Brihat-katha-shloka-samgraha [sanskrit]

35,982 words

The Sanskrit edition of the Brihat-katha-shloka-samgraha: an epic story in the form of a narrative detailling Naravahanadatta’s quest to become the emperor of the Vidyadharas. Similair to the Kathasaritsagara, the Brhatkathaslokasamgraha also represents one of the several abridgements of the “Great Story” (Brihatkatha), said to have originally consisted of 700,000 shlokas (metrical verses). Alternative titles: Bṛhatkathāślokasaṃgraha (बृहत्कथाश्लोकसंग्रह), Bṛhatkathāślokasaṅgraha (बृहत्कथाश्लोकसङ्ग्रह), Bṛhat-kathā-śloka-saṃgraha (बृहत्-कथा-श्लोक-संग्रह), Brihatkathashlokasamgraha, Brhatkathaslokasangraha, Brhat-katha-sloka-samgraha (sangraha).

atha māṃ kṛtakartavyaṃ sukhāsīnamaharmukhe |
vādī jita ivācchāyastrapayā gomukho'bravīt || 1 ||
[Analyze grammar]

ahamaryasutāṃ nītvā gṛhaṃ svagṛhamāgataḥ |
tato'pi vandituṃ devyau narendrāntaḥpuraṃ gataḥ || 2 ||
[Analyze grammar]

vanditā ca vihasyāha devī padmāvatī yathā |
kiṃkāraṇaṃ vadhūradya nāsmānāyāti vanditum || 3 ||
[Analyze grammar]

bhrātrā te kiṃ na muktaiva na vādyāpi vibudhyate |
kopitā vā bhavedbhartrā śiṣṭā duścaritairiti || 4 ||
[Analyze grammar]

athāgat hatoraskā krandantī padmadevikā |
nāsti naḥ svāminītyuktvā devyornipatitā puraḥ || 5 ||
[Analyze grammar]

tato devyau tataḥ śeṣamaśeṣamavarodhanam |
rājā ca śrutavṛttāntaḥ sāsthāno dhairyamatyajat || 6 ||
[Analyze grammar]

tataḥ prāpyācirātsaṃjñāṃ māgadhyā padmadevikā |
kathaṃ jānāsi nāstīti pṛṣṭācaṣṭa niśāmyatām || 7 ||
[Analyze grammar]

yathaiva gomukhenāsau svamāvāsaṃ praveśitā |
tathaiva kagiti ghrāto gandho'smābhiramānuṣaḥ || 8 ||
[Analyze grammar]

akasmācca kṣaṇaṃ nidrāṃ gacchāmaḥ pratibudhya ca |
śūnyāmīkṣāmahe śayyāmaśrīkāṃ nalinīmiva || 9 ||
[Analyze grammar]

tato hā heti vikruṣya samūrchāḥ kṣaṇamāsmahe |
na kvacicca vicinvatyaḥ paśyāmaḥ svāminīmiti || 10 ||
[Analyze grammar]

kaliṅgasenayā tvatra śokagadgadayoditam |
idaṃ tadāgataṃ manya durvidyādharaceṣṭitam || 11 ||
[Analyze grammar]

bālikāmahamādāya pūrvaṃ madanamañcukām |
harmyāgre krīḍayāmi sma candrikāsaṅgaśītale || 12 ||
[Analyze grammar]

ehi vidyādharā ehi gṛhāṇemāṃ surūpikām |
ekāmeva mayā labdhāṃ sutāṃ durlabhikāmiti || 13 ||
[Analyze grammar]

tataścarmāsikeyūrahārādikarabhāsuraḥ |
avātaraddivaḥ ko'pi divyagandhasragambaraḥ || 14 ||
[Analyze grammar]

dūrādeva ca māṃ bhītāṃ mā bhaiṣīriti sāntvayan |
gambhīradhvanivitrastatanayāmidamabravīt || 15 ||
[Analyze grammar]

yadi mahyamiyaṃ dattā satyena tanayā tvayā |
tato muñca nayāmyenāṃ nyāsabhūtā hi kanyakā || 16 ||
[Analyze grammar]

nāmnā mānasavego'haṃ vidyādharagaṇādhipaḥ |
sarvavijñeyavijñānamanojvalitadhīriti || 17 ||
[Analyze grammar]

anicchantī tatastasya saṃnidhau ciramāsitum |
prayatnāddhairyamādhāya pragalbheva tamabravam || 18 ||
[Analyze grammar]

arhatyavaśyameveyamīdṛśī tvādṛśaṃ patim |
na punardīyate tāvadbālikā śaiśavāditi || 19 ||
[Analyze grammar]

atha māmabhivādyāsāv ulkāsaṃghātabhāsuraḥ |
dṛśyamāno mahāvegaḥ kṣaṇenāntarhito'bhavat || 20 ||
[Analyze grammar]

tena bravīmi tenādya tatsmṛtvā kṣudrabuddhinā |
vidyādharādhamenāsau nītā yadi bhavediti || 21 ||
[Analyze grammar]

sarvathā dṛśyate neha devī madanamañjukā |
yadatrānantaraṃ nyāyyaṃ tadanuṣṭhīyatāmiti || 22 ||
[Analyze grammar]

tataḥ samutpatanneva śokaḥ krodhena māmakaḥ |
preritaḥ pavaneneva prabalena balāhakaḥ || 23 ||
[Analyze grammar]

strītaskara durācāra mūḍha mānasavegaka |
tiṣṭha tiṣṭha kva yāsīti prālapaṃ gaganonmukhaḥ || 24 ||
[Analyze grammar]

yugapatkrodhaśokābhyāṃ śoṣito'haṃ krameṇa ca |
yathānilatuṣārābhyāṃ śiśire kamalākaraḥ || 25 ||
[Analyze grammar]

gomukhastu nṛpāhutaḥ pratyāgatyedamabravīt |
kimetaditi pṛṣṭena vṛttānto'yaṃ mayoditaḥ || 26 ||
[Analyze grammar]

tataḥ saṃbhramavisrastamākarṣannuttarāmbaram |
viṣādākulito rājā prasthito yuṣmadantikam || 27 ||
[Analyze grammar]

antare ca rumaṇvantamāha keyaṃ pramāditā |
sarvathā khyāpitaṃ lokairbhavatāṃ nītikauśalam || 28 ||
[Analyze grammar]

yuktaṃ tadā yadālocya mahatsīdatprayojanam |
vipralabdho'smi yuṣmābhirdevyā vāsavadattayā || 29 ||
[Analyze grammar]

adhunā dhriyamāṇe'pi samarthasacive mayi |
apanītā vadhūḥ kasmādbālānmama sutāditi || 30 ||
[Analyze grammar]

sa tamāha nivartadhvamalaṃ tatra gatena vaḥ |
yuṣmāndṛṣṭvā hi sa śiśuḥ prāṇānapi parityajet || 31 ||
[Analyze grammar]

ājñāpayatha māṃ yacca yacca vijñāpayāmi vaḥ |
āsīnānāsane tena nivṛtya sthīyatāmiti || 32 ||
[Analyze grammar]

upaviṣṭāya cācaṣṭa sphuṭaṃ divyena sā hṛtā |
anāthāpi na vaḥ kācitkenacitparibhūyate || 33 ||
[Analyze grammar]

yāvadantaḥpurāṭavyau yāvacca gṛhapakṣiṇaḥ |
nāstyasau yo na cāsmābhirīkṣitaścāracakṣuṣā || 34 ||
[Analyze grammar]

ākāśe tu na me prajñā kramate divyagocare |
tena vidyādhareṇāsau hṛteti hṛdaye mama || 35 ||
[Analyze grammar]

atha vā bhavatūdyāne yuvarājaḥ parīkṣatām |
kadācitkupitā bhartre tatrāsīta vadhūriti || 36 ||
[Analyze grammar]

kupitānāṃ hi bhartṛbhyaḥ śrūyante kulayoṣitām |
sādhubhiḥ kathyamānāni pañca sthānāni tad yathā || 37 ||
[Analyze grammar]

śvaśrūbhrātṛnanāndṛṇāṃ bhartṛmitrasya vā gṛham |
duṣṭasaṃcāraśūnyāni mandiropavanāni vā || 38 ||
[Analyze grammar]

atrāntare kathitavānākhyānaṃ marubhūtikaḥ |
prastāve yanmayā pūrvaṃ śrutaṃ tadavadhīyatām || 39 ||
[Analyze grammar]

aṣṭāvakrasya duhitā sāvitrī nāma kanyakā |
āsīd yā caritākāraiḥ sāvitrīmatiricyate || 40 ||
[Analyze grammar]

aṣṭāvakramayāciṣṭa kadācidṛṣiraṅgirāḥ |
brahmannakṛtadāro'smi sutā me dīyatāmiti || 41 ||
[Analyze grammar]

so'bravīdbhavataḥ ko'nyastrailokye'pi varo varaḥ |
kiṃ tu datteyamanyasmai kṣamatāṃ bhagavāniti || 42 ||
[Analyze grammar]

tasya bhrātā vṛṣo nāma sa cāṅgirasamabravīt |
amṛtā nāma duhitā mama sā gṛhyatāmiti || 43 ||
[Analyze grammar]

pariṇīya tu tāṃ kanyāmamṛtāmamṛtopamām |
ātmānamaṅgirā mene pītāmṛtamivāmṛtam || 44 ||
[Analyze grammar]

sā kadācitkathaṃcittaṃ kāraṇe'lpe'pi pīḍitā |
upālabdhavatī nāthamṛṣiputrasya vallabhā || 45 ||
[Analyze grammar]

cakṣūraktena bhavatā sāvitrī svayamarthitā |
ahaṃ tvanicchate tubhyaṃ pitrā dattā balāditi || 46 ||
[Analyze grammar]

nānāvidhaiḥ sa śapathairamṛtāṃ parisantvayan |
kaṃcidabhyanayatkālamekadāstaṃgate ravau || 47 ||
[Analyze grammar]

paścātsandhyāmupāsīnamāsīnaṃ maunadhāriṇam |
apṛcchadamṛtāgatya kiṃ dhyāyati bhavāniti || 48 ||
[Analyze grammar]

tena vanditasaṃdhyena cirāduktaṃ nanu priye |
devīṃ vihāya sāvitrīṃ kimanyaccintayāmyaham || 49 ||
[Analyze grammar]

atha sā śrutamityuktvā svasminnāśramapādape |
devatābhyo namaskṛtya śarīramudalambayat || 50 ||
[Analyze grammar]

ākṛṣṭakaṇṭhapāśā ca puraḥ praikṣata devatām |
vidyutpiṅgajaṭābhārāṃ sākṣamālākamaṇḍalum || 51 ||
[Analyze grammar]

tato dantaprabhājālaprabhāsitatapovanā |
devatāvocadamṛtāmamṛteneva siñcatī || 52 ||
[Analyze grammar]

putri mā sma tyaja prāṇāndustyajāndharmasādhanān |
straiṇamajñānamāśritya saṃtuṣṭo hi patistvayā || 53 ||
[Analyze grammar]

nāṣṭāvakrasya duhitā sāvitrī tena cintitā |
kiṃ tvahaṃ brahmarudraādisaptalokanamaskṛtā || 54 ||
[Analyze grammar]

sarvathā matprasādātte putri putro bhaviṣyati |
balena tapasā yasya na samāno bhaviṣyati || 55 ||
[Analyze grammar]

iti dattvā varaṃ tasyai sāvitrī divamāśrayat |
amṛtāpi gatāśaṅkā bhartrā saha sameyuṣī || 56 ||
[Analyze grammar]

tena bravīmi kupitā kadācidamṛteva sā |
udyānaṃ praviśetttatra svayamanviṣyatāmiti || 57 ||
[Analyze grammar]

athāhaṃ śibikārūḍhaḥ prasthito veśamasmṛtiḥ |
cakṣuścetoharākārāḥ paśyanveśyāḥ samūhaśaḥ || 58 ||
[Analyze grammar]

āsīcca mama devībhyāṃ prayogo'yamanuṣṭhitaḥ |
api nāmāsya kasyāṃcitstriyāṃ bhāvo bhavediti || 59 ||
[Analyze grammar]

tadāyaṃ mohasaṃkalpo na hi saṃkalpajanmanaḥ |
rateranyāsu saṃkalpaḥ pramadāsu pravartate || 60 ||
[Analyze grammar]

tataḥ saṃkalpayannevamacandrikamivāmbaram |
kāntāmāturgṛhaṃ kāntaṃ kāntāśūnyamupāgamam || 61 ||
[Analyze grammar]

prakāśānaprakāśāṃśca pradeśānbahuśo bahūn |
anviṣyanto bhramāma sma na cāpaśyāma tatra tām || 62 ||
[Analyze grammar]

gomukhoddiṣṭamārgaśca praviśya gṛhakānanam |
pṛcchāmi sma priyāvārttāṃ sākṣiśākhāmṛgāṇḍajān || 63 ||
[Analyze grammar]

kebhyaścitkupitaḥ śāpān kebhyaścidvitaran karān |
viḍambayannaśāstrajñamityutkaṭarasaṃ naṭam || 64 ||
[Analyze grammar]

athopagamya tvaritaḥ prahṛṣṭo marubhūtikaḥ |
aryaputrāryaduhitā mayā dṛṣṭetyabhāṣata || 65 ||
[Analyze grammar]

tatastasya parāmṛjya pāṇinā vikasanmukham |
api satyamidaṃ saumya syātkrīḍetyahamabravam || 66 ||
[Analyze grammar]

so'bravītsatyamapyetatkrīḍā yaiṣātiharṣajā |
asatye hyatra yā krīḍā tadunmattavijṛmbhitam || 67 ||
[Analyze grammar]

atha vālaṃ vimarśena mahābhyudayavairiṇā |
tvaritaṃ gamyatāṃ yasmānnārtaḥ kālamudīkṣate || 68 ||
[Analyze grammar]

paśyāmi sma tato gacchannaśokaśiśumagrataḥ |
raktaṃ kusumasaṃghātamayamābhūmipallavam || 69 ||
[Analyze grammar]

akāle kimaśokasya kusumānīti cintayan |
tasya skandhe hriyālīnamapaśyaṃ prāṇadāyinīm || 70 ||
[Analyze grammar]

āsīcca mama kiṃ citraṃ yatpādasparśadohadaḥ |
sadyaḥ kusumito'śokaḥ prāpya sarvāṅgasaṃgatim || 71 ||
[Analyze grammar]

idamatra mahat citraṃ yadālokitametayā |
vanadevatayodyānaṃ sakalaṃ na vijṛmbhitam || 72 ||
[Analyze grammar]

sarvathācetanā vṛkṣāḥ kāntāyā darśane sati |
subhage nirvikāratvādaṅgāratuṣabhasmavat || 73 ||
[Analyze grammar]

athāliṅgitumārabdhaḥ sānurāgamahaṃ ca tām |
tayā cāṅgāni saṃhṛtya mā tāvaditi vāritaḥ || 74 ||
[Analyze grammar]

tataḥ prasarabhaṅgena vilakṣamupalakṣya mām |
sābravīdaparodho'yamaryaputreṇa mṛṣyatām || 75 ||
[Analyze grammar]

ārādhitavatī yakṣamahaṃ kanyā satī yathā |
aryaputrasya bhūyāsaṃ dayitā paricārikā || 76 ||
[Analyze grammar]

tubhyaṃ kārye ca saṃsiddhe śamīlājasugandhinā |
pānaṃ hastena dāsyāmi prasīdatu bhavāniti || 77 ||
[Analyze grammar]

sa ca tasya prasādānme yātaḥ siddhiṃ manorathaḥ |
āyācitaṃ tu yakṣāya na mayā pratiyācitam || 78 ||
[Analyze grammar]

tenāhaṃ pānaśauṇḍena nītā dhanapateḥ sabhām |
vṛttāntaḥ kathitaścāyamathokto dhanadena saḥ || 79 ||
[Analyze grammar]

āyācitamiyaṃ tubhyamacireṇaiva dāsyati |
nītvā samarpaya kṣipraṃ dārakāya vadhūmiti || 80 ||
[Analyze grammar]

tena cāhamihānītā gaganāgamanācca me |
śarīraṃ paruṣībhūtaṃ vāritā stha tato mayā || 81 ||
[Analyze grammar]

tasmai yakṣāya yuṣmābhiḥ sa me saṃpādyatāmiti || 82 ||
[Analyze grammar]

athāsyai ganikādhyakṣo rājādeśaṃ nyavedayat |
adyārabhya kulastrītvaṃ bhavatīnāṃ bhavatviti || 83 ||
[Analyze grammar]

taṃ cākarṇya mahāmanorathamidaṃ pūrṇaṃ cirātkāṅkṣitaṃ naiva prītivikāsihārihasitaṃ dhatte sma kāntāmukham |
yācñāvṛttikadarthitairbahubhirapyāptairna hi prārthakāḥ prītiṃ yānti tathā yathā tanubhirapyarthaiḥ sukhābhyāgataiḥ || 84 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Brihat-katha-shloka-samgraha Chapter 12

Cover of edition (1990)

Brihat Katha Shloka Samgraha (Hindi translation)
by Shri Budhaswami (श्री बुधस्वामी) (1990)

340 pages; बृहत्कथा श्लोक संग्रह; [Publisher: Bihar Rashtrabhasha Parishad]

Buy now!
Cover of edition (2019)

The Katha Sarit Sagara: The Ocean of the Streams of Story (2 Volumes)
by C.H. Tawney (2019)

1412 pages; (Translated from the Original Sanskrit); [Publisher: Munshiram Manoharlal Publishers Pvt. Lt.]; ISBN: 9788121505017

Buy now!
Like what you read? Consider supporting this website: