Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

āgatya yamunātīraṃ jarāputraḥ pratāpavān || 1 ||
[Analyze grammar]

vindānuvindāvāvantyau dautyena samacodayat || 2 ||
[Analyze grammar]

tau gatvā mathurāṃ vīrau dvāṣthena prativeśitau || 3 ||
[Analyze grammar]

āsanasthaṃ tadā rājannugrasenaṃ patiṃ nṛpa || 4 ||
[Analyze grammar]

tatpārśve ca sthitaṃ kṛṣṇaṃ balabhadreṇa saṃgatam || 5 ||
[Analyze grammar]

vasudevaṃ mahāvīryaṃ sātyakiṃ ca mahāmatim || 6 ||
[Analyze grammar]

anyāṃśca yādavāndṛṣṭvā samīpasthānmahīpateḥ || 7 ||
[Analyze grammar]

tau tu sarvān samābhāṣya kaṃsasya pitaraṃ tadā || 8 ||
[Analyze grammar]

ūcatuḥ sukhamāsīnau vāsudevaṃ ca sāgrajam || 9 ||
[Analyze grammar]

āha yuṣmānmahāvīryo jarāsaṃdhaḥ pratāpavān || 10 ||
[Analyze grammar]

śrūyatāṃ mama yadvākyaṃ duḥkhitasyābalasya me || 11 ||
[Analyze grammar]

sutādvayaṃ mahārāja draṣṭumicchāmi duḥkhitam || 12 ||
[Analyze grammar]

vivaśaṃ śokasaṃtaptaṃ duḥkhasāgarasaṃśritam || 13 ||
[Analyze grammar]

yattu kaṃso hataḥ saṃkhye kṛṣṇena hi balīyasā || 14 ||
[Analyze grammar]

aśakto'haṃ tathā rājan kṛtasya pratikarmaṇaḥ || 15 ||
[Analyze grammar]

yattu yuddhaṃ balavatā kṛṣṇena kṛtamityapi || 16 ||
[Analyze grammar]

nātra me vismayaḥ kāryo balavān sa hi sāgrajaḥ || 17 ||
[Analyze grammar]

kiṃ tu duḥkhaṃ mahadbhūtaṃ duḥsahaṃ mama jāyate || 18 ||
[Analyze grammar]

tadduḥkhaṃ duḥsahaṃ manye vaktuṃ ca mama duḥsaham || 19 ||
[Analyze grammar]

magadhendre mahāvīrya sabale mayi mānada || 20 ||
[Analyze grammar]

citrametanmahārāja yatkṛtaṃ mayi jīvati || 21 ||
[Analyze grammar]

kṛṣṇena sukṛtaṃ karma māṃ matvā paśumityapi || 22 ||
[Analyze grammar]

kṛṣṇe tvasukṛtaṃ karma mama tvāṃ paśya ityapi || 22 ||
[Analyze grammar]

kiṃ nūnaṃ duṣkaraṃ karma kṛtvā kṛṣṇastu jīvati || 23 ||
[Analyze grammar]

jīvatyevaṃ jarāputre māvamaṃsthā yadūttama || 24 ||
[Analyze grammar]

jīvitaṃ tu samāptaṃ me kṛṣṇe jīvati saṃprati || 25 ||
[Analyze grammar]

ityuktvā punarāhedaṃ krodhavisphāritānanaḥ || 26 ||
[Analyze grammar]

yadi kṛṣṇaṃ sthitaṃ saṃkhye haniṣye yadi manmukhe || 27 ||
[Analyze grammar]

nāhaṃ kaṃso na vā keśī nāriṣṭo na ca pūtanā || 28 ||
[Analyze grammar]

jarāsaṃdhaṃ mahīpālaṃ māvamaṃsthā mahīpate || 29 ||
[Analyze grammar]

imāmapyaparāṃ rājanpratijñāṃ śṛṇu keśava || 30 ||
[Analyze grammar]

yadi tvaṃ matpuro bhūyāstadā hanmi sabāndhavam || 31 ||
[Analyze grammar]

saṃnaddho bhava yuddhāya sthito'haṃ yuddhalālasaḥ || 32 ||
[Analyze grammar]

yatra yatra bhavānyāti tatra tatrāhamāsthitaḥ || 33 ||
[Analyze grammar]

jīvati tvayi govinda jarāsaṃdho na jīvati || 34 ||
[Analyze grammar]

āgaccha saha yuddhāya balabhadreṇa dhīmatā || 35 ||
[Analyze grammar]

kimebhirbahubhirvṛddhairugrasenapurogamaiḥ || 36 ||
[Analyze grammar]

āgacchantu bhavāñchīghraṃ balabhadrasahāyavān || 37 ||
[Analyze grammar]

sātyake yuktamevaitatkṛtaṃ kṛṣṇena kiṃ prabho || 38 ||
[Analyze grammar]

vasudeva yaduśreṣṭha yuktaṃ putreṇa kiṃ tava || 39 ||
[Analyze grammar]

akrūra vada satyena yuktaṃ vātrānyathāpi vā || 40 ||
[Analyze grammar]

mṛdhe kṛṣṇa yaduśreṣṭha sthiro bhava na cañcalaḥ || 41 ||
[Analyze grammar]

bahunātra kimuktena na sthiraṃ tava jīvitam || 42 ||
[Analyze grammar]

śvaḥ purīṃ tava rotsyāmi nātra kāryā vicāraṇā || 43 ||
[Analyze grammar]

ko nvidaṃ sāhasaṃ kuryāttvāṃ vinā kṛṣṇa sāṃpratam || 44 ||
[Analyze grammar]

ityuktvā tau mahāvīryau virāmaṃ jagmatustadā || 45 ||
[Analyze grammar]

ityukto roṣatāmrākṣaḥ kṛṣṇa ūce vacastadā || 46 ||
[Analyze grammar]

hataḥ kaṃso mahārāja kimataḥ sāhasaṃ kṛtam || 47 ||
[Analyze grammar]

kiṃ citraṃ vada rājendra hataḥ kaṃsa itīha naḥ || 48 ||
[Analyze grammar]

idaṃ ca tasmai vaktavyaṃ bhavadbhyāṃ rājasattamau || 49 ||
[Analyze grammar]

sthito'smi yuddhasaṃrakto jeṣyāmi ca raṇe ripūn || 50 ||
[Analyze grammar]

tvāṃ hatvā sabalaṃ saṃkhye rājyamādāya sāṃpratam || 51 ||
[Analyze grammar]

ugrasenāya dāsyāmi satyena ca śapāmyaham || 52 ||
[Analyze grammar]

ityuktvā virarāmaiva keśavaḥ keśisūdanaḥ || 53 ||
[Analyze grammar]

tau tu gatvā tadā sarvaṃ tasmai ca procatuḥ prabho || 54 ||
[Analyze grammar]

vaiśaṃpāyana uvāca gate dūtadvaye rājanmāgadhendraṃ janādhipam || 55 ||
[Analyze grammar]

taṃ śrutvā rājarājendramāhavepsumamarṣaṇam || 56 ||
[Analyze grammar]

hantukāmaṃ jagannāthaṃ baladhadraṃ ca māgadham || 57 ||
[Analyze grammar]

pratāpajñā hi yadavo māgadhasya mahātmanaḥ || 58 ||
[Analyze grammar]

śaṅkamānā bhayaṃ tasmājjarāsaṃdhānmahīpateḥ || 59 ||
[Analyze grammar]

sthite hi lokanāthe'smin sarveṣāṃ balahāriṇi || 60 ||
[Analyze grammar]

sa pratāpo hi balavānmagadhendrasya sarvataḥ || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 16

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: