ||
[Analyze grammar]

taiḥ saṃyānagatā ratnairvaṇijo dūradeśajāḥ || 206 ||
[Analyze grammar]

haritaṃ tarpayantyekaṃ yathaiva dhanadaṃ tathā || 207 ||
[Analyze grammar]

evamikṣvākuvaṃśāttu yaduvaṃśo viniḥsṛtaḥ || 208 ||
[Analyze grammar]

caturdhā yaduputraistu caturbhirbhidyate punaḥ || 209 ||
[Analyze grammar]

sa yadurmādhave rājyaṃ visṛjya yadupuṃgave || 210 ||
[Analyze grammar]

triviṣṭapaṃ gato rājā tyaktvā dehaṃ mahītale || 211 ||
[Analyze grammar]

babhūva mādhavasutaḥ satvato nāma vīryavān || 212 ||
[Analyze grammar]

sattvavṛttaguṇopeto rājā rājaguṇe sthitaḥ || 213 ||
[Analyze grammar]

satvatasya suto rājā bhīmo nāma mahānabhūt || 214 ||
[Analyze grammar]

yena bhaimāḥ sma saṃvṛttāḥ satvatātsātvatāḥ smṛtāḥ || 215 ||
[Analyze grammar]

rājyasthe tu nṛpe tasmin rāme rājyaṃ praśāsati || 216 ||
[Analyze grammar]

śatrughno lavaṇaṃ hatvā ciccheda sa madhorvanam || 217 ||
[Analyze grammar]

tasminmadhuvanasthāne purīṃ ca mathurāmimām || 218 ||
[Analyze grammar]

niveśayāmāsa vibhuḥ sumitrānandivardhanaḥ || 219 ||
[Analyze grammar]

paryāye caiva rāmasya bharatasya tathaiva ca || 220 ||
[Analyze grammar]

sumitrāyāḥ sutābhyāṃ ca sthānaṃ prāptaṃ ca vaiṣṇavam || 221 ||
[Analyze grammar]

sumitrāsutayoścaiva prāptayorvaiṣṇavaṃ padam || 221 ||
[Analyze grammar]

bhīmeneyaṃ purī tena rājyasaṃbandhakāraṇāt || 222 ||
[Analyze grammar]

yādavena purī vyāptā bhīmena tu mahātmanā || 222 ||
[Analyze grammar]

svavaṃśe sthāpitā pūrvaṃ svayamadhyāsitā tathā || 223 ||
[Analyze grammar]

tataḥ kuśe sthite rājye lave ca yuvarājani || 224 ||
[Analyze grammar]

andhako nāma bhīmasya suto rājyamakārayat || 225 ||
[Analyze grammar]

andhakasya suto jajñe raivato nāma pārthivaḥ || 226 ||
[Analyze grammar]

ṛkṣastu raivatājjajñe ramye parvatamūrdhani || 227 ||
[Analyze grammar]

tatastu raivatasutaḥ parvataḥ sāgarāntike || 228 ||
[Analyze grammar]

nāmnā raivatako nāma bhūmau bhūmidharaḥ smṛtaḥ || 229 ||
[Analyze grammar]

raivatasyātmajo rājā viśvagarbho mahāyaśāḥ || 230 ||
[Analyze grammar]

babhūva pṛthivīpālaḥ pṛthivyāṃ prathitaḥ prabhuḥ || 231 ||
[Analyze grammar]

tasya bhāryāsu tisṛṣu divyarūpāsu keśava || 232 ||
[Analyze grammar]

catvāro jajñire putrā rucyā proṣṭhapadopamāḥ || 233 ||
[Analyze grammar]

vasurbabhruḥ suṣeṇaśca śubhākṣaścaiva vīryavān || 234 ||
[Analyze grammar]

yadupravīrāḥ prakhyātā lokapālā ivāpare || 235 ||
[Analyze grammar]

tairayaṃ yādavo vaṃśaḥ pārthivairbahulīkṛtaḥ || 236 ||
[Analyze grammar]

ye sma te kṛṣṇa loke'sminprajāvantaḥ prajeśvarāḥ || 237 ||
[Analyze grammar]

vasostu kuntiviṣaye vasudevaḥ suto'bhavat || 238 ||
[Analyze grammar]

sātvataṃ sattvasaṃpannaṃ janayāmāsa vīryavān || 238 ||
[Analyze grammar]

janayāmāsa caivātra suprabhe dve ca dārike || 239 ||
[Analyze grammar]

kuntīṃ ca pāṇḍormahiṣīṃ devatāmiva bhūcarīm || 240 ||
[Analyze grammar]

bhāryāṃ ca cedirājasya damaghoṣasya suprabhām || 241 ||
[Analyze grammar]

bhāryāṃ ca damaghoṣasya cedirājasya suprabhām || 241 ||
[Analyze grammar]

eṣa te svasya vaṃśasya prabhavaḥ parikīrtitaḥ || 242 ||
[Analyze grammar]

śruto mayā purā kṛṣṇa kṛṣṇadvaipāyanāntikāt || 243 ||
[Analyze grammar]

tvaṃ tvidānīṃ pranaṣṭe'sminvaṃśe vaṃśabhṛtāṃ vara || 244 ||
[Analyze grammar]

svayaṃbhūriva saṃprāpto bhavāyāsmajjayāya ca || 245 ||
[Analyze grammar]

na tvāṃ paurāṇamātreṇa śaktā gūhayituṃ vayam || 246 ||
[Analyze grammar]

devaguhyeṣvapi bhavān sarvajñaḥ sarvabhāvanaḥ || 247 ||
[Analyze grammar]

śaktaścāsi jarāsaṃdhaṃ nṛpaṃ yodhayituṃ prabho || 248 ||
[Analyze grammar]

śakyaṃ cemaṃ jarāsaṃdhaṃ nṛpaṃ drāvayituṃ hare || 248 ||
[Analyze grammar]

tvadbuddhivaśagāḥ sarve vayaṃ yogavrate sthitāḥ || 249 ||
[Analyze grammar]

jarāsaṃdhastu balavānnṛpāṇāṃ mūrdhani sthitaḥ || 250 ||
[Analyze grammar]

aprameyabalaścaiva vayaṃ ca kṛśasādhanāḥ || 251 ||
[Analyze grammar]

na ceyamekāhamapi purī rodhaṃ sahiṣyati || 252 ||
[Analyze grammar]

kṛśabhaktendhanakṣāmā durgairapariniṣṭhitā || 253 ||
[Analyze grammar]

asaṃskṛtāmbuparikhā dvārāṭṭairyantravarjitaiḥ || 254 ||
[Analyze grammar]

vapraprākāramārgeṣu kartavyā bahuvistarā || 255 ||
[Analyze grammar]

saṃskartavyāyudhāgārā yoktavyā ceṣṭikācayaiḥ || 256 ||
[Analyze grammar]

kaṃsasya balavattvāttu nātiguptā purī janaiḥ || 257 ||
[Analyze grammar]

sadyo nipatite kaṃse rājye'smākaṃ navodaye || 258 ||
[Analyze grammar]

purī pratyagrarodheyaṃ na rodhaṃ visahiṣyati || 259 ||
[Analyze grammar]

balaṃ saṃmardabhagnaṃ ca kliśyamānaṃ pareṇa ha || 260 ||
[Analyze grammar]

asaṃśayamidaṃ rāṣṭraṃ janaiḥ saha vinaṅkṣyati || 261 ||
[Analyze grammar]

vañcanīyā bhaviṣyāmo narāṇāṃ nṛpakāraṇāt || 262 ||
[Analyze grammar]

jarāsaṃdhabhayārtānāṃ dravatāṃ rāṣṭrasaṃbhrame || 263 ||
[Analyze grammar]

ārto vakṣyati naḥ sarvo rudhyamānaḥ pure janaḥ || 264 ||
[Analyze grammar]

yādavaiḥ sma virodhena yojito rājyakāmukaiḥ || 265 ||
[Analyze grammar]

yādavanāṃ virodhena ye jitā rājyakāmukaiḥ || 265 ||
[Analyze grammar]

te sarve dvaidhamicchanti yatkṣamaṃ tadvidhīyatām || 265 ||
[Analyze grammar]

etanmama mataṃ kṛṣṇa viśrambhātsamudāhṛtam || 266 ||
[Analyze grammar]

tvayi sarvasvamityeva parastvaṃ caiva buddhimān || 267 ||
[Analyze grammar]

tvaṃ tu vijñāpitaḥ sarvaṃ na punaḥ saṃprabodhitaḥ || 167 ||
[Analyze grammar]

yadatra naḥ kṣamaṃ kṛṣṇa tatsvairamabhidhīyatām || 268 ||
[Analyze grammar]

tvamasya netā sainyasya vayaṃ tvacchāsane sthitāḥ || 269 ||
[Analyze grammar]

tvanmūlaśca virodho'yaṃ rakṣāsmānātmanā saha || 169 ||
[Analyze grammar]

vaiśaṃpāyana uvāca vikadrostu vacastathyaṃ niśamya yadupuṃgavaḥ || 270 ||
[Analyze grammar]

pārthivena yathākramam || 270 ||
[Analyze grammar]

parituṣṭena manasā vacanaṃ cedamabravīt || 270 ||
[Analyze grammar]

rājā ṣāḍguṇyavaktā vai rājā mantrārthatattvavit || 270 ||
[Analyze grammar]

sattattvaṃ ca hitaṃ caiva kṛṣṇoktaṃ khila dhīmatā || 270 ||
[Analyze grammar]

bhāṣitā rājadharmāśca satyāśca jagato hitāḥ || 270 ||
[Analyze grammar]

etacchrutvā piturvākyaṃ vikadrośca mahātmanā || 270 ||
[Analyze grammar]

vikadruṇā yaduśreṣṭha yaddhitaṃ tadvidhīyatām || 270 ||
[Analyze grammar]

vākyamuttamamekāgro babhāṣe cārubhāṣaṇaḥ || 271 ||
[Analyze grammar]

bruvatāṃ vaḥ śrutaṃ vākyaṃ hetutaḥ kramatastathā || 272 ||
[Analyze grammar]

nyāyataḥ śāstrataścaiva daivaṃ caivānupaśyatām || 273 ||
[Analyze grammar]

śrūyatāmuttamaṃ vākyaṃ mama buddhyā ca gṛhyatām || 274 ||
[Analyze grammar]

nayena vyavahartavyaṃ pārthivena yathā mayā || 275 ||
[Analyze grammar]

saṃdhiṃ ca vigrahaṃ caiva yānamāsanameva ca || 175 ||
[Analyze grammar]

dvaidhībhāvaṃ saṃśrayaṃ ca ṣāḍguṇyaṃ cintayetsadā || 175 ||
[Analyze grammar]

balinaḥ saṃnikarṣe tu na stheyaṃ paṇḍitena ca || 175 ||
[Analyze grammar]

apakrameddhi kālajñaḥ samartho yuddhamāvahet || 175 ||
[Analyze grammar]

ahaṃ tāvatsahāryeṇa muhūrte'sminprakāśitaḥ || 276 ||
[Analyze grammar]

jarāsaṃdhena saṃgrāmaṃ kariṣyāmyadya yādavāḥ || 176 ||
[Analyze grammar]

saṃrodhaṃ na sahiṣye'haṃ tadāsya caṃkramiṣyataḥ || 176 ||
[Analyze grammar]

jīvanāśaṃ gamiṣyāmi śaktimānapyaśaktavat || 277 ||
[Analyze grammar]

tataḥ sahyācalayutaṃ sahāryeṇāhamakṣayam || 278 ||
[Analyze grammar]

ātmadvitīyaḥ śrīmantaṃ pravekṣye dakṣiṇāpatham || 279 ||
[Analyze grammar]

karavīrapuraṃ caiva ramyaṃ krauñcapuraṃ tathā || 280 ||
[Analyze grammar]

vikadrostadvacaḥ śrutvā baladevānujasya ca || 280 ||
[Analyze grammar]

praśaśaṃsa tathā mene tathyaṃ tadvacanaṃ hitam || 280 ||
[Analyze grammar]

kṛṣṇaṃ prāha rato raṅgaṃ gamyatāṃ tatra saṃgatau || 280 ||
[Analyze grammar]

drakṣyāvastatra sahitau gomantaṃ ca nagottamam || 281 ||
[Analyze grammar]

āvayorgamanaṃ śrutvā jitakāśī ca pārthivaḥ || 282 ||
[Analyze grammar]

aspṛṣṭvaiva purīṃ darpādanusāraṃ kariṣyati || 283 ||
[Analyze grammar]

tataḥ sahyavaneṣveva rājā yāsyati sānugaḥ || 284 ||
[Analyze grammar]

āvayordarśanādeva yuddhaprītimavāpsyati || 285 ||
[Analyze grammar]

eṣā naḥ śreyasī yātrā bhaviṣyati kulasya vai || 286 ||
[Analyze grammar]

paurāṇāmatha puryāśca deśasya ca sukhāvahā || 287 ||
[Analyze grammar]

na ca śatrau paribhraṣṭe rājāno vijigīṣavaḥ || 288 ||
[Analyze grammar]

pararāṣṭreṣu mūrchanti mṛdhe śatrukṣayaṃ vinā || 289 ||
[Analyze grammar]

evamuktvā tu tau vīrau kṛṣṇasaṃkarṣaṇāv ubhau || 290 ||
[Analyze grammar]

māgadhasya puraḥ sthitvā vākyametadavocatām || 290 ||
[Analyze grammar]

āvāṃ paśya mahārāja yatkāryaṃ tadvadasva nau || 290 ||
[Analyze grammar]

yacca kartuṃ pravṛtto'si tatkuruṣva yathecchasi || 290 ||
[Analyze grammar]

tacchrutvā roṣatāmrākṣo babhāṣe māgadhastadā || 290 ||
[Analyze grammar]

eṣa vāṃ pratiyotsyāmi haniṣyāmi ca vāṃ yudhi || 290 ||
[Analyze grammar]

ityuktvā dhanurādatta jarāputraḥ pratāpavān || 290 ||
[Analyze grammar]

tacchrutvā tau tu deveśau gantuṃ vyavasitau kila || 290 ||
[Analyze grammar]

prapedaturasaṃbhrāntau dakṣiṇau dakṣiṇāpatham || 291 ||
[Analyze grammar]

tau tu rāṣṭrāṇi śataśaścarantau kāmarūpiṇau || 292 ||
[Analyze grammar]

dakṣiṇāṃ diśamāsthāya ceraturmārgagau sukham || 293 ||
[Analyze grammar]

sahyapṛṣṭheṣu ramyeṣu modamānāv ubhau tadā || 294 ||
[Analyze grammar]

dakṣiṇāpathagau vīrāvadhvānaṃ saṃprapedatuḥ || 295 ||
[Analyze grammar]

tau ca svalpena kālena sahyācalavibhūṣitam || 296 ||
[Analyze grammar]

karavīrapuraṃ prāptau svavaṃśajanabhūṣitam || 297 ||
[Analyze grammar]

tau tatra gatvā veṇṇāyā nadyāstīraṃ samāśritau || 298 ||
[Analyze grammar]

āsedatuḥ prarohāḍhyaṃ nyagrodhaṃ tarupuṃgavam || 299 ||
[Analyze grammar]

adhastāttasya vṛkṣasya muniṃ dīptatapodhanam || 300 ||
[Analyze grammar]

aṃsāvasaktaparaśuṃ jaṭāvalkaladhāriṇam || 301 ||
[Analyze grammar]

gauramagniśikhākāraṃ tejasā bhāskaropamam || 302 ||
[Analyze grammar]

kṣatrāntakaramakṣobhyaṃ vapuṣmantamivārṇavam || 303 ||
[Analyze grammar]

nyastasaṃkucitādhānaṃ kāle hutahutāśanam || 304 ||
[Analyze grammar]

klinnaṃ triṣavaṇāmbhobhirādyaṃ devaguruṃ yathā || 305 ||
[Analyze grammar]

savatsāṃ dhenukāṃ śvetāṃ homadhukkāmadohanām || 306 ||
[Analyze grammar]

dhenuṃ savatsāṃ saśvetāṃ sudughāṃ homakarmaṇi || 306 ||
[Analyze grammar]

kṣīrāraṇiṃ karṣamāṇaṃ mahendragirigocaram || 307 ||
[Analyze grammar]

bhojayantaṃ dvijānmukhyānarcayantaṃ maheśvaram || 307 ||
[Analyze grammar]

ādidevaṃ jagannāthaṃ candrārdhakṛtaśekharam || 307 ||
[Analyze grammar]

mahotsavasaktadhiyaṃ jāmadagnyaṃ mahāmatim || 307 ||
[Analyze grammar]

yasya nāmāni rājānaḥ śrotuṃ śaktāḥ sadā na hi || 307 ||
[Analyze grammar]

dadarśatustau sahitāvapariśrāntamavyayam || 308 ||
[Analyze grammar]

bhārgavaṃ rāmamāsīnaṃ mandarasthaṃ yathā ravim || 309 ||
[Analyze grammar]

nyāyatastau tu taṃ dṛṣṭvā pādamūle kṛtāsanau || 310 ||
[Analyze grammar]

vasudevasutau vīrau sadhiṣṇyāviva pāvakau || 311 ||
[Analyze grammar]

kṛṣṇastamṛṣiśārdūlamuvāca vadatāṃ varaḥ || 312 ||
[Analyze grammar]

ślakṣṇaṃ madhurayā vācā lokadṛṣṭāntakovidaḥ || 313 ||
[Analyze grammar]

bhagavañjāmadagnyaṃ tvāṃ avagacchāmi bhārgavam || 314 ||
[Analyze grammar]

rāmaṃ munīnāmṛṣabhaṃ kṣatriyāṇāṃ kulāntakam || 315 ||
[Analyze grammar]

tvayā sāyakavegena kṣipto bhārgava sāgaraḥ || 316 ||
[Analyze grammar]

iṣupātena nagaraṃ kṛtaṃ sūrpārakaṃ tvayā || 317 ||
[Analyze grammar]

dhanuḥpañcaśatāyāmamiṣupañcaśatodyatam || 317 ||
[Analyze grammar]

sahyasya ca nikuñjeṣu sphīto janapado mahān || 318 ||
[Analyze grammar]

atikramyodadhervelāmaparānte niveśitaḥ || 319 ||
[Analyze grammar]

tvayā ca sāgaro vipra velāmutsārito mahān || 317 ||
[Analyze grammar]

tvayā tatkārtavīryasya sahasraṃ bāhumaṇḍalam || 320 ||
[Analyze grammar]

chinnaṃ drumavanaprakhyaṃ smaratā nidhanaṃ pituḥ || 321 ||
[Analyze grammar]

iyamadyāpi rudhiraiḥ kṣatriyāṇāṃ hatatviṣām || 322 ||
[Analyze grammar]

snigdhaistvatparaśūtsṛṣṭai raktapaṅkā vasuṃdharā || 323 ||
[Analyze grammar]

raiṇukeyaṃ vijāne tvāṃ kṣitau kṣatriyaroṣaṇam || 324 ||
[Analyze grammar]

paraśūpagrahe yuktaṃ yathaiveha raṇe tathā || 325 ||
[Analyze grammar]

tadicchāvastvayā vipra kaṃcidarthamupaśrutam || 326 ||
[Analyze grammar]

uttaraṃ ca śrutārthena pratyuktamaviśaṅkayā || 327 ||
[Analyze grammar]

āvayormathurā rāma yamunātīraśobhinī || 328 ||
[Analyze grammar]

yādavau svo muniśreṣṭha yadi te śrutimāgatau || 329 ||
[Analyze grammar]

vasudevo yaduśreṣṭhaḥ pitā nau hi dhṛtavrataḥ || 330 ||
[Analyze grammar]

janmaprabhṛti caivāvāṃ vrajeṣveva niyojitau || 331 ||
[Analyze grammar]

tau sma kaṃsabhayatrastau śaṅkitau parivardhitau || 332 ||
[Analyze grammar]

āvāṃ ca prathamaṃ prāptau mathurāṃ ca praveśitau || 333 ||
[Analyze grammar]

tāvāvāṃ vyutthitaṃ hatvā samāje kaṃsamojasā || 334 ||
[Analyze grammar]

pitaraṃ tatra tasyaiva sthāpayitvā janeśvaram || 335 ||
[Analyze grammar]

svameva karma cārabdhau gavāṃ vyāpārakārakau || 336 ||
[Analyze grammar]

athāvayoḥ puraṃ roddhuṃ jarāsaṃdho vyavasthitaḥ || 337 ||
[Analyze grammar]

saṃgrāmān subahūn kṛtvā labdhalakṣāvapi svayam || 337 ||
[Analyze grammar]

tataḥ svapurarakṣārthaṃ prajānāṃ ca mahāvrata || 338 ||
[Analyze grammar]

akṛtāstrāvanudyogau kartavyabalasādhanau || 339 ||
[Analyze grammar]

arathau pattinau yuddhe nistanutrau nirāyudhau || 340 ||
[Analyze grammar]

jarāsaṃdhārpitapurau purāddvāveva niḥsṛtau || 341 ||
[Analyze grammar]

ubhāvāvāmanuprāptau muniśreṣṭha tavāntikam || 342 ||
[Analyze grammar]

āvayormantramātreṇa kartumarhasi satkriyām || 343 ||
[Analyze grammar]

śrutvaitadbhāṣitaṃ rāmastayorvākyamaninditam || 344 ||
[Analyze grammar]

raiṇukeyaḥ prativaco dharmasaṃhitamabravīt || 345 ||
[Analyze grammar]

aparāntādahaṃ kṛṣṇa saṃpratīhāgataḥ prabho || 346 ||
[Analyze grammar]

eka eva vinā śiṣyairyuvayormantrakāraṇāt || 347 ||
[Analyze grammar]

vidito me vraje vāsastava padmanibhekṣaṇa || 348 ||
[Analyze grammar]

dānavānāṃ vadhaścāpi kaṃsasya ca durātmanaḥ || 349 ||
[Analyze grammar]

vigrahaṃ ca jarāsaṃdhe viditvā puruṣottama || 350 ||
[Analyze grammar]

tava sabhrātṛkasyeha saṃprāpto'smi varānana || 351 ||
[Analyze grammar]

jāne tvāṃ kṛṣṇa goptāraṃ jagataḥ prabhumavyayam || 351 ||
[Analyze grammar]

devakāryārthasiddhyarthamabālaṃ bālatāṃ gatam || 351 ||
[Analyze grammar]

na tvayāviditaṃ kiṃcittriṣu lokeṣu vidyate || 351 ||
[Analyze grammar]

tathāpi bhaktimātreṇa śṛṇu vakṣyāmi te vacaḥ || 351 ||
[Analyze grammar]

pūrvajaistava govinda pūrvaṃ puramidaṃ kṛtam || 352 ||
[Analyze grammar]

karavīrapuraṃ nāma rāṣṭraṃ caiva niveśitam || 353 ||
[Analyze grammar]

pure'sminnṛpatiḥ kṛṣṇa vāsudevo mahāyaśāḥ || 354 ||
[Analyze grammar]

sṛgāla iti vikhyāto nityaṃ paramakopanaḥ || 355 ||
[Analyze grammar]

nṛpeṇa tena govinda svavaṃśaprabhavā nṛpāḥ || 356 ||
[Analyze grammar]

dāyādā nihatāḥ sarve vīra dveṣānuyāyinā || 357 ||
[Analyze grammar]

ahaṃkārakṛto nityamajitātmātimatsarī || 358 ||
[Analyze grammar]

rājyaiśvaryamadāviṣṭaḥ putrastrīṣvapi dāruṇaḥ || 359 ||
[Analyze grammar]

tanneha bhavataḥ sthānaṃ rocate me nararṣabhau || 360 ||
[Analyze grammar]

karavīrapure ghore nityaṃ pārthivadūṣite || 361 ||
[Analyze grammar]

śrūyataṃ kathayiṣyāmi yatrobhau śatrutāpanau || 362 ||
[Analyze grammar]

jarāsaṃdhaṃ balodagraṃ bhavantau yodhayiṣyataḥ || 363 ||
[Analyze grammar]

tīrtvā veṇṇāmimāṃ puṇyāṃ nadīmadyaiva saṃgatāḥ || 364 ||
[Analyze grammar]

viṣayānte nivāsāya giriṃ gacchāma durgamam || 365 ||
[Analyze grammar]

ramyaṃ yajñagiriṃ nāma sahyasya praruhaṃ girim || 366 ||
[Analyze grammar]

nivāsaṃ māṃsabhakṣāṇāṃ corāṇāṃ ghorakarmaṇām || 367 ||
[Analyze grammar]

nānādrumalatāyuktaṃ citrapuṣpitapādapam || 367 ||
[Analyze grammar]

uṣya tatra niśāmekāṃ khaṭvāṅgāṃ nāma nimnagām || 368 ||
[Analyze grammar]

saṃtariṣyāma bhadraṃ te nikaṣopalabhūṣaṇām || 369 ||
[Analyze grammar]

gaṅgāprapātapratimāṃ bhraṣṭāṃ mahiṣaparvatāt || 370 ||
[Analyze grammar]

tasyāḥ prapātaṃ drakṣyāmastāpasāraṇyabhūṣitam || 371 ||
[Analyze grammar]

amānakāmānmānārhān gatvā tāndharaṇīdharān || 372 ||
[Analyze grammar]

drakṣyāmastatra tānviprāñchrāmyato vai tapodhanān || 373 ||
[Analyze grammar]

tāṃ tīrtvā nimnagāṃ tatra tāṃśca dṛṣṭvā tapodhanān || 374 ||
[Analyze grammar]

ramyaṃ krauñcapuraṃ nāma gamiṣyāmaḥ purottamam || 375 ||
[Analyze grammar]

vaṃśajastatra te rājā kṛṣṇa dharmarataḥ sadā || 376 ||
[Analyze grammar]

mahākapiriti khyāto vanasyāsya janādhipaḥ || 377 ||
[Analyze grammar]

tamadṛṣṭvaiva rājānaṃ nivāsāya gate'hani || 378 ||
[Analyze grammar]

tīrthamānaḍuhaṃ nāma prayāsyāmaḥ sanātanam || 379 ||
[Analyze grammar]

tataścyutā gamiṣyāmaḥ sahyasya vivare girim || 380 ||
[Analyze grammar]

gomanta iti vikhyātaṃ naikaśṛṅgavibhūṣitam || 381 ||
[Analyze grammar]

khaṃgataikamahāśṛṅgaṃ durārohaṃ khagairapi || 382 ||
[Analyze grammar]

viśrāmabhūtaṃ devānāṃ jyotirbhirabhisaṃvṛtam || 383 ||
[Analyze grammar]

sopānabhūtaṃ svargasya gaganādrimivocchritam || 384 ||
[Analyze grammar]

vimānamārgāvaraṇaṃ giriṃ merumivopamam || 385 ||
[Analyze grammar]

tasyottame mahāśṛṅge bhāsvantau devarūpiṇau || 386 ||
[Analyze grammar]

udayāstamane sūryaṃ somaṃ ca jyotiṣāṃ patim || 387 ||
[Analyze grammar]

samudramūrmimantaṃ ca apāradvīpabhūṣanam || 388 ||
[Analyze grammar]

prekṣamāṇau sukhaṃ tatra nagāgre vicariṣyatha || 389 ||
[Analyze grammar]

śṛṅgasthau tatra śailasya gomantasya vanecarau || 390 ||
[Analyze grammar]

durgayuddhena bādhantau jarāsaṃdhaṃ vijeṣyatha || 391 ||
[Analyze grammar]

tatra śailagatau dṛṣṭvā bhavantau yuddhadurmadau || 392 ||
[Analyze grammar]

aśaktaḥ śailayuddhasya jarāsaṃdho bhaviṣyati || 393 ||
[Analyze grammar]

bhavadbhyāmapi yuddhe tu pravṛtte tatra dāruṇe || 394 ||
[Analyze grammar]

āyudhaiḥ saha saṃyogaṃ paśyāmi nacirādiva || 395 ||
[Analyze grammar]

saṃgrāmaśca mahān kṛṣṇa nirdiṣṭastatra daivataiḥ || 396 ||
[Analyze grammar]

yadūnāṃ pārthivāṇāṃ ca māṃsaśoṇitakardamaḥ || 397 ||
[Analyze grammar]

tatra cakraṃ halaṃ caiva gadāṃ kaumodakīṃ tathā || 398 ||
[Analyze grammar]

saunandaṃ musalaṃ caiva vaiṣṇavānyāyudhāni ca || 399 ||
[Analyze grammar]

śaṅkhaṃ śārṅgaṃ tathaiva ca || 399 ||
[Analyze grammar]

akṣayau caiva tūṇīrau || 399 ||
[Analyze grammar]

darśayiṣyanti saṃgrāme pāsyanti ca mahīkṣitām || 400 ||
[Analyze grammar]

rudhiraṃ kālayuktānāṃ vapurbhiḥ kālasaṃnibhaiḥ || 401 ||
[Analyze grammar]

sa cakramusalo nāma saṃgrāmaḥ kṛṣṇa viśrutaḥ || 402 ||
[Analyze grammar]

daivatairiha nirdiṣṭaḥ kālasyādeśasaṃjñitaḥ || 403 ||
[Analyze grammar]

tatra te kṛṣṇa saṃgrāme suvyaktaṃ vaiṣṇavaṃ vapuḥ || 404 ||
[Analyze grammar]

drakṣyanti ripavaḥ sarve surāśca surabhāvana || 405 ||
[Analyze grammar]

tāṃ bhajasva gadāṃ kṛṣṇa cakraṃ ca ciravismṛtam || 406 ||
[Analyze grammar]

bhajasva svena rūpeṇa surāṇāṃ vijayāya vai || 407 ||
[Analyze grammar]

balaścāyaṃ halaṃ ghoraṃ musalaṃ cārimardanam || 408 ||
[Analyze grammar]

vadhāya suraśatrūṇāṃ bhajatāṃ lokabhāvanaḥ || 409 ||
[Analyze grammar]

eṣa te prathamaḥ kṛṣṇa saṃgrāmo bhuvi pārthivaiḥ || 410 ||
[Analyze grammar]

pṛthivyarthe samākhyāto bhārāvataraṇe suraiḥ || 411 ||
[Analyze grammar]

āyudhāvāptiratraiva vapuṣo vaiṣṇavasya ca || 412 ||
[Analyze grammar]

lakṣmyāśca tejasaścaiva vyūhānāṃ ca vidāraṇam || 413 ||
[Analyze grammar]

ataḥprabhṛti saṃgrāmo dharaṇyāṃ śatrumūrchitaḥ || 414 ||
[Analyze grammar]

bhaviṣyati mahān kṛṣṇa bhārataṃ caiva vaiśasam || 415 ||
[Analyze grammar]

tadgaccha kṛṣṇa śailendraṃ gomantaṃ ca nagottamam || 416 ||
[Analyze grammar]

jarāsaṃdhaṃ nimittāni śaṃsanti samupasthitam || 417 ||
[Analyze grammar]

jarāsaṃdho mṛdhe cāpi vijaye tvāmupasthitaḥ || 417 ||
[Analyze grammar]

idaṃ caivāmṛtaprakhyaṃ homadhenvāḥ payomṛtam || 417 ||
[Analyze grammar]

pītvā gacchata bhadraṃ vo mayoddiṣṭena vartmanā || 417 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tatastau rāmasahitau prasthitau yadupuṃgavau || 418 ||
[Analyze grammar]

tattu dhenvāḥ payaḥ pītvā baladarpasamanvitau || 418 ||
[Analyze grammar]

gomantaṃ parvataṃ draṣṭuṃ mattanāgendragāminau || 418 ||
[Analyze grammar]

jāmadagnyapradiṣṭena mārgeṇa vadatāṃ varau || 418 ||
[Analyze grammar]

jāmadagnyatṛtīyāste trayastraya ivāgnayaḥ || 419 ||
[Analyze grammar]

śobhayanti sma panthānaṃ tridivaṃ tridaśā iva || 420 ||
[Analyze grammar]

adhvānaṃ vidhinā sarve tribhiste divasaiḥ kramāt || 421 ||
[Analyze grammar]

gomantamagamaṃ prāptā mandaraṃ tridaśā iva || 422 ||
[Analyze grammar]

latācāruvicitraṃ ca nānādrumavibhūṣitam || 423 ||
[Analyze grammar]

gandhāgarupinaddhāṅgaṃ citraṃ citrairmanoramaiḥ || 424 ||
[Analyze grammar]

dvirephakusumāpīḍaṃ śilāsaṃkaṭaśālinam || 425 ||
[Analyze grammar]

mattabarhiṇanirghoṣairnāditaṃ meghanādibhiḥ || 426 ||
[Analyze grammar]

gaganālagnaśikharaṃ jaladāsaktapādapam || 427 ||
[Analyze grammar]

mattadvipaviṣāṇāgraiḥ kaṃdarāntaratāḍitam || 428 ||
[Analyze grammar]

vāśadbhiścāṇḍajagaṇaiḥ satataṃ pratināditam || 429 ||
[Analyze grammar]

darīprapātāmburavaiśchannaṃ śārdūlamaṇḍalaiḥ || 430 ||
[Analyze grammar]

nīlāśmacayasaṃghātairbahuvarṇaṃ yathā nabhaḥ || 431 ||
[Analyze grammar]

dhātuvisravadigdhāṅgaṃ sānuprastarabhūṣaṇam || 432 ||
[Analyze grammar]

kīrṇaṃ mṛgagaṇaiḥ kāntairmainākamiva kāmagam || 433 ||
[Analyze grammar]

sūcchritaṃ suviśālāgraṃ mūlodakaparigraham || 434 ||
[Analyze grammar]

sakānanadarīprasthaṃ śvetābhragaṇabhūṣitam || 435 ||
[Analyze grammar]

panasāmrātakāmraughaiḥ vetrasyandanacandanaiḥ || 436 ||
[Analyze grammar]

tamālailāvanayutaṃ maricakṣupasaṃkulam || 437 ||
[Analyze grammar]

pippalīvallikalilaṃ citramiṅgudapādapaiḥ || 438 ||
[Analyze grammar]

drumaiḥ sarjarasānāṃ ca sarvataḥ pratiśobhitam || 439 ||
[Analyze grammar]

jambusarjārjunayutaṃ kuṭajadrumabhūṣitam || 439 ||
[Analyze grammar]

prāṃśusālavanairguptaṃ bahucitravanairyutam || 439 ||
[Analyze grammar]

sarjanimbārjunavanaṃ kadalīkulasaṃkulam || 440 ||
[Analyze grammar]

hintālaiśca tamālaiśca punnāgaiścopaśobhitam || 441 ||
[Analyze grammar]

jaleṣu jalajaiścaiva sthaleṣu sthalajairapi || 442 ||
[Analyze grammar]

paṅkajairdrumakhaṇḍaiśca sarvataḥ pratibhūṣitam || 443 ||
[Analyze grammar]

jambūjambūlavṛkṣāḍhyaṃ kadrukandalabhūṣitam || 444 ||
[Analyze grammar]

dhanvanāśokabahulaṃ bilvakindukaśobhitam || 445 ||
[Analyze grammar]

kuṭajairnāgapuṣpaiśca samantādupaśobhitam || 446 ||
[Analyze grammar]

nāgayūthagaṇākīrṇaṃ mṛgasaṃghaniṣevitam || 447 ||
[Analyze grammar]

siddhacāraṇarakṣobhiḥ sevitaprastarāntaram || 448 ||
[Analyze grammar]

gandharvaiśca samāyuktaṃ siddhacāraṇapakṣibhiḥ || 448 ||
[Analyze grammar]

vidyādharagaṇairnityamanukīrṇaśilātalam || 449 ||
[Analyze grammar]

siṃhaśārdūlasaṃnādaiḥ satataṃ pratināditam || 450 ||
[Analyze grammar]

sevitaṃ vāridhārābhiścandrapādaiśca sevitam || 451 ||
[Analyze grammar]

stutaṃ tridaśagandharvairapsarobhiralaṃkṛtam || 452 ||
[Analyze grammar]

vanaspatīnāṃ divyānāṃ puṣpairuccāvacaiścitam || 453 ||
[Analyze grammar]

śakravajraprahārāṇāmanabhijñaṃ kadācana || 454 ||
[Analyze grammar]

dāvāgnibhayanirmuktaṃ mahāvātabhayojjhitam || 455 ||
[Analyze grammar]

prapātaprabhavābhiśca saridbhirupaśobhitam || 456 ||
[Analyze grammar]

kānanairānanākārairunmiṣantamiva śriyā || 457 ||
[Analyze grammar]

viśeṣadbhiriva śriyam || 457 ||
[Analyze grammar]

jalaśaivalaśṛṅgābhir || 457 ||
[Analyze grammar]

kāñcanaiḥ sānubhiryuktaṃ visarpadbhiriva śriyam || 457 ||
[Analyze grammar]

sthalībhirmṛgavīthibhiḥ kāntābhiriva śobhitam || 458 ||
[Analyze grammar]

pārśvairupalakalmāṣairmeṣairiva vibhūṣitam || 459 ||
[Analyze grammar]

pādapocchritasaumyābhiḥ sapuṣpābhiḥ samantataḥ || 460 ||
[Analyze grammar]

maṇḍitaṃ vanarājībhiḥ pramadābhiḥ patiṃ yathā || 461 ||
[Analyze grammar]

darībhiḥ sundarībhiśca kandarābhistathaiva ca || 462 ||
[Analyze grammar]

teṣu teṣvavakāśeṣu sadāramiva śobhitam || 463 ||
[Analyze grammar]

oṣadhīdīptaśikharaṃ vānaprasthaniṣevitam || 464 ||
[Analyze grammar]

jātarūpairvanoddeśaiḥ kṛtrimairiva maṇḍitam || 465 ||
[Analyze grammar]

mūlena suviśālena śirasā cocchritena ca || 466 ||
[Analyze grammar]

pṛthivīṃ cāntarikṣaṃ ca gāhayantamiva sthitam || 467 ||
[Analyze grammar]

munibhirnityayuktaiśca sevyamānaṃ mumukṣubhiḥ || 467 ||
[Analyze grammar]

te tamāsādya gomantaṃ ramyaṃ bhūmidharottamam || 468 ||
[Analyze grammar]

ruciraṃ rurucuḥ sarve vāsāyāmarasaṃnibhāḥ || 469 ||
[Analyze grammar]

ruruhuste girivaraṃ khamūrdhvamiva pakṣiṇaḥ || 470 ||
[Analyze grammar]

asajjamānā vegena vainateyaparākramāḥ || 471 ||
[Analyze grammar]

te tu tasyottamaṃ śṛṅgamārūḍhāstridaśā iva || 472 ||
[Analyze grammar]

agāraṃ ruciraṃ cakrurmanasā nirmitopamam || 473 ||
[Analyze grammar]

niviṣṭau yādavau dṛṣṭvā jāmadagnyo mahāmuniḥ || 474 ||
[Analyze grammar]

rāmo'bhimatamakliṣṭamāpraṣṭumupacakrame || 475 ||
[Analyze grammar]

kṛṣṇa yāsyāmyahaṃ tāta puraṃ sūrpārakaṃ vibho || 476 ||
[Analyze grammar]

kṛṣṇaṃ saṃkarṣaṇaṃ caiva yāsye śūrpārakaṃ prati || 476 ||
[Analyze grammar]

yuvayornāsti vaimukhyaṃ saṃgrāme dānavairapi || 477 ||
[Analyze grammar]

prāptavānasmi yāṃ prītiṃ mārgānugamanādapi || 478 ||
[Analyze grammar]

sā me kṛṣṇānugṛhṇāti śarīramidamavyayam || 479 ||
[Analyze grammar]

idaṃ tatsthānamuddiṣṭaṃ yatrāyudhasamāgamaḥ || 480 ||
[Analyze grammar]

yuvayorvihito devaiḥ samayaḥ sāṃparāyikaḥ || 481 ||
[Analyze grammar]

devānāṃ mukhya vaikuṇṭha viṣṇo devairabhiṣṭutaḥ || 482 ||
[Analyze grammar]

devadeva jagannātha bhūtabhāvana bhāvana || 482 ||
[Analyze grammar]

puruhūtānujāśeṣa lokavandya jagatpate || 482 ||
[Analyze grammar]

viṣṇo kṛṣṇa hṛṣīkeśa vāsudeva janārdana || 482 ||
[Analyze grammar]

jagadāde jagatpūjya sakaleśa nirañjana || 482 ||
[Analyze grammar]

jagadīśa maheśvara || 482 ||
[Analyze grammar]

viṣṇo pūrvaja deveśa || 482 ||
[Analyze grammar]

kṛṣṇa sarvasya lokasya śṛṇu me naiṣṭhikaṃ vacaḥ || 483 ||
[Analyze grammar]

yadidaṃ prastutaṃ karma tvayā govinda laukikam || 484 ||
[Analyze grammar]

mānavānāṃ hitārthāya sādhu mānuṣadehinā || 485 ||
[Analyze grammar]

tasyāyaṃ prathamaḥ kalpaḥ kālena bhuvi yojitaḥ || 486 ||
[Analyze grammar]

jarāsaṃdhena vai sārdhaṃ saṃgrāme samupasthite || 487 ||
[Analyze grammar]

tatrāyudhabalaṃ caiva rūpaṃ ca raṇakarkaśam || 488 ||
[Analyze grammar]

svayamevātmanā kṛṣṇa tvamātmānaṃ vidhatsva ha || 489 ||
[Analyze grammar]

cakrodyatakaraṃ dṛṣṭvā tvāṃ gadāpāṇinaṃ raṇe || 490 ||
[Analyze grammar]

caturdviguṇapīnāṃsaṃ bibhyedapi śatakratuḥ || 491 ||
[Analyze grammar]

adyaprabhṛti te yātrā svargoktā samupasthitā || 492 ||
[Analyze grammar]

pṛthivyāmamarārthe ca kīrtyarthaṃ ca satāṃ vara || 493 ||
[Analyze grammar]

pṛthivyāṃ pārthivendrāṇāṃ kṛtāstre tvayi mānada || 493 ||
[Analyze grammar]

vainateyasya cāhvānaṃ vāhanaṃ dhvajakarmaṇi || 494 ||
[Analyze grammar]

kuru śīghraṃ mahābāho govinda vadatāṃ vara || 495 ||
[Analyze grammar]

yuddhakāmā nṛpatayastridivābhimukhodyatāḥ || 496 ||
[Analyze grammar]

dhārtarāṣṭrasya vaśagāstiṣṭhanti raṇavṛttayaḥ || 497 ||
[Analyze grammar]

rājñāṃ nidhanadṛṣṭārthā vaidhavyenādhivāsitā || 498 ||
[Analyze grammar]

ekaveṇīdharā ceyaṃ vasudhā tvāṃ pratīkṣate || 499 ||
[Analyze grammar]

sagrahaṃ kṛṣṇa nakṣatraṃ tvatpratīkṣamupasthitam || 500 ||
[Analyze grammar]

kṣemasya saṃgrahaṃ kṛṣṇa grahanakṣatramardanam || 500 ||
[Analyze grammar]

tvayi mānuṣyamāpanne yuddhe ca samupasthite || 501 ||
[Analyze grammar]

tvarasva kṛṣṇa yuddhāya dānavānāṃ vadhāya ca || 502 ||
[Analyze grammar]

svargāya ca narendrāṇāṃ devatānāṃ sukhāya ca || 503 ||
[Analyze grammar]

satkṛto'haṃ tvayā kṛṣṇa lokaiścaiva sahāmaraiḥ || 504 ||
[Analyze grammar]

tvayā satkṛtarūpeṇa yena satkṛtavānaham || 505 ||
[Analyze grammar]

sādhayāmi mahābāho bhavataḥ kāryasiddhaye || 506 ||
[Analyze grammar]

smartavyaścāsmi yuddheṣu kaṃsāre pṛthivīkṣitām || 507 ||
[Analyze grammar]

smartavyastatra tatrāhaṃ yatra yuddhaṃ bhavetsadā || 507 ||
[Analyze grammar]

na ca kṛtyaṃ mayā tubhyaṃ tvaṃ ca kartā jagadguruḥ || 507 ||
[Analyze grammar]

māṃ smṛtvā yo raṇaṃ yāti dhruvaṃ tasya jayo bhavet || 507 ||
[Analyze grammar]

ityuktvā jāmadagnyastu kṛṣṇamakliṣṭakāriṇam || 507 ||
[Analyze grammar]

jayāśiṣā vardhayitvā jagāmābhīpsitāṃ diśam || 507 ||
[Analyze grammar]

vaiśaṃpāyana uvāca jāmadagnye gate rāme tau yādavakulodvahau || 508 ||
[Analyze grammar]

gomantaśikhare ramye ceratuḥ kāmarūpiṇau || 509 ||
[Analyze grammar]

vanamālākuloraskau nīlapītāmbarāv ubhau || 510 ||
[Analyze grammar]

nīlaśvetavapuṣmantau gaganasthāvivāmbudau || 511 ||
[Analyze grammar]

tau śailadhātudigdhāṅgau yuvānau śikhare sthitau || 512 ||
[Analyze grammar]

ceratustatra kānteṣu vaneṣu ratilālasau || 513 ||
[Analyze grammar]

udayantaṃ nirīkṣantau śaśinaṃ jyotiṣāṃ varam || 514 ||
[Analyze grammar]

udayāstamane caiva grahāṇāṃ bhāskarasya ca || 515 ||
[Analyze grammar]

atha saṃkarṣaṇaḥ śrīmānvinā kṛṣṇena vīryavān || 516 ||
[Analyze grammar]

cacāra tasya śikhare nagasya nagasaṃnibhaḥ || 517 ||
[Analyze grammar]

sa phullasya kadambasya pracchāye niṣasāda ha || 518 ||
[Analyze grammar]

vāyunā madagandhena vījyamānaḥ sukhena vai || 519 ||
[Analyze grammar]

tasya tenānilaughena sevyamānasya tatra vai || 520 ||
[Analyze grammar]

madhyasaṃsparśajo bhāvaḥ saṃspṛśan ghrāṇamāgataḥ || 521 ||
[Analyze grammar]

tṛṣā cainaṃ viveśāśu vāruṇīprabhavā tadā || 522 ||
[Analyze grammar]

śuṣoca ca mukhaṃ tasya mattasyevāpare'hani || 523 ||
[Analyze grammar]

smāritaḥ sa purāvṛttamamṛtaprāśanaṃ vibhuḥ || 524 ||
[Analyze grammar]

tṛṣito madirānveṣī tatastaṃ tarumākṣipat || 525 ||
[Analyze grammar]

gomantasya nideśāttu vāruṇīprabhavaṃ tadā || 525 ||
[Analyze grammar]

tasya prāvṛṣi phullasya yadambho jaladojjhitam || 526 ||
[Analyze grammar]

tatkoṭharasthā madirā samajāyata nirmalā || 527 ||
[Analyze grammar]

tāṃ tu tṛṣṇābhibhūtātmā pibannārta ivāsakṛt || 528 ||
[Analyze grammar]

madācca calitākāraḥ samajāyata sa prabhuḥ || 529 ||
[Analyze grammar]

tasya mattasya vadanaṃ kiṃciccalitalocanam || 530 ||
[Analyze grammar]

ghūrṇitākāramabhavaccharatlālendusaprabham || 531 ||
[Analyze grammar]

kadambakoṭare jātā nāmnā kādambarīti sā || 532 ||
[Analyze grammar]

rūpiṇī vāruṇī tatra devānāmamṛtāraṇiḥ || 533 ||
[Analyze grammar]

kādambarīmadakalaṃ viditvā kṛṣṇapūrvajam || 534 ||
[Analyze grammar]

tisrastridaśanāryastamupatasthuḥ priyaṃvadāḥ || 535 ||
[Analyze grammar]

madirā rūpiṇī bhūtvā kāntiśca śaśinaḥ priyā || 536 ||
[Analyze grammar]

śrīśca devī variṣṭhā strī svayamevāmbujadhvajā || 537 ||
[Analyze grammar]

sāñjalipragrahā devī rauhiṇeyamupasthitā || 538 ||
[Analyze grammar]

vāruṇyātmahitaṃ vākyamuvāca madaviklavam || 539 ||
[Analyze grammar]

jayasva baladevānāṃ baladeva divīśvara || 540 ||
[Analyze grammar]

ahaṃ te dayitā kāntā vāruṇī samupasthitā || 541 ||
[Analyze grammar]

tvāmevāntarhitaṃ śrutvā śāśvataṃ vaḍavāmukhe || 542 ||
[Analyze grammar]

kṣīṇapuṇyeva vasudhāṃ paryemi vimalānana || 543 ||
[Analyze grammar]

puṣpacakrānulipteṣu kesareṣūṣitaṃ mayā || 544 ||
[Analyze grammar]

atimukteṣu cākṣobhya puṣpacandrārkavarṣmasu || 545 ||
[Analyze grammar]

sāhaṃ kadambamālīnā meghakāle sukhapriyā || 546 ||
[Analyze grammar]

tṛṣitaṃ manyamānā tvāṃ svena rūpeṇa chāditā || 547 ||
[Analyze grammar]

sāsmi pūrṇena yogena yathaivāmṛtamanthane || 548 ||
[Analyze grammar]

samīpaṃ preṣitā pitrā varuṇena tavānagha || 549 ||
[Analyze grammar]

sā yathaivārṇavagatā yathaiva vaḍavāmukhe || 550 ||
[Analyze grammar]

tvayopayoktumicchāmi saṃmatastvaṃ hi me guruḥ || 551 ||
[Analyze grammar]

na tvānanta parityakṣye bhartsitāpi tvayāvyava || 552 ||
[Analyze grammar]

nāhaṃ tvayā vinā lokānutsahe deva sevitum || 553 ||
[Analyze grammar]

ādipadmaṃ ca padmākṣaṃ divyaśravaṇabhūṣaṇam || 553 ||
[Analyze grammar]

kauśeyāni ca nīlāni samudrārhāṇi bibhratī || 553 ||
[Analyze grammar]

madirānantaraṃ kāntiḥ saṃkarṣaṇamupasthitā || 554 ||
[Analyze grammar]

madenāgalitaśroṇī kiṃcidāghūrṇitekṣaṇā || 555 ||
[Analyze grammar]

provāca praṇayātkāntiḥ saṃkarṣaṇamupasthitā || 556 ||
[Analyze grammar]

jayapūrveṇa yogena sasmitaṃ yogamicchatī || 557 ||
[Analyze grammar]

ahaṃ candrādapi guruṃ sahasraśirasaṃ prabhum || 558 ||
[Analyze grammar]

svairguṇairanuraktā tvāṃ yathaiva madirā tathā || 559 ||
[Analyze grammar]

śrīśca padmālayā devī vidheyā vaiṣṇavorasi || 560 ||
[Analyze grammar]

rauhiṇeyorasi śubhā mālevāmalatāṃ gatā || 561 ||
[Analyze grammar]

sā mālāmamalāṃ gṛhya balasyorasi daṃśitā || 562 ||
[Analyze grammar]

padmāsyaṃ padmahastā vai saṃkarṣaṇamathābravīt || 563 ||
[Analyze grammar]

yadyasti mayi kāruṇyaṃ vijñāpyaṃ śrūyatāmidam || 563 ||
[Analyze grammar]

rāma rāmābhirāmastvaṃ vāruṇyā samalaṃkṛtaḥ || 564 ||
[Analyze grammar]

kāntyā mayā ca deveśa saṃgataścandramā yathā || 565 ||
[Analyze grammar]

iyaṃ ca sā mayā mauliruddhṛtā varuṇālayāt || 566 ||
[Analyze grammar]

mūrdhni śīrṣasahasrasya yā te bhānurivābabhau || 567 ||
[Analyze grammar]

jātarūpamayaṃ caikaṃ kuṇḍalaṃ vajrabhūṣitam || 568 ||
[Analyze grammar]

ādipadmaṃ ca padmākṣa divyaṃ śravaṇabhūṣaṇam || 569 ||
[Analyze grammar]

kauśeyāni ca nīlāni samudrābhāṇi bhāvataḥ || 570 ||
[Analyze grammar]

hāraṃ ca pīnataralaṃ samudrābhyantaroṣitam || 571 ||
[Analyze grammar]

pratīccha svamalaṃkāramāśīrbhirabhipūjitaḥ || 571 ||
[Analyze grammar]

devemāṃ pratigṛhṇīṣva paurāṇīṃ bhūṣaṇakriyām || 572 ||
[Analyze grammar]

samayaste mahābāho bhūtabhavyaprabhāvana || 573 ||
[Analyze grammar]

saṃgṛhya tamalaṃkāraṃ tāśca tisraḥ surastriyaḥ || 574 ||
[Analyze grammar]

śuśubhe baladevo hi śāradendusamaprabhaḥ || 575 ||
[Analyze grammar]

sa samāgamya kṛṣṇena sajalāmbhodavarcasā || 576 ||
[Analyze grammar]

mudaṃ paramikāṃ lebhe grahamuktaḥ śaśī yathā || 577 ||
[Analyze grammar]

tābhyāmubhābhyāṃ saṃlāpe vartamāne gṛhe yathā || 578 ||
[Analyze grammar]

vainateyastato'dhvānamaticakrāma vegitaḥ || 579 ||
[Analyze grammar]

saṃgrāmamuktastejasvī daityapraharaṇāṅkitaḥ || 580 ||
[Analyze grammar]

devatānāṃ jayaślāghī divyasraganulepanaḥ || 581 ||
[Analyze grammar]

suptasya śayane divye kṣīrode varuṇālaye || 582 ||
[Analyze grammar]

viṣṇoḥ kirīṭaṃ daityena hṛtaṃ vairocanena vai || 583 ||
[Analyze grammar]

tadarthaṃ tena saṃgrāmaḥ kṛto gurvarthamojasā || 584 ||
[Analyze grammar]

kirīṭārthe samudrasya madhye daityagaṇaiḥ saha || 585 ||
[Analyze grammar]

mokṣayitvā kirīṭaṃ tu vaiṣṇavaṃ patatāṃ varaḥ || 586 ||
[Analyze grammar]

vyatyakrāmata vegena gaganaṃ devatālayam || 587 ||
[Analyze grammar]

sa dadarśa guruṃ śaile viṣṇuṃ kāryāntarāgatam || 588 ||
[Analyze grammar]

tena kroḍāvalambena kirīṭena virājitaḥ || 589 ||
[Analyze grammar]

sa dṛṣṭvā mānuṣaṃ viṣṇuṃ śailarājaśirogatam || 590 ||
[Analyze grammar]

prakāśaveṣanirmuktaṃ vimaulimiva mānuṣam || 591 ||
[Analyze grammar]

abhijñastasya bhāvānāṃ garutmānpatatāṃ varaḥ || 592 ||
[Analyze grammar]

cikṣepa khagato mauliṃ viṣṇoḥ śirasi hṛṣṭavat || 593 ||
[Analyze grammar]

upendramūrdhni sā maulirapinaddhā ivāpatat || 593 ||
[Analyze grammar]

śirasaḥ sthānanirmuktā kṛṣṇaṃ caivānvaśobhayat || 593 ||
[Analyze grammar]

yathaiva meruśikhare bhānurmadhyaṃdine tathā || 593 ||
[Analyze grammar]

saṃyuktaḥ kṛṣṇaśirasā sa maulimadhikaṃ babhau || 593 ||
[Analyze grammar]

śirovinyastamukuṭaḥ kṛṣṇaścaivādhikaṃ babhau || 593 ||
[Analyze grammar]

vainateyaprayogena viditvā maulimāgatam || 594 ||
[Analyze grammar]

kṛṣṇaḥ prahṛṣṭavadano rāmaṃ vacanamabravīt || 595 ||
[Analyze grammar]

tvarate tu kāryārtho devatānāṃ na saṃśayaḥ || 596 ||
[Analyze grammar]

yatheyamāvayoḥ śaile saṃgrāmaracanā kṛtā || 597 ||
[Analyze grammar]

mūrdhni dṛṣṭvātra daityena hṛtā kṣiptvā garutmatā || 597 ||
[Analyze grammar]

vairocanena suptasya mama maulirmahaudadhau || 597 ||
[Analyze grammar]

śakrasya sadṛśaṃ rūpaṃ divyamāsthāya sāgarāt || 598 ||
[Analyze grammar]

mamāhiśayanānmaulirhṛtvā kṣipto garutmatā || 599 ||
[Analyze grammar]

grāharūpeṇa yo nīta ānīto'sau garutmatā || 599 ||
[Analyze grammar]

suvyaktaṃ saṃnikṛṣṭaḥ sa jarāsaṃdho narādhipaḥ || 600 ||
[Analyze grammar]

lakṣyante ca dhvajāgrāṇi rathānāṃ vātaraṃhasām || 601 ||
[Analyze grammar]

etāni śaśikalpāni nṛpāṇāṃ vijigīṣūnām || 602 ||
[Analyze grammar]

etāni vijigīṣūṇāṃ śaśikalpāni bhūbhṛtām || 602 ||
[Analyze grammar]

chatrāṇyārya virājante daṃśitāni sitāni ca || 603 ||
[Analyze grammar]

aho nṛparathodagrā vimalāśchatrapaṅktayaḥ || 604 ||
[Analyze grammar]

abhivartanti naḥ śubhrā yathā khe haṃsapaṅktayaḥ || 605 ||
[Analyze grammar]

aho dyaurvimalābhānāṃ śastrāṇāṃ vimalānanā || 605 ||
[Analyze grammar]

prabhā bhāskarabhāmiśrā carantīva diśo daśa || 605 ||
[Analyze grammar]

etāni nūnaṃ samare pārthivairāyudhāni ca || 605 ||
[Analyze grammar]

kṣiptāni vinaśiṣyanti mayi sarvāṇi saṃyuge || 605 ||
[Analyze grammar]

kāle khalu nṛpaḥ prāpto jarāsaṃdho mahīpatiḥ || 606 ||
[Analyze grammar]

āvayoryuddhanikaṣaḥ prathamaḥ samarātithiḥ || 607 ||
[Analyze grammar]

ārya tiṣṭhāva sahitau na khalvanvāgate nṛpe || 608 ||
[Analyze grammar]

yuddhārambhaḥ prayoktavyo balaṃ tāvadvimṛśyatām || 609 ||
[Analyze grammar]

evamuktvā tataḥ kṛṣṇaḥ saṃsthaḥ saṃgrāmalālasaḥ || 610 ||
[Analyze grammar]

jarāsaṃdhavadhaprepsuścakāra baladarśanam || 611 ||
[Analyze grammar]

vīkṣamāṇaśca tān sarvānnṛpānyaduvaro'vyayaḥ || 612 ||
[Analyze grammar]

ātmānamātmanovāca yatpūrvaṃ divi mantritam || 613 ||
[Analyze grammar]

ime te pṛthivīpālāḥ pārthive vartmani sthitāḥ || 614 ||
[Analyze grammar]

ye vināśaṃ gamiṣyanti śāstradṛṣṭena karmaṇa || 615 ||
[Analyze grammar]

prokṣitān khalvimānanye mṛtyunā nṛpasattamān || 616 ||
[Analyze grammar]

svargagāmīni sarveṣāṃ vapūṃṣi pracakāśire || 617 ||
[Analyze grammar]

sthāne bhārapariśrāntā vasudheyaṃ divaṃ gatā || 618 ||
[Analyze grammar]

eṣāṃ nṛpatisiṃhānāṃ balaughairabhipīḍitā || 619 ||
[Analyze grammar]

kṣitirnirantarā ceyaṃ balarāṣṭrābhisaṃtatā || 619 ||
[Analyze grammar]

alpena khalu kālena viviktaṃ pṛthivītalam || 620 ||
[Analyze grammar]

bhaviṣyati narendraughairākīrṇaṃ ca nabhastalam || 621 ||
[Analyze grammar]

vaiśaṃpāyana uvāca jarāsaṃdhastataḥ prāpto nṛpaṃ sarvamahākṣitām || 622 ||
[Analyze grammar]

nirgataṃ sa hariṃ jñātvā mathurāto mahīpatiḥ || 622 ||
[Analyze grammar]

nāradānnṛpaśārdūla gomante saṃsthitaṃ hariḥ || 622 ||
[Analyze grammar]

ājñāpayāmāsa nṛpāṃścaidyaśālvamukhāṃstathā || 622 ||
[Analyze grammar]

nirgacchantu nṛpāḥ sarve sasainyāḥ parvatottamam || 622 ||
[Analyze grammar]

tataste calitāḥ sarve gomantaṃ sabalā nṛpāḥ || 622 ||
[Analyze grammar]

muktvā tu mathurāṃ rājan krodhasaṃdaṣṭaradacchadāḥ || 622 ||
[Analyze grammar]

narādhipairbalayutairanuyāto mahādyutiḥ || 623 ||
[Analyze grammar]

vyāyatodagraturagairvispaṣṭārthasamāhitaiḥ || 624 ||
[Analyze grammar]

rathaiḥ sāṃgrāmikairyuktairasaṅgagatibhiḥ kvacit || 625 ||
[Analyze grammar]

hemakakṣairmahāghaṇṭairvāraṇairvāridopamaiḥ || 626 ||
[Analyze grammar]

mahāmātrottamārūḍhaiḥ kalpitai raṇagarvitaiḥ || 627 ||
[Analyze grammar]

svārūḍhaiḥ sādibhiryuktaiḥ preṅkhamāṇaiḥ pravalgitaiḥ || 628 ||
[Analyze grammar]

vājibhirvāyusaṃkāśaiḥ plavadbhiriva patribhiḥ || 629 ||
[Analyze grammar]

khaḍgacarmabalodagraiḥ pattibhirvalgitāmaraiḥ || 630 ||
[Analyze grammar]

sahasrasaṃkhyairnirmuktairutpatadbhirivoragaiḥ || 631 ||
[Analyze grammar]

evaṃ caturvidhaiḥ sainyaiḥ kampamānairivāmbudaiḥ || 632 ||
[Analyze grammar]

nṛpo'nuyāto balavāñjarāsaṃdho dhṛtavrataḥ || 633 ||
[Analyze grammar]

nṛpo'bhiyātaḥ sa kṣipraṃ jarāsaṃdhaḥ pratāpavān || 633 ||
[Analyze grammar]

nṛpatiryānasaṃnaddho mahāsattvo mahādyutiḥ || 633 ||
[Analyze grammar]

sa rathairneminirghoṣairgajaiśca madasiñjitaiḥ || 634 ||
[Analyze grammar]

heṣadbhiścaiva turagaiḥ kṣveḍitograiśca pattibhiḥ || 635 ||
[Analyze grammar]

saṃnādayandiśaḥ sarvāḥ sarvāṃścāpi guhāśayān || 636 ||
[Analyze grammar]

sa rājā sāgarākāraḥ sasainyaḥ pratyadṛśyata || 637 ||
[Analyze grammar]

balādhyakṣo mahāvīrya ekalavyo mahīpatiḥ || 637 ||
[Analyze grammar]

cāpapāṇiḥ śarāvāpī khaḍgī tūṇīravānbalī || 637 ||
[Analyze grammar]

rathī khaḍgī śarī cāpī niṣaṅgī hemakuṇḍalī || 637 ||
[Analyze grammar]

siṃhanādān samākurvanmāgadhasya mahīpatiḥ || 637 ||
[Analyze grammar]

so'grataḥ sarvasainyānāṃ dṛṣṭo'ntaka ivāparaḥ || 637 ||
[Analyze grammar]

tayorgopālasutayorahameva samutthitaḥ || 637 ||
[Analyze grammar]

kimetairnṛpasiṃhaiśca ityavocanmahābalaḥ || 637 ||
[Analyze grammar]

tadbalaṃ pṛthivīśānāṃ dṛptayodhajanākulam || 638 ||
[Analyze grammar]

kṣveḍitāsphoṭitaravaṃ meghasainyamivābabhau || 639 ||
[Analyze grammar]

rathaiḥ pavanasaṃpātairgajaiśca jaladopamaiḥ || 640 ||
[Analyze grammar]

turagaiśca sitābhrābhaiḥ pattibhiścāpi daṃśitaḥ || 641 ||
[Analyze grammar]

vyāmiśraṃ tadbalaṃ bhāti mattadviparathākulam || 642 ||
[Analyze grammar]

gharmānte sāgaragataṃ yathābhrapaṭalaṃ tathā || 643 ||
[Analyze grammar]

sabalāste mahīpālā jarāsaṃdhapurāgamāḥ || 644 ||
[Analyze grammar]

parivārya giriṃ sarve nivāsāyopacakramuḥ || 645 ||
[Analyze grammar]

babhau tasya niviṣṭasya babhau śrīḥ śibirasya vai || 646 ||
[Analyze grammar]

śuklaparvaṇi pūrṇasya yathā rūpaṃ mahodadheḥ || 647 ||
[Analyze grammar]

vītarātre tataḥ kāle nṛpāste kṛtakautukāḥ || 648 ||
[Analyze grammar]

ārohaṇārthaṃ śailasya sametā yuddhalālasāḥ || 649 ||
[Analyze grammar]

samavāyīkṛtāḥ sarve giriprastheṣu te nṛpāḥ || 650 ||
[Analyze grammar]

niviṣṭā mantrayāmāsuryuddhakālakutūhalāḥ || 651 ||
[Analyze grammar]

teṣāṃ sutumulaḥ śabdaḥ śuśruve pṛthivīkṣitām || 652 ||
[Analyze grammar]

yugānte bhidyamānānāṃ sāgarāṇāṃ yathā svaraḥ || 653 ||
[Analyze grammar]

teṣāṃ sakañcukoṣṇīṣāḥ sthavirāḥ vetrapāṇayaḥ || 654 ||
[Analyze grammar]

cerurmā śabda ityevaṃ bruvanto rājaśāsanāt || 655 ||
[Analyze grammar]

tasya rūpaṃ balasyāsīnniḥśabdastimitasya vai || 656 ||
[Analyze grammar]

līnamīnagrahasyeva niḥśabdasya mahodadheḥ || 657 ||
[Analyze grammar]

tasmin stimitaniḥśabde yogādiva mahārṇave || 658 ||
[Analyze grammar]

jarāsaṃdho bṛhadvākyaṃ bṛhaspatirivādade || 659 ||
[Analyze grammar]

śīghraṃ samabhivartantāṃ balāni pṛthivīkṣitām || 660 ||
[Analyze grammar]

sarvataḥ parvataścaiva balaughaiḥ parivāryatām || 661 ||
[Analyze grammar]

aśmayantrāṇi yujyantāṃ kṣepaṇīyāśca mudgarāḥ || 662 ||
[Analyze grammar]

ūrdhvaṃ cāpi pravāhyantāṃ prāsā vai tomarāṇi ca || 663 ||
[Analyze grammar]

ūrdhvaṃ prekṣamāṇārthāya dṛḍhāni ca laghūni ca || 663 ||
[Analyze grammar]

śastrapātavighātāni kriyantāmāśu śilpibhiḥ || 663 ||
[Analyze grammar]

śurāṇāṃ yudhyamānānāṃ pramattānāṃ parasparam || 663 ||
[Analyze grammar]

yathā narapatiḥ prāha tathā śighraṃ vidhīyatām || 663 ||
[Analyze grammar]

dāryatāmeṣa ṭaṅkaughaiḥ khanitaiśca nagottamaḥ || 664 ||
[Analyze grammar]

nṛpāśca durgayuddhajñā vinyasyantāmadūrataḥ || 665 ||
[Analyze grammar]

adyaprabhṛti sainyairme girirodhaḥ pravartyatām || 666 ||
[Analyze grammar]

yāvadetau pātayāmo vasudevasutāv ubhau || 667 ||
[Analyze grammar]

acalo'yaṃ śilāyoniḥ kriyatāṃ niścalāṇḍajaḥ || 668 ||
[Analyze grammar]

ākāśamapi bāṇaughairniḥsaṃpātaṃ vidhīyatām || 669 ||
[Analyze grammar]

mayānuśiṣṭāstiṣṭhantu giribhūmiṣu bhūmipāḥ || 670 ||
[Analyze grammar]

teṣu teṣvavakāśeṣu śīghramāruhyatāṃ giriḥ || 671 ||
[Analyze grammar]

bhadraḥ kaliṅgādhipatiścekitānaḥ sabāhlikaḥ || 672 ||
[Analyze grammar]

kāśmīrarājo gonardaḥ karūṣādhipatistathā || 673 ||
[Analyze grammar]

drumaḥ kiṃpuruṣaścaiva pārvatīyāśca mānavāḥ || 674 ||
[Analyze grammar]

parvatasyāparaṃ pārśvaṃ kṣipramārohayantvamī || 675 ||
[Analyze grammar]

pauravo veṇudāriśca vaidarbhaḥ somakastathā || 676 ||
[Analyze grammar]

rukmī ca bhojādhipatiḥ sūryākṣaścaiva yāvanaḥ || 677 ||
[Analyze grammar]

pāñcalānāmadhipatirdrupadaśca narādhipaḥ || 678 ||
[Analyze grammar]

vindānuvindāvāvantyau dantavaktraśca vīryavān || 679 ||
[Analyze grammar]

chāgaliḥ purumitraśca virāṭaśca mahīpatiḥ || 680 ||
[Analyze grammar]

kauśāmbyo mālavaścaiva śatadhanvā vidūrathaḥ || 681 ||
[Analyze grammar]

bhūriśravāstrigartaśca bāṇaḥ pañcanadastathā || 682 ||
[Analyze grammar]

uttaraṃ parvatārohamete durgasahā nṛpāḥ || 683 ||
[Analyze grammar]

ārohantu vimardanto vajrapratimagauravāḥ || 684 ||
[Analyze grammar]

ulūkaḥ kaitaveyaśca vīraścāṃśumataḥ sutaḥ || 685 ||
[Analyze grammar]

ekalavyo dṛḍhākṣaśca rathavarmā jayadrathaḥ || 686 ||
[Analyze grammar]

uttamaujāstathā sālvaḥ kairaleyaśca kaiśikaḥ || 687 ||
[Analyze grammar]

vaidiśo vāmadevaśca suketuścāpi vīryavān || 688 ||
[Analyze grammar]

pūrvaṃ parvatanirvyūhameteṣvāyattamastu naḥ || 689 ||
[Analyze grammar]

dārayanto'bhidhāvantu vātā iva balāhakān || 690 ||
[Analyze grammar]

ahaṃ ca daradaścaiva cedirājaśca saṃgataḥ || 691 ||
[Analyze grammar]

dakṣiṇaṃ śailanicayaṃ dārayiṣyāma daṃśitāḥ || 692 ||
[Analyze grammar]

evameṣa giriḥ kṣipraṃ samantādveṣṭito balaiḥ || 693 ||
[Analyze grammar]

vajraprapātapratimaṃ prāpnotu tumulaṃ bhayam || 694 ||
[Analyze grammar]

gadino ye gadābhiste parighaiḥ parighāyudhāḥ || 695 ||
[Analyze grammar]

apare vividhaiḥ śastrairdārayantu nagottamam || 696 ||
[Analyze grammar]

eṣa bhūmidharo'dyaiva viṣamoccaśilānvitaḥ || 697 ||
[Analyze grammar]

kāryo bhūmisamaḥ sarvo bhavadbhirvasudhādhipaiḥ || 698 ||
[Analyze grammar]

jarāsaṃdhavacaḥ śrutvā pārthiveṣu ca śāsanam || 699 ||
[Analyze grammar]

gomantaṃ veṣṭayāmāsuḥ sāgarāḥ pṛthivīmiva || 699 ||
[Analyze grammar]

uvāca rājā cedīnāṃ devānāṃ maghavā iva || 700 ||
[Analyze grammar]

kiṃ no yuddhena durge'smin gomante ca nagottame || 701 ||
[Analyze grammar]

durārohoccaśikhare prāṃśupādapasaṃkaṭe || 702 ||
[Analyze grammar]

kāṣṭhaistṛṇaiśca bahubhiḥ parivārya samantataḥ || 703 ||
[Analyze grammar]

adyaiva dīpyatāṃ kṣipramalamanyena karmaṇā || 704 ||
[Analyze grammar]

kṣatriyāḥ sukumārā hi raṇe sāyakayodhinaḥ || 705 ||
[Analyze grammar]

na yuktāḥ parvate durge niyoktuṃ pādayodhinaḥ || 706 ||
[Analyze grammar]

na nāma pratibandhena nāpyavaskandakarmaṇā || 707 ||
[Analyze grammar]

śakya eṣa giristāta devairapyabhimarditum || 708 ||
[Analyze grammar]

durgayuddhakramaḥ śreyān rodhayuddhena pārthiva || 709 ||
[Analyze grammar]

bhaktodakendhanakṣīṇāḥ pātyante girisaṃśritāḥ || 710 ||
[Analyze grammar]

vayaṃ bahava ityevaṃ nāpyeṣa nipuṇo nayaḥ || 711 ||
[Analyze grammar]

yādavau nāvamantavyau dvāvapyetau raṇe sthitau || 712 ||
[Analyze grammar]

avijñātabalāvetau śrūyete devasaṃnibhau || 713 ||
[Analyze grammar]

karmabhistvamarau vidmo bālāvatibalānvitau || 714 ||
[Analyze grammar]

karmabhistvatulairvīrāv ubhāvapi balotkaṭau || 714 ||
[Analyze grammar]

duṣkarāṇīha karmāṇi kṛtavantau yadūttamau || 714 ||
[Analyze grammar]

śuṣkakāṣṭhaistṛṇairveṣṭya sarvataḥ parvatottamam || 714 ||
[Analyze grammar]

agninā dīpayiṣyāmo dahyetāṃ gatacetanau || 714 ||
[Analyze grammar]

yadi cenniṣkramiṣyete dahyamānāvito'ntike || 714 ||
[Analyze grammar]

sametya pātayiṣyāmastyakṣyato jīvitaṃ tataḥ || 714 ||
[Analyze grammar]

vākyametattu ruruce sabalānāṃ mahīkṣitām || 715 ||
[Analyze grammar]

yaduktaṃ cedirājena nṛpāṇāṃ hitakāmyayā || 716 ||
[Analyze grammar]

tataḥ kāṣṭhaistṛṇairvaṃśaiḥ śuṣkaśākhaiśca pādapaiḥ || 717 ||
[Analyze grammar]

upādīpyata śailendraḥ sūryapādairivāmbudaḥ || 718 ||
[Analyze grammar]

daduste sarvatastūrṇaṃ pāvakaṃ tatra pārthivāḥ || 719 ||
[Analyze grammar]

yathādeśaṃ yathāvātaṃ śailasya laghuvikramāḥ || 720 ||
[Analyze grammar]

sa vāyudīpito vahnirutpapāta samantataḥ || 721 ||
[Analyze grammar]

sadhūmajvālamālābhirbhābhiḥ khamiva śobhayan || 722 ||
[Analyze grammar]

so'nalaḥ pavanāyastaḥ kāṣṭhasaṃcayamūlavān || 723 ||
[Analyze grammar]

dadāha śailaṃ śrīmantaṃ gomantaṃ kāntapādapam || 724 ||
[Analyze grammar]

sa dahyamānaḥ śailendro mumoca vipulāḥ śilāḥ || 725 ||
[Analyze grammar]

śataśaḥ śatadhā bhūtvā maholkākāradarśanāḥ || 726 ||
[Analyze grammar]

sacitrabhānuḥ śailendro bhābhirbhānurivāmbudam || 727 ||
[Analyze grammar]

ālimpatīva vidhivatsamantādarciṣāṃ cayaiḥ || 728 ||
[Analyze grammar]

dhātubhiḥ pacyamānaiśca jvaladbhiścaiva pādapaiḥ || 729 ||
[Analyze grammar]

rarāsa śvāpadodbhrāntastudyamāna ivādrirāṭ || 730 ||
[Analyze grammar]

pratataṃ dahyamānastu sa śailaḥ kṛṣṇavartmanā || 731 ||
[Analyze grammar]

rītīrnirvartayāmāsa kāñcanāñjanarājatīḥ || 732 ||
[Analyze grammar]

vahninā cāpi dīptāṅgo girirnātivirājate || 733 ||
[Analyze grammar]

dhūmāndhakāritatanurmajjamāna ivāmbudaḥ || 734 ||
[Analyze grammar]

śilāniṣpiṣṭasaṃghātaḥ karkaśāṅgāravarṣaṇaḥ || 735 ||
[Analyze grammar]

girirbhātyanalodgārairulkāvṛṣṭirivāmbudaḥ || 736 ||
[Analyze grammar]

prapātaprasravotkṣipto dhūpasaṃvartitodaraḥ || 737 ||
[Analyze grammar]

sa girirbhasmatāṃ yāto yugāntāgnihatopamaḥ || 738 ||
[Analyze grammar]

vihvalāstasya pārśvebhyaḥ sarpā dagdhārdhadehinaḥ || 739 ||
[Analyze grammar]

śvasantaḥ pṛthumūrdhāno niśceruraśivekṣaṇāḥ || 740 ||
[Analyze grammar]

utpatyotpatya gaganātpunaḥ peturavāṅmukhāḥ || 740 ||
[Analyze grammar]

resuścodvejitāḥ siṃhāḥ śārdūlāścānalāvilāḥ || 741 ||
[Analyze grammar]

mumucuḥ pādapāścaiva dāhaniryāsajaṃ jalam || 742 ||
[Analyze grammar]

vahatyūrdhvagatirvāto bhasmāṅgārābhipiṅgalaḥ || 743 ||
[Analyze grammar]

dhūmacchāyā ca gagane darpitāmbhodadarśanā || 744 ||
[Analyze grammar]

tyajyamāno mahāsānurvihagaiḥ śvāpadairapi || 745 ||
[Analyze grammar]

girirvaikalyamāyāti prāgalbhyātkṛṣṇavartmanaḥ || 746 ||
[Analyze grammar]

sa mumoca śilāḥ śailaścalodagraśiloccayaiḥ || 747 ||
[Analyze grammar]

vajreṇa puruhūtasya yathā syāddāritastathā || 748 ||
[Analyze grammar]

babhūvuśca mahāśabdāḥ śiloccaiḥ sphāṭitairnṛpa || 748 ||
[Analyze grammar]

kṛṣṇavartmā pumānnatvā tayoragre samāgataḥ || 748 ||
[Analyze grammar]

namaścakāra haraye uvāca vadatāṃ varaḥ || 748 ||
[Analyze grammar]

vahniruvāca |
devadeva jagannātha kṣantavyaṃ mama vipriyam || 748 ||
[Analyze grammar]

paravaśena tu mayā dahyate'yaṃ nagottamaḥ || 748 ||
[Analyze grammar]

tvaṃ tvenaṃ pratigṛhṇīṣva kavacaṃ rāmasaṃyutam || 748 ||
[Analyze grammar]

paridhāya jagannātha vicarasva yathāsukham || 748 ||
[Analyze grammar]

tvāmayaṃ na mahābhāga parābhūtāgnimulbaṇaḥ || 748 ||
[Analyze grammar]

gṛḥṇīṣvānyataraṃ rāma kavacaṃ vahnivāraṇam || 748 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktvā pradadau vahniḥ kavacadvayamuttamam || 748 ||
[Analyze grammar]

tatastvantardadhe rājannekaikaṃ rāmakṣṛṇayoḥ || 748 ||
[Analyze grammar]

ekaikaṃ kavacaṃ dhṛtvā harisaṃkarṣaṇāv ubhau || 748 ||
[Analyze grammar]

gomante śikhare ramye ceraturvahnipūjitau || 748 ||
[Analyze grammar]

na tu cakre tayoḥ sparśaṃ vahnitāpo mahīpate || 748 ||
[Analyze grammar]

ādīpya taṃ te śailendraṃ kṣatriyā vyūhadaṃśitāḥ || 749 ||
[Analyze grammar]

ardhakrośamapakrāntāḥ pāvakenābhitāpitāḥ || 750 ||
[Analyze grammar]

dahyamāne nagaśreṣṭhe sīdamānamahādrume || 751 ||
[Analyze grammar]

dhūmabhārairanālakṣye mūle śithilatāṃ gate || 752 ||
[Analyze grammar]

saroṣaṃ hi tadā rāmo vacanaṃ keśisūdanam || 753 ||
[Analyze grammar]

babhāṣe padmapatrākṣaṃ sa sākṣānmadhusūdanam || 754 ||
[Analyze grammar]

dahyate'yaṃ giristāta sasānuśikharadrumaḥ || 755 ||
[Analyze grammar]

āvayoḥ kṛṣṇa vaireṇa vairibhirvasudhādhipaiḥ || 756 ||
[Analyze grammar]

paśya kṛṣṇānaloṣṇāni sadhūmāni samantataḥ || 757 ||
[Analyze grammar]

vanāni virasantīva nagasyāsya nagopama || 758 ||
[Analyze grammar]

ayaṃ yadyāvayorarthe gomantastāta dahyate || 759 ||
[Analyze grammar]

ayaśasyamidaṃ loke kaulīnaṃ ca bhaviṣyati || 760 ||
[Analyze grammar]

tadasyānṛṇyahetorhi nagasya nagasaṃnibha || 761 ||
[Analyze grammar]

kṣatriyānnihaniṣyāmi dorbhyāmiva yudhāṃ vara || 762 ||
[Analyze grammar]

ete te kṣatriyāḥ sarve girimādīpya daṃśitāḥ || 763 ||
[Analyze grammar]

rathinastāta dṛśyante yathādeśaṃ yuyutsavaḥ || 764 ||
[Analyze grammar]

jarāsaṃdhaṃ haniṣyāmi sabalaṃ sahavāhanam || 764 ||
[Analyze grammar]

nirbhūmipaṃ bhūmitalaṃ kariṣyāmi yadūttamam || 764 ||
[Analyze grammar]

evamuktvā gireḥ śṛṅgānmeruśṛṅgādivoḍurāṭ || 765 ||
[Analyze grammar]

nipapāte balaḥ śrīmānvanamālādharo yuvā || 766 ||
[Analyze grammar]

kādambarīmadakṣībo nīlavāsāḥ sitānanaḥ || 767 ||
[Analyze grammar]

sa śāradendusaṃkāśo vanamālāñcitodaraḥ || 768 ||
[Analyze grammar]

kāntaikakuṇḍaladharaścārumauliravāṅmukhaḥ || 769 ||
[Analyze grammar]

nipapāta narendrāṇāṃ madhye keśavapūrvajaḥ || 770 ||
[Analyze grammar]

avaplute tato rāme kṛṣṇaḥ kṛṣṇāmbudopamaḥ || 771 ||
[Analyze grammar]

gomantaśikharācchrīmānāpluto'mitavikramaḥ || 772 ||
[Analyze grammar]

tatastaṃ pīḍayāmāsa padbhyāṃ girivaraṃ hariḥ || 772 ||
[Analyze grammar]

sa pīḍito giristena nirmamajja samantataḥ || 772 ||
[Analyze grammar]

jalākulopalastatra prasruto dvirado yathā || 772 ||
[Analyze grammar]

sa tena vāriṇā vahnistatkṣaṇātpraśamaṃ yayau || 772 ||
[Analyze grammar]

kalpānte vāridhārābhirmeghajālairivāṃśumān || 772 ||
[Analyze grammar]

siṃhārasitanirghoṣaḥ pītavāsā ghanākṛtiḥ || 773 ||
[Analyze grammar]

kirīṭamūrdhā saumyāsyaḥ puṇḍarīkanibhekṣaṇaḥ || 774 ||
[Analyze grammar]

śrīvatsavakṣāḥ sumukhaḥ sahasrākṣasamadyutiḥ || 775 ||
[Analyze grammar]

śrīmān haladharānujaḥ || 775 ||
[Analyze grammar]

atasīpuṣpasaṃkāśaḥ || 775 ||
[Analyze grammar]

rāmādanantaraṃ kṛṣṇaḥ pluto rāmādanantaraḥ || 776 ||
[Analyze grammar]

tābhyāmavaplutābhyāṃ ca caraṇaiḥ pīḍito giriḥ || 777 ||
[Analyze grammar]

mumoca salilotpīḍānbhṛśamūrdhvaṃ viniḥsṛtān || 778 ||
[Analyze grammar]

salilotpīḍanaṃ dṛṣṭvā pārthivānbhayamāviśat || 778 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tau nagādāplutau dṛṣṭvā vasudevasutāv ubhau || 779 ||
[Analyze grammar]

tato devāḥ sagandharvā yakṣāśca paramarṣayaḥ || 779 ||
[Analyze grammar]

tuṣṭuvurdevamīśānaṃ mantrairbhāgavataistadā || 779 ||
[Analyze grammar]

kṣubdhaṃ naravarānīkaṃ sarvaṃ saṃmūḍhavāhanam || 780 ||
[Analyze grammar]

bāhupraharaṇau tau tu ceratustatra yādavau || 781 ||
[Analyze grammar]

makarāviva saṃkruddhau samudre'ntarhitāv ubhau || 782 ||
[Analyze grammar]

tābhyāṃ mṛdhe praviṣṭābhyāṃ yādavābhyāṃ matistvabhūt || 783 ||
[Analyze grammar]

āyudhānāṃ purāṇānāṃ ādānakṛtalakṣaṇā || 784 ||
[Analyze grammar]

tato'mbaratalādbhūyaḥ patanti sma mahātmanoḥ || 784 ||
[Analyze grammar]

madhye rājasahasrasya samarapratikāṅkṣiṇoḥ || 784 ||
[Analyze grammar]

yāni vai māthure yuddhe prāptānyāhavaśobhinoḥ || 784 ||
[Analyze grammar]

rudhirāsavasaktānāṃ saṃyuge'maravidviṣām || 784 ||
[Analyze grammar]

tato'mbarātpatanti sma divyānyāhavasaṃplave || 785 ||
[Analyze grammar]

lelihānāni divyāni dīptāgnisadṛśāni vai || 786 ||
[Analyze grammar]

nikṣipya yāni tatraiva tāni prāptau sma yādavau || 786 ||
[Analyze grammar]

krāvyādairanuyātāni mūrtimanti bṛhanti ca || 787 ||
[Analyze grammar]

tṛṣitāni āhave bhoktuṃ nṛpamāṃsāni sarvaśaḥ || 788 ||
[Analyze grammar]

divyasragdāmadhārīṇi trāsayānāni khecarān || 789 ||
[Analyze grammar]

prabhayā bhāsamānāni daṃśitāni diśo daśa || 790 ||
[Analyze grammar]

halaṃ saṃvartakaṃ nāma saunandaṃ musalaṃ tathā || 791 ||
[Analyze grammar]

cakraṃ sudarśanaṃ nāma gadā kaumodakī tathā || 792 ||
[Analyze grammar]

catvāryetāni tejāṃsi viṣṇupraharaṇāni vai || 793 ||
[Analyze grammar]

śaṅkhaṃ cakraṃ ca śatrughnaṃ sahasrāṃśusamaprabham || 793 ||
[Analyze grammar]

khaḍgaṃ ca kheṭakaṃ caiva tūṇī cākṣayasāyakau || 793 ||
[Analyze grammar]

tābhyāṃ samavatīrṇāni yādavābhyāṃ mahāmṛdhe || 794 ||
[Analyze grammar]

jagrāha prathamaṃ rāmo halamapratimaṃ raṇe || 795 ||
[Analyze grammar]

sarpantamiva sarpendraṃ divyamālākulaṃ halam || 796 ||
[Analyze grammar]

savyena sātvatāṃ śreṣṭho jagrāha musalottamam || 797 ||
[Analyze grammar]

saunandaṃ nāma musalaṃ nirānandakaraṃ nṛṇām || 798 ||
[Analyze grammar]

darśanīyaṃ ca lokeṣu cakramādityavarcasam || 799 ||
[Analyze grammar]

nāmnā sudarśanaṃ nāma prīto jagrāha keśavaḥ || 800 ||
[Analyze grammar]

darśanīyaṃ ca lokeṣu dhanurjaladanisvanam || 800 ||
[Analyze grammar]

nāmnā śārṅgamiti khyātaṃ prīto jagrāha vīryavān || 800 ||
[Analyze grammar]

devairnigaditārthasya gadā tasyopare kare || 801 ||
[Analyze grammar]

niṣaktā kumudākṣasya nāmnā kaumodakīti sā || 802 ||
[Analyze grammar]

prādurbhūtātha devasya viṣṇostasyopare kare || 802 ||
[Analyze grammar]

tau sapraharaṇau vīrau sākṣādviṣṇutanūpamau || 803 ||
[Analyze grammar]

samare rāmagovindau ripūṃstānpratyayudhyatām || 804 ||
[Analyze grammar]

sāyudhapragrahau vīrau tāvanyonyamayāv ubhau || 805 ||
[Analyze grammar]

pūrvajānujasaṃjñau tau rāmagovindalakṣaṇau || 806 ||
[Analyze grammar]

samare pratirūpau tau viṣṇureko dvidhākṛtaḥ || 807 ||
[Analyze grammar]

dviṣatsu pratikurvāṇau parākrāntau yatheśvarau || 808 ||
[Analyze grammar]

halamudyamya rāmastu sarpendramiva kopitam || 809 ||
[Analyze grammar]

cacāra samare vīro dviṣatāmantakopamaḥ || 810 ||
[Analyze grammar]

vikarṣan rathavṛndāni kṣatriyāṇāṃ mahātmanām || 811 ||
[Analyze grammar]

cakāra roṣaṃ saphalaṃ nāgeṣu ca hayeṣu ca || 812 ||
[Analyze grammar]

kuñjarāṃl lāṅgalotkṣiptānmusalākṣepatāḍitān || 813 ||
[Analyze grammar]

rāmo'bhirāmaḥ samare nirmamantha yathācalān || 814 ||
[Analyze grammar]

te vadhyamānā rāmeṇa samare kṣatriyarṣabhāḥ || 815 ||
[Analyze grammar]

jarāsaṃdhāntikaṃ bhītā virathāḥ pratijagmire || 816 ||
[Analyze grammar]

tānuvāca jarāsaṃdhaḥ kṣatradharme vyavasthitaḥ || 817 ||
[Analyze grammar]

dhigetāṃ kṣatravṛttiṃ vaḥ samare kātarātmanām || 818 ||
[Analyze grammar]

parakrāntasya samare virathasya palāyataḥ || 819 ||
[Analyze grammar]

bhrūṇahatyāmivāsahyāṃ pravadanti manīṣiṇāḥ || 820 ||
[Analyze grammar]

pattino bhuvi caikasya gopasyālpabalīyasaḥ || 821 ||
[Analyze grammar]

bhītāḥ kiṃ vinivartadhvaṃ dhigetāṃ kṣatravṛttitām || 822 ||
[Analyze grammar]

kṣipraṃ samabhivartadhvaṃ mama vākyena coditāḥ || 823 ||
[Analyze grammar]

atha vā tiṣṭhata rathaiḥ prekṣakāḥ samavasthitāḥ || 823 ||
[Analyze grammar]

yāvadetau raṇe gopau preṣayāmi yamakṣayam || 824 ||
[Analyze grammar]

tataste kṣatriyāḥ sarve jarāsaṃdhena coditāḥ || 825 ||
[Analyze grammar]

kṣipantaḥ śarajālāni hṛṣṭā yoddhumavasthitāḥ || 826 ||
[Analyze grammar]

te hayaiḥ kāñcanāpīḍai rathaiścaivendusaprabhaiḥ || 827 ||
[Analyze grammar]

nāgaiścāmbhodasaṃkāśairmahāmātrapracoditaiḥ || 828 ||
[Analyze grammar]

satanutrāḥ sanistriṃśāḥ sāyudhābharaṇāmbarāḥ || 829 ||
[Analyze grammar]

svāropitadhanuṣmantaḥ satūṇīrāḥ sasāyakāḥ || 830 ||
[Analyze grammar]

sacchatrotsedhinaḥ sarve cārucāmaravījitāḥ || 831 ||
[Analyze grammar]

raṇāvanigatā rejuḥ syandanasthā mahīkṣitaḥ || 832 ||
[Analyze grammar]

tau yuddharaṅgādhigatau vidhāvantau yudhāṃ varau || 833 ||
[Analyze grammar]

vasudevasutau vīrau yuyutsū pratyadṛśyatām || 834 ||
[Analyze grammar]

tad yuddhamabhavattatra tayosteṣāṃ ca saṃyuge || 835 ||
[Analyze grammar]

sāyakotsargabahulaṃ gadānirghātadāruṇam || 836 ||
[Analyze grammar]

tataḥ śarasahasrāṇi pratīcchantau raṇaiṣiṇau || 837 ||
[Analyze grammar]

tasthaturyadumukhyau tāvabhivṛṣṭau yathācalau || 838 ||
[Analyze grammar]

tairyuddharāgaraktākṣairvyāharadbhiryudhāṃ varaiḥ || 838 ||
[Analyze grammar]

gadābhiścaiva gurvībhiḥ kṣepaṇīyaiśca mudgaraiḥ || 839 ||
[Analyze grammar]

ardyamānau maheṣvāsau yādavau na cakampatuḥ || 840 ||
[Analyze grammar]

tataḥ kṛṣṇo'mbudākāraḥ śaṅkhacakragadādharaḥ || 841 ||
[Analyze grammar]

vyavardhata mahātejā yuktavāto yathānalaḥ || 842 ||
[Analyze grammar]

sa cakreṇārkatulyena dīpyamānena tejasā || 843 ||
[Analyze grammar]

ciccheda same vīro nṛgajāśvamahārathān || 844 ||
[Analyze grammar]

gadānipātanihatā lāṅgalena ca karṣitāḥ || 845 ||
[Analyze grammar]

na śekuste raṇe sthātuṃ pārthivāḥ naṣṭacetasaḥ || 846 ||
[Analyze grammar]

cakrakṣuranikṛttāni vicitrāṇi mahīkṣitām || 847 ||
[Analyze grammar]

rathayūthāni bhagnāni na śekuścalituṃ raṇe || 848 ||
[Analyze grammar]

musalākṣepabhagnāśca kuñjarāḥ ṣaṣṭihāyanāḥ || 849 ||
[Analyze grammar]

ghanā iva ghanāpāye bhagnadantā vicukruśuḥ || 850 ||
[Analyze grammar]

cakrānalajvālahatāḥ sādinaḥ sapadātayaḥ || 851 ||
[Analyze grammar]

peturgatāsavastatra yathā vajrahatāstathā || 852 ||
[Analyze grammar]

cakralāṅgalanirdagdhaṃ tatsainyaṃ vidalīkṛtam || 853 ||
[Analyze grammar]

yugāntopahataprakhyaṃ sarvaṃ patitamābabhau || 854 ||
[Analyze grammar]

ākrīḍabhūmiṃ divyānāmāyudhānāṃ vapuṣmatām || 855 ||
[Analyze grammar]

vaiṣṇavānāṃ nṛpāste tu draṣṭumapyabalīyasaḥ || 856 ||
[Analyze grammar]

kecid rathāḥ saṃmṛditāḥ kecinnihatapārthivāḥ || 857 ||
[Analyze grammar]

bhagnaikacakrāstvapare vikīrṇā dharaṇītale || 858 ||
[Analyze grammar]

tasminviśasane ghore cakralāṅgalasaṃplave || 859 ||
[Analyze grammar]

dāruṇāni pravṛttāni rakṣāṃsyautpātikāni ca || 860 ||
[Analyze grammar]

kabandhānyutthitāni ca || 860 ||
[Analyze grammar]

muṇḍāni ca pravṛttāni || 860 ||
[Analyze grammar]

rakṣāṃsi ca piśācāśca dṛśyante'tra sahasraśaḥ || 860 ||
[Analyze grammar]

artānāṃ kūjamānānāṃ pāṭitānāṃ ca kāṣṭhavat || 861 ||
[Analyze grammar]

anto na śakyate'nveṣṭuṃ nṛnāgarathavājinām || 862 ||
[Analyze grammar]

sā pātitanarendrāṇāṃ rudhirārdrā raṇakṣitiḥ || 863 ||
[Analyze grammar]

yoṣeva candanārdrāṅgī bhairavā pratibhāti vai || 864 ||
[Analyze grammar]

narakeśāsthimajjāstraiḥ śātitānāṃ ca dantinām || 865 ||
[Analyze grammar]

rudhirodā nadī tatra cchādayāmāsa medinīm || 866 ||
[Analyze grammar]

tasminmahābhīṣaṇake naravāhanasaṃkṣaye || 867 ||
[Analyze grammar]

śivānāmaśivaiḥ śabdairnādite ghoradarśane || 868 ||
[Analyze grammar]

ārtastanitasaṃnāde rudhirāmbudasaṃkule || 869 ||
[Analyze grammar]

antakākrīḍasadṛśe nāgadehaiḥ samākule || 870 ||
[Analyze grammar]

apāstairbahubhiryodhaiś turagaiścāvadāritaiḥ || 871 ||
[Analyze grammar]

kaṅkaiśca balagṛdhraiśca nāditapratinādite || 872 ||
[Analyze grammar]

rākṣaseṣu pravṛtteṣu piśāceṣu caratsu ca || 872 ||
[Analyze grammar]

jāmbuke ca tathā yūthe rākṣaseṣu samantataḥ || 872 ||
[Analyze grammar]

nipāte pṛthivīśānāṃ mṛtyusādhāraṇe raṇe || 873 ||
[Analyze grammar]

kṛṣṇaḥ śatruvadhaṃ kartuṃ cacārāntakadarśanaḥ || 874 ||
[Analyze grammar]

so'ntakāgninibhaṃ cakraṃ kālīṃ caivāyasīṃ gadām || 875 ||
[Analyze grammar]

śārṅgaṃ caiva mahācāpaṃ bāṇāni vividhāni ca || 875 ||
[Analyze grammar]

gṛhya sainyāvanigato babhāṣe keśavo nṛpān || 876 ||
[Analyze grammar]

kiṃ nu yudhyata vai śūrā hastyaśvarathasaṃyutāḥ || 876 ||
[Analyze grammar]

kimidaṃ gamyate śūrāḥ kṛtāstrā nṛpapuṃgavāḥ || 877 ||
[Analyze grammar]

ahaṃ sapūrvajaḥ saṃkhye padātiḥ pramukhe sthitaḥ || 878 ||
[Analyze grammar]

adṛṣṭadoṣeṇa raṇe bhavanto yena pālitāḥ || 879 ||
[Analyze grammar]

sa idānīṃ jarāsaṃdhaḥ kimarthaṃ nābhivartate || 880 ||
[Analyze grammar]

taṃ dṛṣṭvā roṣatāmrākṣo halī musalamādade || 880 ||
[Analyze grammar]

babhāṣe sa tu tāmrākṣaṃ ukṣāṇamiva sevanī || 882 ||
[Analyze grammar]

ehyehi rāma yudhyasva mayā sārdhamariṃdama || 882 ||
[Analyze grammar]

evamukte tu nṛpatirdarado nāma vīryavān || 881 ||
[Analyze grammar]

rāmaṃ halāgrograbhujaṃ pratyayātsainyamadhyagam || 882 ||
[Analyze grammar]

tad yuddhamabhavattābhyāṃ rāmasya daradasya ca || 883 ||
[Analyze grammar]

mṛdhe lokavariṣṭhābhyāṃ kuñjarābhyāmivaujasā || 884 ||
[Analyze grammar]

yojayitvā tataḥ skandhe rāmo daradamāhave || 885 ||
[Analyze grammar]

halena balināṃ śreṣṭho musalenāvapothayat || 886 ||
[Analyze grammar]

āpatajjānunā bhūmau vyavartata mahītale || 886 ||
[Analyze grammar]

sa kāyagatamūrdhā vai musalenāvapothitaḥ || 887 ||
[Analyze grammar]

papāta darado bhūmau dāritārdha ivācalaḥ || 888 ||
[Analyze grammar]

rāmeṇa nihate tasmindarade rājasattame || 889 ||
[Analyze grammar]

jarāsaṃdhasya rājñastu rāmeṇāsītsamāgamaḥ || 890 ||
[Analyze grammar]

mahendrasyeva vṛtreṇa dāruṇo lomaharṣaṇaḥ || 891 ||
[Analyze grammar]

gade hṛhītvā vikrāntāvanyonyamabhidhāvatām || 892 ||
[Analyze grammar]

kampayantau bhuvaṃ vīrau tāv udyatamahāgadau || 893 ||
[Analyze grammar]

dadṛśāte mahātmānau girī saśikharāviva || 894 ||
[Analyze grammar]

vyupāramante yuddhāni prekṣya tau puruṣarṣabhau || 895 ||
[Analyze grammar]

saṃrabdhāviva dhāvantau gadāyuddheṣu viśrutau || 896 ||
[Analyze grammar]

tāv ubhau paramācāryau loke khyātau mahābalau || 897 ||
[Analyze grammar]

mattāviva mahānāgāvanyonyaṃ samadhāvatām || 898 ||
[Analyze grammar]

tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ || 899 ||
[Analyze grammar]

yakṣāścāpsarasaścaiva samājagmuḥ sahasraśaḥ || 900 ||
[Analyze grammar]

taddevayakṣagandharva maharṣibhiralaṃkṛtam || 901 ||
[Analyze grammar]

śuśubhe'bhyadhikaṃ rājannabho jyotirgaṇairiva || 902 ||
[Analyze grammar]

abhidudrāva rāmaṃ tu jarāsaṃdho narādhipaḥ || 903 ||
[Analyze grammar]

savyaṃ maṇḍalamāśritya baladevastu dakṣiṇam || 904 ||
[Analyze grammar]

tāvanyonyaṃ prajahrāte gadāyuddhaviśāradau || 905 ||
[Analyze grammar]

dantābhyāmiva mātaṅgau nādayantau diśo daśa || 906 ||
[Analyze grammar]

gadānipāto rāmasya śuśruve'śaninisvanaḥ || 907 ||
[Analyze grammar]

jarāsaṃdhasya caraṇe parvatasyeva dīryataḥ || 908 ||
[Analyze grammar]

na sma kampayate rāmaṃ jarāsaṃdhakaracyutā || 909 ||
[Analyze grammar]

gadā gadābhṛtāṃ śreṣṭhaṃ vindhyaṃ girimivānalaḥ || 910 ||
[Analyze grammar]

rāmasya tu gadāvegaṃ rājā sa magadheśvaraḥ || 911 ||
[Analyze grammar]

sehe dhairyeṇa mahatā śikṣayā ca vyapohayat || 912 ||
[Analyze grammar]

tato'ntarikṣe vāgāsītsusvarā lokasākṣiṇī || 913 ||
[Analyze grammar]

na tvayā rāma vadhyo'yamalaṃ khedena mānada || 914 ||
[Analyze grammar]

vihito'sya mayā mṛtyustasmātsādhu vyupārama || 915 ||
[Analyze grammar]

acireṇaiva kālena prāṇāṃstyakṣyati māgadhaḥ || 916 ||
[Analyze grammar]

jarāsaṃdhastu tacchrutvā vimanāḥ samapadyata || 917 ||
[Analyze grammar]

na prāharattatastasmai punareva halāyudhaḥ || 918 ||
[Analyze grammar]

tau vyupāramatāṃ yuddhādvṛṣṇayaste ca pārthivāḥ || 918 ||
[Analyze grammar]

dīrghakālaṃ mahārāja nijaghnuritaretaram || 919 ||
[Analyze grammar]

parājite tvapakrānte jarāsaṃdhe mahīpatau || 920 ||
[Analyze grammar]

viviktamabhavatsainyaṃ parāvṛttamahāratham || 921 ||
[Analyze grammar]

jarāsaṃdhaṃ jaghānāśu gadayā viṣṇuravyayaḥ || 921 ||
[Analyze grammar]

punarāhatya rājānaṃ muṣṭinā ca samāhanat || 921 ||
[Analyze grammar]

talenāhatya tarasā gadayā sa punaḥ punaḥ || 921 ||
[Analyze grammar]

visaṃjño'pi jarāsaṃdho gadāmutsṛjya vīryavān || 921 ||
[Analyze grammar]

upāramattadā yuddhāccāpaṃ saśarameva ca || 921 ||
[Analyze grammar]

padātiścābhavad rājā bhītastvaritavikramaḥ || 921 ||
[Analyze grammar]

antardhānaṃ jagāmāśu śatrau paśyati yudhyataḥ || 921 ||
[Analyze grammar]

te nṛpāścoditairnāgaiḥ syandanaisturagaistathā || 922 ||
[Analyze grammar]

dudruvurbhītamanaso vyāghrāghrātā mṛgā iva || 923 ||
[Analyze grammar]

tannarendraiḥ parityaktaṃ bhagnadarpairmahārathaiḥ || 924 ||
[Analyze grammar]

ghoraṃ kravyādabahulaṃ raudramāyodhanaṃ babhau || 925 ||
[Analyze grammar]

pāñcajanyaṃ tadā viṣṇurdadhmau śatrubhayaṃkaram || 925 ||
[Analyze grammar]

devadevena vīreṇa cakriṇā śārṅgadhanvinā || 925 ||
[Analyze grammar]

ādhmāto'tha mahāśaṅkhaḥ pūrayāmāsa rodasī || 925 ||
[Analyze grammar]

tato devāḥ sagandharvāḥ vidyādharamahoragāḥ || 925 ||
[Analyze grammar]

tena śabdena saṃtuṣṭāḥ siṃhanādaṃ pracakrire || 925 ||
[Analyze grammar]

tena sarve nṛpatayo bhītā rājandiśo gatāḥ || 925 ||
[Analyze grammar]

punaśca bhagavānviṣṇuḥ śaṅkharājaṃ samāśvasat || 925 ||
[Analyze grammar]

tato yuddhaṃ mahāviṣṇurjitvā yadukulodvahaḥ || 925 ||
[Analyze grammar]

gomante'tha mahāśaile kiṃcitkālaṃ viśaśrame || 925 ||
[Analyze grammar]

pūrvajena tadā kṛṣṇa śrāntena yudhi bhārata || 925 ||
[Analyze grammar]

dravatsu rathamukhyeṣu cedirājo mahādyutiḥ || 926 ||
[Analyze grammar]

smṛtvā yādavasaṃbandhaṃ kṛṣṇamevānvavartata || 927 ||
[Analyze grammar]

jarāsaṃdhe gate rājñi kṛṣṇādbhīte raṇotsavāt || 927 ||
[Analyze grammar]

vṛtaḥ karūṣasainyena cedisainyena cānagha || 928 ||
[Analyze grammar]

saṃbandhakāmo govindamidamevāha cedirāṭ || 929 ||
[Analyze grammar]

ahaṃ pitṛṣvasurbhartā tava yādavanandana || 930 ||
[Analyze grammar]

sabalastvāmupāvṛttastvaṃ hi me dayitaḥ prabho || 931 ||
[Analyze grammar]

damaghoṣo'smi bhadraṃ te sahāyo'hamanuvrataḥ || 931 ||
[Analyze grammar]

uktaścaiṣa mayā rājā jarāsaṃdho'lpacetanaḥ || 932 ||
[Analyze grammar]

kṛṣṇādvirama durbuddhe vigrahād raṇakarmaṇi || 933 ||
[Analyze grammar]

tadeṣa sa parityakto mama vākyasya dūṣakaḥ || 934 ||
[Analyze grammar]

bhagno yuddhe jarāsaṃdhastvayā dravati sānugaḥ || 935 ||
[Analyze grammar]

nirvairo naiṣa saṃyāti svapuraṃ pṛthivīpatiḥ || 936 ||
[Analyze grammar]

vibhorvairavinirbandhe vigrahe raṇamūrdhani || 936 ||
[Analyze grammar]

tvayyeva bhūyo'pyaparaṃ darśayiṣyati kilbiṣam || 937 ||
[Analyze grammar]

atīva ruṣṭo vārṣṇeya gataḥ sabalavāhanaḥ || 937 ||
[Analyze grammar]

tadimāṃ saṃtyajāśu tvaṃ mahīṃ hatanarākulām || 938 ||
[Analyze grammar]

kravyādagaṇasaṃkīrṇāṃ sevitavyāmamānuṣaiḥ || 939 ||
[Analyze grammar]

piśācāścātra dṛśyante rākṣasāḥ piśitāśanāḥ || 939 ||
[Analyze grammar]

ḍākinyo'tra pranṛtyanti pītvā śonitasaṃplavam || 939 ||
[Analyze grammar]

karavīrapuraṃ kṛṣṇa gacchāmaḥ sabalānugāḥ || 940 ||
[Analyze grammar]

sṛgālaṃ vāsudevaṃ vai drakṣyamastatra pārthivam || 941 ||
[Analyze grammar]

imau rathavarodagrau yuvayoḥ kāritau mayā || 942 ||
[Analyze grammar]

yojitau śighraturagaiḥ khaḍgacakrākṣakūbarau || 943 ||
[Analyze grammar]

śīghramāruha bhadraṃ te baladevasahāyavān || 944 ||
[Analyze grammar]

tvarāmaḥ karavīrasthaṃ draṣṭuṃ taṃ vasudhādhipam || 945 ||
[Analyze grammar]

yādavaṃ svabalodagraṃ mahakāyā mahābalāḥ || 945 ||
[Analyze grammar]

tiṣṭhantu nṛpaśārdūlāḥ supramattā mahābalāḥ || 945 ||
[Analyze grammar]

samagrahayayuktena syandanena virājatā || 945 ||
[Analyze grammar]

cakrodyatakaraḥ śaurirgadāpāṇiradṛśyata || 945 ||
[Analyze grammar]

āstāmatarjitāḥ sarve jarāsaṃdhavaśānugāḥ || 945 ||
[Analyze grammar]

ekasya sarvarājānaḥ kṛtavairā janādhipāḥ || 945 ||
[Analyze grammar]

te'smākaṃ duṣṭamanasaḥ śaṅkitāni manāṃsi naḥ || 945 ||
[Analyze grammar]

madhurāṃ ca sthalīprāyāṃ prahareyurnarādhipāḥ || 945 ||
[Analyze grammar]

tadgaccha rāmasahitaḥ sahāyaiḥ saha saṃgataḥ || 945 ||
[Analyze grammar]

rakṣemāṃ mathurāṃ vīra yādavānāṃ kulāraṇīm || 945 ||
[Analyze grammar]

pitṛṣvasuḥ patervākyaṃ śrutvā cedipatestadā || 946 ||
[Analyze grammar]

vākyaṃ hṛṣṭamanāḥ kṛṣṇo jagāda jagato guruḥ || 947 ||
[Analyze grammar]

aho svayuddhābhiratau deśakālajitau tvayā || 948 ||
[Analyze grammar]

bāndhavapratirūpeṇa saṃsiktau vacanāmbunā || 949 ||
[Analyze grammar]

deśakālaviśiṣṭasya hitasya madhurasya vai || 950 ||
[Analyze grammar]

vākyasya durlabhā loke vaktāraścedisattama || 951 ||
[Analyze grammar]

cedinātha sanāthau svaḥ saṃvṛttau tava darśanāt || 952 ||
[Analyze grammar]

nāvayoḥ kiṃcidaprāpyaṃ yayostvaṃ bandhurīdṛśaḥ || 953 ||
[Analyze grammar]

jarāsaṃdhasya nidhanaṃ ye cānye tatsamā nṛpāḥ || 954 ||
[Analyze grammar]

paryāptau tvatsanāthau svaḥ kartuṃ cedikulodvaha || 955 ||
[Analyze grammar]

yuddhamapratimaṃ viddhi pravṛttaṃ nau raṇe nṛpaiḥ || 955 ||
[Analyze grammar]

mayā tena mahārāja jarāsaṃdhena vai tadā || 955 ||
[Analyze grammar]

saṃgrāmaḥ sumahānvṛttaḥ pratyakṣaṃ tava cedipa || 955 ||
[Analyze grammar]

yadūnāṃ prathamo bandhustvaṃ hi sarvamahīkṣitām || 956 ||
[Analyze grammar]

ataḥprabhṛti saṃgrāmāndrakṣyase cedisattama || 957 ||
[Analyze grammar]

cakramausalamityevaṃ saṃgrāmaṃ raṇavṛttayaḥ || 958 ||
[Analyze grammar]

kathayiṣyanti loke'sminye dhariṣyanti pārthivāḥ || 959 ||
[Analyze grammar]

rājñāṃ parājayaṃ yuddhe gomante'calasattame || 959 ||
[Analyze grammar]

śravaṇāddhāraṇāccāsya svargalokaṃ vrajanti vai || 959 ||
[Analyze grammar]

tadgacchāma mahāvīra karavīraṃ purottamam || 960 ||
[Analyze grammar]

tvayoddiṣṭena mārgeṇa cedirāja śivāya vai || 961 ||
[Analyze grammar]

te syandanagatāḥ sarve pavanotpātibhirhayaiḥ || 962 ||
[Analyze grammar]

bhejire dīrghamadhvānaṃ mūrtimanta ivāgnayaḥ || 963 ||
[Analyze grammar]

te trirātroṣitāḥ prāptāḥ karavīraṃ purottamam || 964 ||
[Analyze grammar]

śivāya ca śive deśe niviṣṭāstridaśopamāḥ || 965 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tānāgatānviditvātha sṛgālo yuddhadurmadaḥ || 966 ||
[Analyze grammar]

prātaḥ praviśya taddvāri dvāḥsthaṃ vacanamabravīt || 966 ||
[Analyze grammar]

keśavo'tha mahābāhurvedayāsmānnarādhipe || 966 ||
[Analyze grammar]

vasudevasutau vīrau cedirājena saṃgatau || 966 ||
[Analyze grammar]

dvāḥstho'pyatha tathetyuktvā tasmai sarvaṃ nyavedayat || 966 ||
[Analyze grammar]

purasya dharṣaṇaṃ matvā nirjagāmendravikramaḥ || 967 ||
[Analyze grammar]

rathenādityavarṇena bhāsvatā raṇagāminā || 968 ||
[Analyze grammar]

āyudhapratipūrṇena neminirghoṣahāsinā || 969 ||
[Analyze grammar]

mandarācalakalpena citrābharaṇabhūṣiṇā || 970 ||
[Analyze grammar]

akṣayyasāyakaistūṇaiḥ pūrṇenārṇavaghoṣiṇā || 971 ||
[Analyze grammar]

haryaśvenāśugatinā saktena śikhareṣvapi || 972 ||
[Analyze grammar]

hemakūbaragarbheṇa dṛḍhākṣeṇābhiśobhinā || 973 ||
[Analyze grammar]

vandhureṇa sudīptena patatrivaragāminā || 974 ||
[Analyze grammar]

khe gateneva śakrasya haryaśvena rathādriṇā || 975 ||
[Analyze grammar]

sāvitre niyame pūrṇe yaṃ dadau savitā svayam || 976 ||
[Analyze grammar]

ādityaraśmibhiriva raśmibhiryo nigṛhyate || 977 ||
[Analyze grammar]

tena syandanamukhyena dviṣatsyandanaghātinā || 978 ||
[Analyze grammar]

sa sṛgālo'bhyayātkṛṣṇaṃ śalabhaḥ pāvakaṃ yathā || 979 ||
[Analyze grammar]

cāpapāṇiḥ sutīkṣṇeṣuḥ kavacī hemamālikaḥ || 980 ||
[Analyze grammar]

rathī khaḍgī śarī cāpī niṣaṅgī kuṇḍalī balī || 980 ||
[Analyze grammar]

gadī hārī tanutrāṇī karatrāṇī kirīṭavān || 980 ||
[Analyze grammar]

sitaprāvaraṇoṣṇīṣaḥ pāvakākāralocanaḥ || 981 ||
[Analyze grammar]

muhurmuhurjyācapalaṃ vikṣipanduḥsahaṃ dhanuḥ || 982 ||
[Analyze grammar]

nirvaman roṣajaṃ vāyuṃ sānalajvālamaṇḍalam || 983 ||
[Analyze grammar]

bhābhirbhūṣaṇapaṅktīnāṃ dīpto merurivācalaḥ || 984 ||
[Analyze grammar]

rathastha iva śailendraḥ sṛgālaḥ pratyadṛśyata || 985 ||
[Analyze grammar]

tasyārasitaśabdena rathanemisvanena ca || 986 ||
[Analyze grammar]

gurutvena ca nāmyantī cacālorvī yathā purā || 987 ||
[Analyze grammar]

tamāpatantaṃ śrīmantaṃ mūrtimantamivānalam || 988 ||
[Analyze grammar]

sṛgālaṃ lokapālābhaṃ dṛṣṭvā kṛṣṇo na vivyathe || 989 ||
[Analyze grammar]

cedirājabalau cāpi kiṃcidvivyathatustadā || 989 ||
[Analyze grammar]

sṛgālaścāpi saṃrabdhaḥ taṃ rathaṃ sādhu coditam || 990 ||
[Analyze grammar]

samīpe vāsudevasya yuyutsuḥ pratyadṛśyata || 991 ||
[Analyze grammar]

vāsudevaṃ sthitaṃ dṛṣṭvā sṛgālo yuddhalālasaḥ || 992 ||
[Analyze grammar]

abhidudrāva vegena megharāśirivācalam || 993 ||
[Analyze grammar]

vāsudevaḥ smitaṃ kṛtvā pratiyuddhāya tasthivān || 994 ||
[Analyze grammar]

sa tasya vismayaṃ dṛṣṭvā pratiyoddhumupasthitaḥ || 994 ||
[Analyze grammar]

tad yuddhamabhavattābhyāṃ samare ghoradarśanam || 995 ||
[Analyze grammar]

ubhābhyāmiva mattābhyāṃ kuñjarāṇāṃ yathā vane || 996 ||
[Analyze grammar]

tataḥ śarasahasreṇa vāsudevo jaghāna ha || 996 ||
[Analyze grammar]

vāsudevaṃ mahātmānaṃ vivyādha punaraṣṭabhiḥ || 996 ||
[Analyze grammar]

vāsudevastrisaptatyā sṛgālaṃ yuddhadurmadam || 996 ||
[Analyze grammar]

vṛṣṇivīro'tha rājendra vāsudevaṃ mahādyutim || 996 ||
[Analyze grammar]

sṛgālābhaṃ sṛgālaṃ ca jaghāna navabhiḥ śaraiḥ || 996 ||
[Analyze grammar]

tataḥ pañcaśatā viṣṇuṃ sṛgālo'tha jaghāna ha || 996 ||
[Analyze grammar]

sṛgālaṃ pañcaviṃśatyā vāsudevaḥ samāhanat || 996 ||
[Analyze grammar]

sṛgālo vāsudevo'tha vāsudevaṃ samāhanat || 996 ||
[Analyze grammar]

bāṇaiḥ pañcāśatā rājanbaladevasya paśyataḥ || 996 ||
[Analyze grammar]

vāsudevau mahārāja viśrutau ca dhanurdharau || 996 ||
[Analyze grammar]

yuyudhāte mahāvīrau parasparavadhaiṣiṇau || 996 ||
[Analyze grammar]

vāyavyaṃ vāruṇaṃ caiva sṛgālo'tha samādade || 996 ||
[Analyze grammar]

āgneyamatha pārjanyaṃ vāsudevaḥ samādade || 996 ||
[Analyze grammar]

tairastraistau tu rājendra vāsudevau raṇotsukau || 996 ||
[Analyze grammar]

yuyudhāte ruṣā yuktau saṃdaṣṭoṣṭhau tadā raṇe || 996 ||
[Analyze grammar]

astrāṇi tāni rājendra samāhatya paraparam || 996 ||
[Analyze grammar]

bhūmimāpedire tāni niṣphalāni tato'bhavan || 996 ||
[Analyze grammar]

māheśvaraṃ sṛgālastu raudraṃ caiva janārdanaḥ || 996 ||
[Analyze grammar]

gomāyuratha yāmyaṃ tu kālamastraṃ janardanaḥ || 996 ||
[Analyze grammar]

te śastre niṣphale rājanbhūmiṃ jagmaturāture || 996 ||
[Analyze grammar]

kṣurapreṇa sṛgālastu chettumaicchattu śārṅgiṇaḥ || 996 ||
[Analyze grammar]

jyāṃ jātaroṣo dhanuṣā tasya devasya paśyataḥ || 996 ||
[Analyze grammar]

tajjñātvā bhagavānviṣṇurdhanuściccheda sāyakaiḥ || 996 ||
[Analyze grammar]

visṛjya saśaraṃ cāpaṃ punaranyatsamādade || 996 ||
[Analyze grammar]

taccāpi bhagavānviṣṇuściccheda ca nanāda ca || 996 ||
[Analyze grammar]

punaranyatsamādatte cāpaṃ bhārasahaṃ nṛpa || 996 ||
[Analyze grammar]

tena cāpena govindaṃ jaghāna niśitaiḥ śataiḥ || 996 ||
[Analyze grammar]

navatyā ca punarviṣṇurnavabhiśca punarnṛpaḥ || 996 ||
[Analyze grammar]

aśītyā ca punardevaṃ samājaghne paraḥ śaraiḥ || 996 ||
[Analyze grammar]

śarāṇāmatha lakṣāṇāṃ samājaghne hariṃ ruṣā || 996 ||
[Analyze grammar]

tataḥ kruddho'tha bhagavāṃściccheda dhanuruttamam || 996 ||
[Analyze grammar]

sārathiṃ cāsya hatvā tu jaghāna prāṣṭhisārathim || 996 ||
[Analyze grammar]

siṃhanādaṃ tataścakre viṣṇurūrjitavikramaḥ || 996 ||
[Analyze grammar]

tataḥ sṛgālo vikrāntaścāpaṃ bhārasahaṃ mahat || 996 ||
[Analyze grammar]

ādāya niśitaṃ bāṇaṃ sajjaṃ kṛtvā dhanustadā || 996 ||
[Analyze grammar]

sṛgālastvabravītkṛṣṇaṃ samare samupasthitam || 997 ||
[Analyze grammar]

yuddharāgeṇa tejasvī mohāccalitagauravaḥ || 998 ||
[Analyze grammar]

rudhirākṣo mahāraudraḥ saṃdaṣṭhauṣṭapuṭastathā || 998 ||
[Analyze grammar]

gomante yuddhamārgeṇa yattvayā kṛṣṇa ceṣṭitam || 999 ||
[Analyze grammar]

anāyakānāṃ mūḍhānāṃ nṛpāṇāṃ durbale bale || 1000 ||
[Analyze grammar]

sa me suviditaḥ kṛṣṇa kṣatriyāṇāṃ parājayaḥ || 1001 ||
[Analyze grammar]

kṛpaṇāṇāmasattvānāmabudhānāṃ raṇotsave || 1002 ||
[Analyze grammar]

tiṣṭhedānīṃ yathākāmaṃ sthito'haṃ pārthive pade || 1003 ||
[Analyze grammar]

mṛgavyālo mahāvyāḹaṃ na marṣayati sāgare || 1003 ||
[Analyze grammar]

kva yāsyasi mayā ruddho raṇeṣvapariniṣṭhitaḥ || 1004 ||
[Analyze grammar]

na cāhamekaṃ sabalo yuktastvāṃ yoddhumāhave || 1005 ||
[Analyze grammar]

ahamekastvamapyeko dvau yudhyāva raṇe sthitau || 1006 ||
[Analyze grammar]

kiṃ janena nirastena tvaṃ cāhaṃ ca raṇe sthitaḥ || 1007 ||
[Analyze grammar]

dharmayuddhena nidhanaṃ vrajatvekataro raṇe || 1008 ||
[Analyze grammar]

loke'sminvāsudevo'haṃ bhaviṣyāmi hate tvayi || 1009 ||
[Analyze grammar]

hate mayi tvameko vā vāsudevo bhaviṣyasi || 1010 ||
[Analyze grammar]

sṛgālasya vacaḥ śrutvā vāsudevaḥ kṣamāparaḥ || 1011 ||
[Analyze grammar]

iṣṭataḥ praharasveti tamuktvā cakramādade || 1012 ||
[Analyze grammar]

tataḥ sāyakajālāni sṛgālaḥ krodhamūrchitaḥ || 1013 ||
[Analyze grammar]

cikṣepa kṛṣṇe ghorāṇi yuddhāya laghuvikramaḥ || 1014 ||
[Analyze grammar]

cikṣeporasi kṛṣṇasya yuddhasaṃdhānakovidaḥ || 1014 ||
[Analyze grammar]

śastrāṇi yāni cānyāni musalādyāni saṃyuge || 1015 ||
[Analyze grammar]

pātayāmāsa govinde sa sṛgālaḥ pratāpavān || 1016 ||
[Analyze grammar]

sṛgālaprahitairastraiḥ pāvakajvālamālibhiḥ || 1017 ||
[Analyze grammar]

nirdayābhihataḥ kṛṣṇaḥ sthito giririvācalaḥ || 1018 ||
[Analyze grammar]

so'straprahārābhihataḥ kiṃcid roṣasamīritaḥ || 1019 ||
[Analyze grammar]

cakramudyamya govindaḥ sṛgālorasi pātayat || 1020 ||
[Analyze grammar]

sṛgālaṃ vākyamabravīt || 1020 ||
[Analyze grammar]

yadi śaknoṣi rājendra vahaitaccakramudyatam || 1020 ||
[Analyze grammar]

kimanena pralāpena drakṣyase matparākramam || 1020 ||
[Analyze grammar]

chetsyāmi te śiraḥ kāyāccakreṇānena rājaka || 1020 ||
[Analyze grammar]

ityuktvā roṣatāmrākṣaḥ || 1020 ||
[Analyze grammar]

taṃ rathasthaṃ pramāṇasthaṃ sṛgālaṃ yuddhadurmadam || 1021 ||
[Analyze grammar]

jaghāna samare cakraṃ jātadarpaṃ mahābalam || 1022 ||
[Analyze grammar]

nihatya samare śūraṃ sṛgālaṃ yuddhakāmukam || 1022 ||
[Analyze grammar]

tataḥ sudarśanaṃ cakraṃ punarāyādguroḥ karam || 1023 ||
[Analyze grammar]

cakreṇorasi nirbhinnaḥ sa gatāsurgatotsavaḥ || 1024 ||
[Analyze grammar]

papāta kṣatajasrāvī sṛgālo'dririvāhataḥ || 1025 ||
[Analyze grammar]

niśamya taṃ nipatitaṃ vajrapātādivācalam || 1026 ||
[Analyze grammar]

tasya sainyānyapayayurvimanāṃsi hate nṛpe || 1027 ||
[Analyze grammar]

kecitpraviśya nagaraṃ kaśmalābhihatā bhṛśam || 1029 ||
[Analyze grammar]

rurudurduḥkhasaṃtaptā bhartṛśokābhipīḍitāḥ || 1029 ||
[Analyze grammar]

kecittatraiva śocantaḥ smarantaḥ sukṛtāni ca || 1029 ||
[Analyze grammar]

patitaṃ bhūmipaṃ bhūmau na tyajanti sma duḥkhitāḥ || 1029 ||
[Analyze grammar]

tato meghaninādena svareṇārivimardanaḥ || 1029 ||
[Analyze grammar]

kṛṣṇaḥ kamalapatrākṣo janānāmabhayaṃ dadau || 1029 ||
[Analyze grammar]

cakrocitena hastena rājatāṅguliparvaṇā || 1029 ||
[Analyze grammar]

na bhetavyaṃ na bhetavyamiti tānabhyabhāṣata || 1029 ||
[Analyze grammar]

nāsya pāpasya doṣeṇa nirābādhakaraṃ janam || 1029 ||
[Analyze grammar]

ghātayiṣyāmi samare nedaṃ śūravrataṃ matam || 1029 ||
[Analyze grammar]

aśrupūrṇamukhā dīnāḥ krandamānā bhṛśaṃ tadā || 1029 ||
[Analyze grammar]

patito vai sṛgālākhyo bhraṣṭaḥ sandīnamānasaḥ || 1029 ||
[Analyze grammar]

te sma paśyanti patitaṃ dharaṇyāṃ dharaṇīpatim || 1028 ||
[Analyze grammar]

cakranirdāritoraskaṃ bhinnaśṛṅgamivācalam || 1029 ||
[Analyze grammar]

vilapanti sma te sarve sacivāḥ saprajā bhṛśam || 1030 ||
[Analyze grammar]

sāśrupātekṣaṇā dīnāḥ śokasya vaśamāgatāḥ || 1031 ||
[Analyze grammar]

teṣāṃ ruditaśabdena paurāṇāṃ visvaraiḥ svaraiḥ || 1032 ||
[Analyze grammar]

mahiṣyastasya niṣpetuḥ saputrā ruditānanāḥ || 1033 ||
[Analyze grammar]

tāstaṃ nipatitaṃ dṛṣṭvā ślāghyaṃ bhūmipatiṃ patim || 1034 ||
[Analyze grammar]

stanānārujya karajairbhṛśārtāḥ paryadevayan || 1035 ||
[Analyze grammar]

urāṃsyurasijāṃścaiva śirojānyākulānyapi || 1036 ||
[Analyze grammar]

nirdayaṃ tāḍayantyastā visvaraṃ ruruduḥ striyaḥ || 1037 ||
[Analyze grammar]

tasyorasi suduḥkhārtā mṛditāḥ klinnalocanāḥ || 1038 ||
[Analyze grammar]

peturūrdhvabhujāḥ sarvāḥ kṛttamūlā latā iva || 1039 ||
[Analyze grammar]

tāsāṃ baṣpāmbupūrṇāni netrāṇi nṛpayoṣitām || 1040 ||
[Analyze grammar]

vāriviprahatānīva paṅkajāni cakāśire || 1041 ||
[Analyze grammar]

tāḥ patiṃ patitaṃ bhūmau rudantyo hṛdi tāḍitāḥ || 1042 ||
[Analyze grammar]

lālapyamānāḥ karuṇaṃ yoṣitaḥ paryadevayan || 1043 ||
[Analyze grammar]

putraṃ cāsya puraskṛtya bālaṃ prasrutalocanam || 1044 ||
[Analyze grammar]

sṛgālaputraṃ cārabhya puraskṛtya tu bālakam || 1044 ||
[Analyze grammar]

śakradevaṃ pituḥ pārśve dviguṇaṃ ruruduḥ striyaḥ || 1045 ||
[Analyze grammar]

imaṃ te paśya vikrāntaṃ bālaṃ putramapaṇḍitam || 1046 ||
[Analyze grammar]

tvadvihīnaḥ kathamayaṃ pade sthāsyati paitṛke || 1046 ||
[Analyze grammar]

kathamekapade tyaktvā gato'syantaḥpuraṃ param || 1046 ||
[Analyze grammar]

atṛptāstava saukhyānāṃ kiṃ kurmo vidhavā vayam || 1047 ||
[Analyze grammar]

tasya padmāvatī nāma mahiṣī pramadottamā || 1048 ||
[Analyze grammar]

gṛhītvā taṃ sutaṃ tatra vāsudevamupasthitā || 1049 ||
[Analyze grammar]

yastvayā pātito vīra raṇaproktena karmaṇā || 1050 ||
[Analyze grammar]

tasya pretagatasyāyaṃ putrastvāṃ śaraṇaṃ gataḥ || 1051 ||
[Analyze grammar]

yadi tvāṃ praṇametāsau kuryādvā śāsanaṃ punaḥ || 1052 ||
[Analyze grammar]

yadi tvaṃ bāndhavaḥ ślāghyaḥ putrasya praṇatasya me || 1052 ||
[Analyze grammar]

dīyatāṃ jīvitaṃ deva bāndhavasya yathātmanaḥ || 1052 ||
[Analyze grammar]

nāyamekaprahāreṇa janastapyeta dāruṇam || 1053 ||
[Analyze grammar]

yadi kuryādayaṃ mūḍhastvayi bāndhavakaṃ vidhim || 1054 ||
[Analyze grammar]

naivaṃ parītaḥ kṛpaṇaḥ seveta vasudhātalam || 1055 ||
[Analyze grammar]

ayamasya vipannasya bāndhavasya tvayānagha || 1056 ||
[Analyze grammar]

saṃtatī rakṣyatāṃ vīra putraḥ putra ivātmanaḥ || 1057 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā mahiṣyā yadunandanaḥ || 1058 ||
[Analyze grammar]

mṛdupūrvamidaṃ vākyamuvāca vadatāṃ varaḥ || 1059 ||
[Analyze grammar]

rājapatni gato roṣaḥ sahānena durātmanā || 1060 ||
[Analyze grammar]

prakṛtisthā vayaṃ jātā devi saiṣo'smi bāndhavaḥ || 1061 ||
[Analyze grammar]

roṣo me vigataḥ sādhvi tava vākyairakilbiṣaiḥ || 1062 ||
[Analyze grammar]

yo'yaṃ putraḥ sṛgālasya mamāpyeṣa na saṃśayaḥ || 1063 ||
[Analyze grammar]

abhayaṃ cābhiṣekaṃ ca dadāmyasmai sukhāya vai || 1064 ||
[Analyze grammar]

āhūyantāṃ prakṛtayaḥ purodhā mantriṇastathā || 1065 ||
[Analyze grammar]

pitṛpaitāmahe rājye tava putro'bhiṣicyatām || 1066 ||
[Analyze grammar]

tataḥ prakṛtayaḥ sarvāḥ purodhā mantriṇastathā || 1067 ||
[Analyze grammar]

abhiṣekārthamājagmuryatra tau rāmakeśavau || 1068 ||
[Analyze grammar]

tataḥ siṃhāsanasthaṃ taṃ rājaputraṃ janārdanaḥ || 1068 ||
[Analyze grammar]

abhiṣekeṇa divyena yojayāmāsa vīryavān || 1068 ||
[Analyze grammar]

abhiṣicya sṛgālasya karavīrapure sutam || 1069 ||
[Analyze grammar]

kṛṣṇastadahaturevāśu prasthānamabhirocayat || 1070 ||
[Analyze grammar]

rathena hariyuktena tena yuddhārjitena vai || 1071 ||
[Analyze grammar]

keśavaḥ prasthito'dhvānaṃ yathendrastridivaṃ yathā || 1072 ||
[Analyze grammar]

sahitau tāvanugatau mathurāṃ prati jagmatuḥ || 1072 ||
[Analyze grammar]

damaghoṣo'pi dharmātmā sasainyaḥ sasuhṛjjanaḥ || 1072 ||
[Analyze grammar]

āpṛcchya keśavaṃ rājā svāṃ purīṃ pratijagmivān || 1072 ||
[Analyze grammar]

śakradevo'pi dharmātmā saha mātrā paraṃtapa || 1072 ||
[Analyze grammar]

sabālavṛddhayuvatī mukhyāḥ prakṛtayastathā || 1072 ||
[Analyze grammar]

śibikāyāmathāropya sṛgālaṃ yuddhadurmadam || 1072 ||
[Analyze grammar]

saṃhatā dūramārgeṇa paścimābhimukhā yayuḥ || 1072 ||
[Analyze grammar]

naidhanena vidhānena cakruste tasya satkriyām || 1072 ||
[Analyze grammar]

satkāraṃ kārayāmāsuḥ pitṝṇāṃ pāralaukikam || 1072 ||
[Analyze grammar]

uddiśyoddiśya rājānaṃ śrāddhaṃ kṛtvā sahasraśaḥ || 1072 ||
[Analyze grammar]

tataste salilaṃ dattvā nāmagotrādikīrtanaiḥ || 1072 ||
[Analyze grammar]

pitaryuparate ghore śokasaṃvignamānasaḥ || 1072 ||
[Analyze grammar]

kṛtvodakaṃ tadā rājā praviveśa purottamam || 1072 ||
[Analyze grammar]

śrīvatsacchannavakṣojjvalitamaṇivaroddīptadivyāṅgarāgaṃ || 1072 ||
[Analyze grammar]

bhāsvaccakraṃ saśaṅkhaṃ sphuradurumakuṭaṃ hārakeyūrahāri || 1072 ||
[Analyze grammar]

meghābhaṃ pītavāsomaṇimakaralasatkuṇḍalaṃ candravaktraṃ || 1072 ||
[Analyze grammar]

prodyattejombujākṣaṃ hṛdaya bhaja sadā tvaṃ vapuḥ prāṃśu jiṣṇoḥ || 1072 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tau tu svalpena kālena pañcarātroṣitau pathi || 1073 ||
[Analyze grammar]

damaghoṣeṇa saṇgatau || 1073 ||
[Analyze grammar]

athādhvavidhinā tau tu || 1073 ||
[Analyze grammar]

damaghoṣeṇa saṃgamya ekarātroṣitāviva || 1073 ||
[Analyze grammar]

jagmatuḥ sahitau vīrau mudā paramayā yutau || 1073 ||
[Analyze grammar]

nagarīṃ mathurāṃ prāptau vasudevasutāv ubhau || 1074 ||
[Analyze grammar]

tataḥ kṛṣṇo mahāśaṅkhaṃ pāñcajanyaṃ ca yādavaḥ || 1074 ||
[Analyze grammar]

pradadhmau lokavikhyātaḥ susvaraṃ puruṣottamaḥ || 1074 ||
[Analyze grammar]

tataḥ pratyudgatāḥ sarve yādavā yadunandanau || 1075 ||
[Analyze grammar]

sabalā hṛṣṭamanasa ugrasenapurogamāḥ || 1076 ||
[Analyze grammar]

śreṇyaḥ prakṛtayaścaiva mantriṇaḥ sapurohitāḥ || 1077 ||
[Analyze grammar]

sabālavṛddhā sā caiva purī samabhivartata || 1078 ||
[Analyze grammar]

nanditūryāṇyavādyanta stūyetāṃ puruṣottamau || 1079 ||
[Analyze grammar]

rathyāḥ patākāmālinyo bhāsanti sma samantataḥ || 1080 ||
[Analyze grammar]

hṛṣṭā pramuditā sarvā purī paramaśobhitā || 1081 ||
[Analyze grammar]

akrūraḥ sātyakiścaiva mantriṇaśca yathocitāḥ || 1081 ||
[Analyze grammar]

bhrātrostayorāgamane yathaivendramahe tathā || 1082 ||
[Analyze grammar]

muditāstatra gāyanti rājamārgeṣu gāyanāḥ || 1083 ||
[Analyze grammar]

stavāśīḥprabhavā gāthā yādavānāṃ priyaṃkarāḥ || 1084 ||
[Analyze grammar]

govindarāmau saṃprāptau bhrātarau lokaviśrutau || 1085 ||
[Analyze grammar]

sve pure nibhayāḥ sarve krīḍadhvaṃ yādavāḥ sukham || 1086 ||
[Analyze grammar]

na tatra kaściddīno vā malino vā vicetanaḥ || 1087 ||
[Analyze grammar]

mathurāyāmabhūtkaṣcid rāmakṛṣṇasamāgame || 1088 ||
[Analyze grammar]

vayāṃsi sādhuvākyāni prahṛṣṭā gohayadvipāḥ || 1089 ||
[Analyze grammar]

naranārīgaṇāścaiva bhejire mānasaṃ sukham || 1090 ||
[Analyze grammar]

śivāśca pravavurvātā virajaskā diśo daśa || 1091 ||
[Analyze grammar]

daivatāni ca sarvāṇi hṛṣṭānyāyataneṣvapi || 1092 ||
[Analyze grammar]

yāni liṅgāni lokasya vṛttānīha kṛte yuge || 1093 ||
[Analyze grammar]

tāni sarvāṇyadṛśyanta bhrātrorāgamanaṃ prati || 1094 ||
[Analyze grammar]

tataḥ kāle śive puṇye syandanenārimardanau || 1095 ||
[Analyze grammar]

hariyuktena tau vīrau praviṣṭau mathurāṃ purīm || 1096 ||
[Analyze grammar]

viśantaṃ nagarīṃ ramyāṃ govindaṃ rāmameva ca || 1097 ||
[Analyze grammar]

anujagmuryadugaṇāḥ śakraṃ devagaṇā iva || 1098 ||
[Analyze grammar]

vasudevasya bhavanaṃ pitustau yadunandanau || 1099 ||
[Analyze grammar]

praviṣṭau hṛṣṭavadanau candrādityāvivācalam || 1100 ||
[Analyze grammar]

tāvāyudhāni vinyasya gṛhe sve svairacāriṇau || 1101 ||
[Analyze grammar]

mumudāte yaduvarau vasudevasutāv ubhau || 1102 ||
[Analyze grammar]

tatastau vasudevasya pādau samabhipīḍya ca || 1100 ||
[Analyze grammar]

tatrograsenaṃ rājānamanyāṃśca yadupuṃgavān || 1100 ||
[Analyze grammar]

yathānyāyaṃ pūjayitvā tau sarvaiścābhnanditau || 1100 ||
[Analyze grammar]

jagmaturhṛṣṭamanasau mātureva niveśanam || 1100 ||
[Analyze grammar]

evaṃ tāvekanirmāṇau mathurāyāṃ śubhānanau || 1103 ||
[Analyze grammar]

ugrasenānugau bhūtvā kaṃcitkālaṃ mumodatuḥ || 1104 ||
[Analyze grammar]

rāmograsenau vikrāntau viṣṇunā samalaṃkṛtau || 1104 ||
[Analyze grammar]

kṛtvā prayāṇaṃ gomantād rājā sa magadheśvaraḥ || 1104 ||
[Analyze grammar]

vrīḍayāvanato bhūtvā svapuraṃ praviveśa ha || 1104 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 18

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: