Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 16 - grahabhaktiyogādhyāyaḥ [grahabhaktiyoga-adhyāya]

[English text for this chapter is available]

prāṅ narmadārdhaśoṇoḍravaṅgasuhmāḥ kaliṅgabāhlīkāḥ |
śakayavanamagadhaśabaraprāgjyotiṣacīnakāmbojāḥ || 1 ||
[Analyze grammar]

mekalakirātaviṭakā bahirantaḥ śailajāḥ pulindāśca |
draviḍānāṃ prāgardhaṃ dakṣiṇakūlaṃ ca yamunāyāḥ || 2 ||
[Analyze grammar]

campodumbarakauśāmbicedivindhyāṭavīkaliṅgāśca |
puṇḍrā golāṅgūlaśrīparvatavardhamānāni || 3 ||
[vardhamānāśca]
[Analyze grammar]

ikṣumatītyatha taskarapāratakāntāragopabījānām |
tuṣadhānyakaṭukatarukanakadahanaviṣasamaraśūrāṇām || 4 ||
[Analyze grammar]

bheṣajabhiṣakcatuṣpadakṛṣikaranṛpahiṃsrayāyicaurāṇām |
vyālāraṇyayaśoyutatīkṣṇāṇāṃ bhāskaraḥ svāmī || 5 ||
[Analyze grammar]

girisaliladurgakośalabharukacchasamudraromakatuṣārāḥ |
vanavāsitaṅgaṇahalastrīrājyamahārṇavadvīpāḥ || 6 ||
[tukhārāḥ]
[Analyze grammar]

madhurarasakusumaphalasalilalavaṇamaṇiśaṅkhamauktikābjānām |
śāliyavauṣadhigodhūmasomapākrandaviprāṇām || 7 ||
[Analyze grammar]

sitasubhagaturagaratikarayuvaticamūnāthabhojyavastrāṇām |
śṛṅginiśācarakārṣakayajñavidāṃ cādhipaścandraḥ || 8 ||
[Analyze grammar]

śoṇasya narmadāyā bhīmarathāyāśca paścimārdhasthāḥ |
nirvindhyā vetravatī siprā godāvarī veṇā || 9 ||
[Analyze grammar]

mandākinī payoṣṇī mahānadī sindhumālatīpārāḥ |
uttarapāṇḍyamahendrādrivindhyamalayopagāścolāḥ || 10 ||
[Analyze grammar]

draviḍavidehāndhrāśmakabhāsāparakauṅkaṇāḥ samantriṣikāḥ |
kuntalakeraladaṇḍakakāntipuramlecchasaṅkariṇaḥ || 11 ||
[bhāsāpura | saṅkarajāḥ]
[Analyze grammar]

nāsikyabhogavardhanavirāṭavindhyādripārśvagā deśāḥ |
ye ca pibanti sutoyāṃ tāpīṃ ye ca api gomatīsalilam || K(12) ||
[Analyze grammar]

nāgarakṛṣikarapāratahutāśanājīviśastravārtānām |
āṭavikadurgakarvaṭavadhikanṛśaṃsāvaliptānām || 12 ||
[śastravārttānām | vadhaka]
[Analyze grammar]

narapatikumārakuñjaradāmbhikaḍimbhābhighātapaśupānām |
raktaphalakusumavidrumacamūpaguḍamadyatīkṣṇānām || 13 ||
[Analyze grammar]

kośabhavanāgnihotrikadhātvākaraśākyabhikṣucaurāṇām |
śaṭhadīrghavairabahvāśināṃ ca vasudhāsuto'dhipatiḥ || 14 ||
[Analyze grammar]

lohityaḥ sindhunadaḥ sarayūrgāmbhīrikā rathākhyā ca |
gaṅgākauśikyādyāḥ sarito vaidehakāmbojāḥ || 15 ||
[Analyze grammar]

mathurāyāḥ pūrvārdhaṃ himavadgomantacitrakūṭasthāḥ |
saurāṣṭrasetujalamārgapaṇyabilaparvatāśrayiṇaḥ || 16 ||
[Analyze grammar]

udapānayantragāndharvalekhyamaṇirāgagandhayuktividaḥ |
ālekhyaśabdagaṇitaprasādhakāyuṣyaśilpajñāḥ || 17 ||
[Analyze grammar]

carapuruṣakuhakajīvakaśiśukaviśaṭhasūcakābhicāraratāḥ |
dūtanapuṃsakahāsyajñabhūtatantrendrajālajñāḥ || 18 ||
[Analyze grammar]

ārakṣakanaṭanartakaghṛtatailasnehabījatiktāni |
vratacārirasāyanakuśalavesarāścandraputrasya || 19 ||
[Analyze grammar]

sindhunadapūrvabhāgo mathurāpaścārdhabharatasauvīrāḥ |
srughnaudīcyavipāśāsaricchatadrū ramaṭhaśālvāḥ || 20 ||
[udīcya | sālvāḥ]
[Analyze grammar]

traigartapauravāmbaṣṭhapāratā vāṭadhānayaudheyāḥ |
sārasvatārjunāyanamatsyārdhagrāmarāṣṭrāṇi || 21 ||
[pauraba]
[Analyze grammar]

hastyaśvapurohitabhūpamantrimāṅgalyapauṣṭikāsaktāḥ |
kāruṇyasatyaśaucavratavidyādānadharmayutāḥ || 22 ||
[Analyze grammar]

pauramahādhanaśabdārthavedaviduṣo'bhicāranītijñāḥ |
manujeśvaropakaraṇaṃ chatradhvajacāmarādyaṃ ca || 23 ||
[Analyze grammar]

śaileyakuṣṭhamāṃsītagararasasaindhavāni vallījam |
madhurarasamadhūcchiṣṭāni corakaśceti jīvasya || 24 ||
[kaṣṭha]
[Analyze grammar]

takṣaśilamartikāvatabahugirigāndhārapuṣkalāvatakāḥ |
prasthalamālavakaikayadāśārṇośīnarāḥ śibayaḥ || 25 ||
[mārtikāvata]
[Analyze grammar]

ye ca pibanti vitastāmirāvatīṃ candrabhāgasaritaṃ ca |
ratharajatākarakuñjaraturagamahāmātradhanayuktāḥ || 26 ||
[Analyze grammar]

surabhikusumānulepanamaṇivajravibhūṣaṇāmburuhaśayyāḥ |
varataruṇayuvatikāmopakaraṇamṛṣṭānnamadhurabhujaḥ || 27 ||
[Analyze grammar]

udyānasalilakāmukayaśaḥ sukhaudāryarūpasampannāḥ |
vidvadamātyavaṇigjanaghaṭakṛccitrāṇḍajāstriphalāḥ || 28 ||
[Analyze grammar]

kauśeyapaṭṭakambalapatraurṇikarodhrapatracocāni |
jātīphalāguruvacāpippalyaścandanaṃ ca bhṛgoḥ || 29 ||
[Analyze grammar]

ānartārbudapuṣkarasaurāṣṭrābhīraśūdraraivatakāḥ |
naṣṭā yasmindeśe sarasvatī paścimo deśaḥ || 30 ||
[Analyze grammar]

kurubhūmijāḥ prabhāsaṃ vidiśā vedasmṛtī mahītaṭajāḥ |
khalamalinanīcatailikavihīnasattvopahatapuṃstvāḥ || 31 ||
[Analyze grammar]

bāndhanaśākunikāśucikaivartavirūpavṛddhasaukarikāḥ |
gaṇapūjyaskhalitavrataśabarapulindārthaparihīnāḥ || 32 ||
[bandhana]
[Analyze grammar]

kaṭutiktarasāyanavidhavayoṣito bhujagataskaramahiṣyaḥ |
kharakarabhacaṇakavātalaniṣpāvāścārkaputrasya || 33 ||
[vātula]
[Analyze grammar]

giriśikharakandaradarīviniviṣṭā mlecchajātayaḥ śūdrāḥ |
gomāyubhakṣaśūlikavokkāṇāśvamukhavikalāṅgāḥ || 34 ||
[Analyze grammar]

kulapāṃsanahiṃsrakṛtaghnacauraniḥsatyaśaucadānāśca |
kharacaraniyuddhavittīvraroṣagarttāśrayā nīcāḥ || 35 ||
[garbhāśayā]
[Analyze grammar]

upahatadāmbhikarākṣasanidrābahulāśca jantavaḥ sarve |
dharmeṇa ca saṃtyaktā māṣatilāścārkaśaśiśatroḥ || 36 ||
[Analyze grammar]

giridurgapahlavaśvetahūṇacolāvagāṇamarucīnāḥ |
pratyantadhanimahecchavyavasāyaparākramopetāḥ || 37 ||
[Analyze grammar]

paradāravivādaratāḥ pararandhrakutūhalā madotsiktāḥ |
mūrkhādhārmikavijigīṣavaśca ketoḥ samākhyātāḥ || 38 ||
[Analyze grammar]

udayasamaye yaḥ snigdhāṃśurmahānprakṛtisthito yadi ca na hato nirghātolkārajograhamardanaiḥ |
svabhavanagataḥ svoccaprāptaḥ śubhagrahavīkṣitaḥ sa bhavati śivasteṣāṃ yeṣāṃ prabhuḥ parikīrtitaḥ || 39 ||
[Analyze grammar]

abhihitaviparītalakṣaṇe kṣayamupagacchati tatparigrahaḥ |
ḍamarabhayagadāturā janā narapatayaśca bhavanti duḥkhitāḥ || 40 ||
[lakṣanaiḥ]
[Analyze grammar]

yadi na ripukṛtaṃ bhayaṃ nṛpāṇāṃ svasutakṛtaṃ niyamādamātyajaṃ vā |
bhavati janapadasya cāpyavṛṣṭyā gamanamapūrvapurādrinimnagāsu || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the grahabhaktiyogādhyāyaḥ [grahabhaktiyoga-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: