Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 17 - grahayuddhādhyāyaḥ [grahayuddha-adhyāya]

[English text for this chapter is available]

yuddhaṃ yathā yadā vā bhaviṣyamādiśyate trikālajñaiḥ |
tadvijñānaṃ karaṇe mayā kṛtaṃ sūryasiddhānte || 1 ||
[bhaviṣyad | siddhāntāt]
[Analyze grammar]

viyati caratāṃ grahāṇāmuparyuparyātmamārgasaṃsthānām |
atidūrāddṛgviṣaye samatāmiva samprayātānām || 2 ||
[Analyze grammar]

āsannakramayogādbhedollekhāṃśumardanāsavyaiḥ |
yuddhaṃ catuṣprakāraṃ parāśarādyairmunibhiruktam || 3 ||
[asavyaḥ]
[Analyze grammar]

bhede vṛṣṭivināśo bhedaḥ suhṛdāṃ mahākulānāṃ ca |
ullekhe śastrabhayaṃ mantrivirodhaḥ priyānnatvam || 4 ||
[Analyze grammar]

amśuvirodhe yuddhāni bhūbhṛtāṃ śastrarukkṣudavamardāḥ |
yuddhe cāpyapasavye bhavanti yuddhāni bhūpānām || 05 ||
[Analyze grammar]

ravirākrando madhye pauraḥ pūrve'pare sthito yāyī |
paurā budhagururavijā nityaṃ śītāṃśurākrandaḥ || 6 ||
[ākrandraḥ]
[Analyze grammar]

ketukujarāhuśukrā yāyina ete hatā ghnanti |
ākrandayāyipaurān jayino jayadāḥ svavargasya || 7 ||
[grahā hanyuḥ | jayadā]
[Analyze grammar]

paure paureṇa hate paurāḥ paurānnṛpānvinighnanti |
evaṃ yāyyākrandā nāgarayāyigrahāścaiva || 8 ||
[yāyyākrandau]
[Analyze grammar]

dakṣiṇadiksthaḥ paruṣo vepathuraprāpya sannivṛtto'ṇuḥ |
adhirūḍho vikṛto niṣprabho vivarṇaśca yaḥ sa jitaḥ || 9 ||
[Analyze grammar]

uktaviparītalakṣaṇasampanno jayagato vinirdeśyaḥ |
vipulaḥ snigdho dyutimāndakṣiṇadikstho'pi jayayuktaḥ || 10 ||
[vinirdiṣṭaḥ]
[Analyze grammar]

dvāvapi mayūkhayuktau vipulau snigdhau samāgame bhavataḥ |
tatra anyonyaṃ prītirviparītāvātmapakṣaghnau || 11 ||
[anyonyaprītir]
[Analyze grammar]

yuddhaṃ samāgamo vā yadyavyaktau svalakṣaṇairbhavataḥ |
bhuvi bhūbhṛtāmapi tathā phalamavyaktaṃ vinirdeśyam || 12 ||
[tu lakṣaṇair]
[Analyze grammar]

guruṇā jite'vanisute bāhlīkā yāyino'gnivārtāśca |
śaśijena śūrasenāḥ kaliṅgaśālvāśca pīḍyante || 13 ||
[agnivārttāśca | sālvāś]
[Analyze grammar]

saureṇāre vijite jayanti paurāḥ prajāśca sīdanti |
koṣṭhāgāramlecchakṣatriyatāpaśca śukrajite || 14 ||
[koṣṭhāgāra]
[Analyze grammar]

bhaumena hate śaśije vṛkṣasarittāpasāśmakanarendrāḥ |
uttaradiksthāḥ kratudīkṣitāśca santāpamāyānti || 15 ||
[Analyze grammar]

guruṇā jite budhe mlecchaśūdracaurārthayuktapaurajanāḥ |
traigartapārvatīyāḥ pīḍyante kampate ca mahī || 16 ||
[budhe jite]
[Analyze grammar]

ravijena budhe dhvaste nāvikayodhābjasadhanagarbhiṇyaḥ |
bhṛguṇā jite'gnikopaḥ sasyāmbudayāyividhvaṃsaḥ || 17 ||
[Analyze grammar]

jīve śukrābhihate kulūtagāndhārakaikayā madrāḥ |
śālvā vatsā vaṅgā gāvaḥ sasyāni pīḍyante || 18 ||
[sālvā | naśyanti]
[Analyze grammar]

bhaumena hate jīve madhyo deśo nareśvarā gāvaḥ |
saureṇa cārjunāyanavasātiyaudheyaśibiviprāḥ || 19 ||
[Analyze grammar]

śaśitanayenāpi jite bṛhaspatau mlecchasatyaśastrabhṛtaḥ |
upayānti madhyadeśaśca saṃkṣayaṃ yacca bhaktiphalam || 20 ||
[Analyze grammar]

śukre bṛhaspatijite yāyī śreṣṭho vināśamupayāti |
brahmakṣatravirodhaḥ salilaṃ ca na vāsavastyajati || 21 ||
[hate]
[Analyze grammar]

kośalakaliṅgavaṅgā vatsā matsyāśca madhyadeśayutāḥ |
mahatīṃ vrajanti pīḍāṃ napuṃsakāḥ śūrasenāśca || 22 ||
[Analyze grammar]

kujavijite bhṛgutanaye balamukhyavadho narendrasaṃgrāmāḥ |
saumyena pārvatīyāḥ kṣīravināśo'lpavṛṣṭiśca || 23 ||
[Analyze grammar]

ravijena site vijite guṇamukhyāḥ śastrajīvinaḥ kṣatram |
jalajāśca nipīḍyante sāmānyaṃ bhaktiphalamanyat || 24 ||
[gaṇamukhyāḥ]
[Analyze grammar]

asite sitena nihate'rghavṛddhirahivihagamānināṃ pīḍā |
kṣitijena taṅgaṇāndhroḍrakāśibāhlīkadeśānām || 25 ||
[Analyze grammar]

saumyena parābhūte mande'ṅgavaṇigvihaṅgapaśunāgāḥ |
santāpyante guruṇā strībahulā mahiṣakaśakāśca || 26 ||
[Analyze grammar]

ayaṃ viśeṣo'bhihito hatānāṃ kujajñavāgīśasitāsitānām |
phalaṃ tu vācyaṃ grahabhaktito'nyad yathā tathā ghnanti hatāḥ svabhaktīḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the grahayuddhādhyāyaḥ [grahayuddha-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: