Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 19 - grahavarṣaphalādhyāyaḥ [grahavarṣaphala-adhyāya]

[English text for this chapter is available]

sarvatra bhūrviralasasyayutā vanāni daivādbibhakṣayiṣudaṃṣṭrisamāvṛtāni |
nadyaśca naiva hi payaḥ pracuraṃ sravanti rugbheṣajāni na tathātibalānvitāni || 1 ||
[syandanti | ca | sravantyo]
[Analyze grammar]

tīkṣṇaṃ tapatyaditijaḥ śiśire'pi kāle nātyambudā jalamuco'calasannikāśāḥ |
naṣṭaprabharkṣagaṇaśītakaraṃ nabhaśca sīdanti tāpasakulāni sagokulāni || 2 ||
[Analyze grammar]

hastyaśvapattimadasahyabalairupetā bāṇāsanāsimuśalātiśayāścaranti |
ghnanto nṛpā yudhi nṛpānucaraiśca deśān saṃvatsare dinakarasya dine'tha māse || 3 ||
[Analyze grammar]

vyāptaṃ nabhaḥ pracalitācalasannikāśairvyālāñjanāligavalacchavibhiḥ payodaiḥ |
gāṃ pūrayadbhirakhilāmamalābhiradbhirutkaṇṭhitena guruṇā dhvanitena cāśāḥ || 4 ||
[utkaṇṭhakena]
[Analyze grammar]

toyāni padmakumudotpalavantyatīva phulladrumāṇyupavanānyalināditāni |
gāvaḥ prabhūtapayaso nayanābhirāmā rāmā ratairavirataṃ ramayanti rāmān || 5 ||
[Analyze grammar]

godhūmaśāliyavadhānyavarekṣuvāṭā bhūḥ pālyate nṛpatibhirnagarākarāḍhyā |
cityaṅkitā kratuvareṣṭivighuṣṭanādā saṃvatsare śiśiragorabhisampravṛtte || 6 ||
[Analyze grammar]

vātoddhataścarati vahniratipracaṇḍo grāmānvanāni nagarāṇi ca sandidhakṣuḥ |
hāheti dasyugaṇapātahatā raṭanti niḥsvīkṛtā vipaśavo bhuvi martyasaṃghāḥ || 7 ||
[Analyze grammar]

abhyunnatā viyati saṃhatamūrtayo'pi muñcanti kutra cidapaḥ pracuraṃ payodāḥ |
sīmni prajātamapi śoṣamupaiti sasyaṃ niṣpannamapyavinayādapare haranti || 8 ||
[na kva cid]
[Analyze grammar]

bhūpā na samyagabhipālanasaktacittāḥ pittottharukpracuratā bhujagaprakopaḥ |
evaṃvidhairupahṛtā bhavati prajeyaṃ saṃvatsare'vanisutasya vipannasasyā || 9 ||
[upahatā]
[Analyze grammar]

māyendrajālakuhakākaranāgarāṇāṃ gāndharvalekhyagaṇitāstravidāṃ ca vṛddhiḥ |
piprīṣayā nṛpatayo'dbhutadarśanāni ditsanti tuṣṭijananāni parasparebhyaḥ || 10 ||
[Analyze grammar]

vārtā jagatyavitathā vikalā trayī ca samyakcaratyapi manoriva daṇḍanītiḥ |
adhyakṣara svabhiniviṣṭadhiyo'pi ke cidānvīkṣikīṣu ca paraṃ padamīhamānāḥ || 11 ||
[vārttā | adhyakṣaraṃ | atra]
[Analyze grammar]

hāsyajñadūtakavibālanapuṃsakānāṃ yuktijñasetujalaparvatavāsināṃ ca |
hārdiṃ karoti mṛgalāñchanajaḥ svake'bde māse'tha vā pracuratā bhuvi cauṣadhīnām || 12 ||
[pracuratāṃ]
[Analyze grammar]

dhvaniruccarito'dhvare dyugāmī vipulo yajñamuṣāṃ manāṃsi bhindan |
vicaratyaniśaṃ dvijottamānāṃ hṛdayānandakaro'dhvarāṃśabhājām || 13 ||
[Analyze grammar]

kṣitiruttamasasyavatyanekadvipapattyaśvadhanorugokulāḍhyā |
kṣitipairabhipālanapravṛddhā dyucaraspardhijanā tadā vibhāti || 14 ||
[Analyze grammar]

vividhairviyadunnataiḥ payodairvṛtamurvīṃ payasābhitarpayadbhiḥ |
surarājaguroḥ śubhe tu varṣe bahusasyā kṣitiruttamarddhiyuktā || 15 ||
[atra]
[Analyze grammar]

śālīkṣumatyapi dharā dharaṇīdharābhadhārādharojjhitapayaḥ paripūrṇavaprā |
śrīmatsaroruhatatāmbutaḍāgakīrṇā yoṣeva bhātyabhinavābharaṇojjvalāṅgī || 16 ||
[Analyze grammar]

kṣatraṃ kṣitau kṣapitabhūribalāripakṣamudghuṣṭanaikajayaśabdavirāvitāśam |
saṃhṛṣṭaśiṣṭajanaduṣṭavinaṣṭavargāṃ gāṃ pālayantyavanipā nagarākarāḍhyām || 17 ||
[Analyze grammar]

pepīyate madhu madhau saha kāminībhirjegīyate śravaṇahāri saveṇuvīṇam |
bobhujyate'tithisuhṛtsvajanaiḥ sahānnamabde sitasya madanasya jayāvaghoṣaḥ || 18 ||
[Analyze grammar]

udvṛttadasyugaṇabhūriraṇākulāni rāṣṭrāṇyanekapaśuvittavinākṛtāni |
rorūyamāṇahatabandhujanairjanaiśca rogottamākulakulāni bubhukṣayā ca || 19 ||
[uddhata]
[Analyze grammar]

vātoddhatāmbudharavarjitamantarikṣamārugṇanaikaviṭapaṃ ca dharātalaṃ dyauḥ |
naṣṭārkacandrakiraṇātirajo'vanaddhā toyāśayāśca vijalāḥ sarito'pi tanvyaḥ || 20 ||
[Analyze grammar]

jātāni kutra cidatoyatayā vināśamṛcchanti puṣṭimaparāṇi jalokṣitāni |
sasyāni mandamabhivarṣati vṛtraśatrurvarṣe divākarasutasya sadā pravṛtte || 21 ||
[vṛtraśatrau]
[Analyze grammar]

aṇurapaṭumayūkho nīcago'nyairjito vā na sakalaphaladātā puṣṭido'to'nyathā yaḥ |
yadaśubhamaśubhe'bde māsajaṃ tasya vṛddhiḥ śubhaphalamapi caivaṃ yāpyamanyonyatāyām || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the grahavarṣaphalādhyāyaḥ [grahavarṣaphala-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: