Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 12 - agastyacārādhyāyaḥ [agastyacāra-adhyāya]

[English text for this chapter is available]

samudro'ntaḥ śailairmakaranakharotkhātaśikharaiḥ kṛtastoyocchittyā sapadi sutarāṃ yena ruciraḥ |
patanmuktāmiśraiḥ pravaramaṇiratnāmbunivahaiḥ surānpratyādeṣṭuṃ mitamukuṭaratnāniva purā || 1 ||
[sita]
[Analyze grammar]

yena cāmbuharaṇe'pi vidrumairbhūdharaiḥ samaṇiratnavidrumaiḥ |
nirgataistaduragaiśca rājitaḥ sāgaro'dhikataraṃ virājitaḥ || 2 ||
[Analyze grammar]

prasphurattimijalebhajihmagaḥ kṣiptaratnanikaro mahodadhiḥ |
āpadāṃ padagato'pi yāpito yena pītasalilo'maraśriyam || 3 ||
[Analyze grammar]

pracalattimiśuktijaśaṅkhacitaḥ salile'pahṛte'pi patiḥ saritām |
sataraṅgasitotpalahaṃsabhṛtaḥ sarasaḥ śaradīva vibharti rucim || 4 ||
[rucam]
[Analyze grammar]

timisitāmbudharaṃ maṇitārakaṃ sphaṭikacandramanambuśaraddyutiḥ |
phaṇiphaṇopalaraśmiśikhigrahaṃ kuṭilageśaviyacca cakāra yaḥ || 5 ||
[Analyze grammar]

dinakararathamārgavicchittaye'bhyudyataṃ yaccalacchṛṅgamudbhrāntavidyādharāṃsāvasaktapriyāvyagradattāṅkadehāvalambāmbarātyucchritoddhūyamānadhvajaiḥ śobhitam |
karikaṭamadamiśraraktāvalehānuvāsānusāridvirephāvalīnottamāṅgaiḥ kṛtānbāṇapuṣpairivottaṃsakāndhārayadbhirmṛgendraiḥ sanāthīkṛtāntardarīnirjharam || gaganatalamivollikhantaṃ pravṛddhairgajākṛṣṭaphulladrumatrāsavibhrāntamattadvirephāvalīhṛṣṭamandrasvanaiḥ śailakūṭaistarakṣarkṣaśārdūlaśākhāmṛgādhyāsitaiḥ |
rahasi madanasaktayā revayā kāntayevopagūḍhaṃ surādhyāsitodyānamambhośanānnamūlānilāhāraviprānvitaṃ vindhyamastambhayad yaśca tasyodayaḥ śrūyatām || 6 ||
[abhy | gīta]
[Analyze grammar]

udaye ca muneragastyanāmnaḥ kusamāyogamalapradūṣitāni |
hṛdayāni satāmiva svabhāvātpunarambūni bhavanti nirmalāni || 7 ||
[Analyze grammar]

pārśvadvayādhiṣṭhitacakravākāmāpuṣṇatī sasvanahaṃsapaṅktim |
tāmbūlaraktotkaṣitāgradantī vibhāti yoṣeva śaratsahāsā || 8 ||
[sarit]
[Analyze grammar]

indīvarāsannasitotpalānvitā śaradbhramatṣaṭpadapaṅktibhūṣitā |
sabhrūlatākṣepakaṭākṣavīkṣaṇā vidagdhayoṣeva vibhāti sasmarā || 9 ||
[sarit]
[Analyze grammar]

indoḥ payodavigamopahitāṃ vibhūtiṃ draṣṭuṃ taraṅgavalayā kumudaṃ niśāsu |
unmīlayatyalinilīnadalaṃ supakṣma vāpī vilocanamivāsitatārakāntam || 10 ||
[Analyze grammar]

nānāvicitrāmbujahaṃsakokakāraṇḍavāpūrṇataḍāgahastā |
ratnaiḥ prabhūtaiḥ kusumaiḥ phalaiśca bhūryacchatīvārghamagastyanāmne || 11 ||
[Analyze grammar]

salilamamarapājñayojjhitaṃ yaddhanapariveṣṭitamūrtibhirbhujaṅgaiḥ |
phaṇijanitaviṣāgnisampraduṣṭaṃ bhavati śivaṃ tadagastyadarśanena || 12 ||
[Analyze grammar]

smaraṇādapi pāpamapākurute kimuta stutibhirvaruṇāṅgaruhaḥ |
munibhiḥ kathito'sya yathārghavidhiḥ kathayāmi tathaiva narendrahitam || 13 ||
[Analyze grammar]

saṃkhyāvidhānātpratideśamasya vijñāya sandarśanamādiśejjñaḥ |
taccojjayinyāmagatasya kanyāṃ bhāgaiḥ svarākhyaiḥ sphuṭabhāskarasya || 14 ||
[ujjayanyām]
[Analyze grammar]

īṣatprabhinne'ruṇaraśmijālairnaiśe'ndhakāre diśi dakṣiṇasyām |
sāṃvatsarāveditadigvibhāge bhūpo'rghamurvyāṃ prayataḥ prayacchet || 15 ||
[Analyze grammar]

kālodbhavaiḥ surabhibhiḥ kusumaiḥ phalaiśca ratnaiśca sāgarabhavaiḥ kanakāmbaraiśca |
dhenvā vṛṣeṇa paramānnayutaiśca bhakṣyairdadhyakṣataiḥ surabhidhūpavilepanaiśca || 16 ||
[Analyze grammar]

narapatirimamarghaṃ śraddadhāno dadhānaḥ pravigatagadadoṣo nirjitārātipakṣaḥ |
bhavati yadi ca dadyātsapta varṣāṇi samyagjalanidhi raśanāyāḥ svāmitāṃ yāti bhūmeḥ || 17 ||
[rasanāyāḥ]
[Analyze grammar]

dvijo yathālābhamupāhṛtārghaḥ prāpnoti vedānpramadāśca putrān |
vaiśyaśca gāṃ bhūri ghanaṃ ca śūdro rogakṣayaṃ dharmaphalaṃ ca sarve || 18 ||
[Analyze grammar]

rogān karoti paruṣaḥ kapilastvavṛṣṭiṃ dhūmro gavāmaśubhakṛtsphuraṇo bhayāya |
māñjiṣṭharāgasadṛśaḥ kṣudhamāhavāṃśca kuryādaṇuśca purarodhamagastyanāmā || 19 ||
[Analyze grammar]

śātakumbhasadṛśaḥ sphaṭikābhastarpayanniva mahīṃ kiraṇāgraiḥ |
dṛśyate yadi tadā pracurānnā bhūrbhavatyabhayarogajanāḍhyā || 20 ||
[kiraṇaughaiḥ | tataḥ]
[Analyze grammar]

ulkayā vinihataḥ śikhinā vā kṣudbhayaṃ marakameva vidhatte |
dṛśyate sa kila hastagate'rke rohiṇīmupagate'stamupaiti || 21 ||
[dhatte]
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the agastyacārādhyāyaḥ [agastyacāra-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: