Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumanturuvāca |
śṛṇuṣvedaṃ mahābāho purāṇaṃ pañcalakṣaṇam |
yacchrutvā mucyate rājanpuruṣo brahmahatyayā || 1 ||
[Analyze grammar]

parvāṇi cātra vai pañca kīrtitāni svayambhuvā |
prathamaṃ kathyate brāhmaṃ dvitīyaṃ vaiṣṇavaṃ smṛtam || 2 ||
[Analyze grammar]

tṛtīyaṃ śaivamākhyātaṃ caturthaṃ tvāṣṭramucyate |
pañcamaṃ pratisargākhyaṃ sarvalokaiḥ supūjitam || 3 ||
[Analyze grammar]

etāni tāta parvāṇi lakṣaṇāni nibodha me |
sargaśca pratisargaśca vaṃśo manvantarāṇi ca || 4 ||
[Analyze grammar]

vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam |
caturdaśabhirvidyābhirbhūṣitaṃ kurunandana || 5 ||
[Analyze grammar]

aṅgāni caturo vedā mīmāṃsā nyāyavistaraḥ |
purāṇaṃ dharmaśāstraṃ ca vidyā hyetāścaturdaśa || 6 ||
[Analyze grammar]

āyurvedo dhanurvedo gāndharvaścaiva te trayaḥ |
arthaśāstraṃ caturthaṃ tu vidyā hyaṣṭādaśaiva tāḥ || 7 ||
[Analyze grammar]

prathamaṃ kathyate sargo bhūtānāmiha sarvaśaḥ |
yacchrutvā pāpanirmukto yāti śāntimanuttamām || 8 ||
[Analyze grammar]

jagadāsītpurā tāta tamobhūtamalakṣaṇam |
avijñeyamatarkyaṃ ca prasuptamiva sarvaśaḥ || 9 ||
[Analyze grammar]

tataḥ sa bhagavānīśo hyavyakto vyañjayannidam |
mahābhūtāni vṛttaujāḥ protthitastamanāśanaḥ 1 || 10 ||
[Analyze grammar]

yo'sāvatīndriyo'grāhyaḥ sūkṣmo'vyaktaḥ sanātanaḥ |
sarvabhūtamayo'cintyaḥ sa eṣa svayamutthitaḥ || 11 ||
[Analyze grammar]

yo'sau ṣaḍviṃśako loke tathā yaḥ puruṣottamaḥ |
bhāskaraśca mahābāho paraṃ brahma ca kathyate || 12 ||
[Analyze grammar]

so'bhidhyāya śarīrātsvātsisṛkṣurvividhāḥ prajāḥ |
ata eva sasarjādau tāsu vīryamavāsṛjat || 13 ||
[Analyze grammar]

yasmādutpadyate sarvaṃ sadevāsuramānuṣam |
bījaṃ śukraṃ tathā reta ugraṃ vīryaṃ ca kathyate || 14 ||
[Analyze grammar]

vīryasyaitāni nāmāni kathitāni svayambhuvā |
tadaṇḍamabhavaddhaimaṃ jvālāmālākulaṃ vibho || 15 ||
[Analyze grammar]

yasmiñjajñe svayaṃ brahmā sarvalokapitāmahaḥ |
surajyeṣṭhaścaturvaktraḥ parameṣṭhī pitāmahaḥ || 16 ||
[Analyze grammar]

kṣetrajñaḥ puruṣo vedhāḥ śambhurnārāyaṇastathā |
paryāyavācakaiḥ śabdaireva brahmā prakīrtyate || 17 ||
[Analyze grammar]

sadā manīṣibhistāta virañciḥ kañjajastathā || 2 ||
[Analyze grammar]

āpo nārā iti proktā āpo vai narasūnavaḥ || 18 ||
[Analyze grammar]

tā yadasyāyanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ |
aramityeva śīghrāya niyatāḥ kavibhiḥ kṛtāḥ || 19 ||
[Analyze grammar]

āpa 3 evārṇavībhūtvā suśīghrāstena tā narāḥ |
yattatkāraṇamavyaktaṃ nityaṃ sadasadātmakam || 20 ||
[Analyze grammar]

tadvisṛṣṭaḥ sa puruṣo loke brahmeti kīrttyate |
evaṃ sa bhagavānaṇḍe tattvameva nirūpya vai || 21 ||
[Analyze grammar]

dhyānamāsthāya rājendra tadaṇḍamakaroddvidhā |
śakalābhyāṃ ca rājendra divaṃ bhūmiṃ ca nirmame || 22 ||
[Analyze grammar]

antarvyoma diśaścāṣṭau vāruṇaṃ sthānameva hi |
ūrdhvaṃ mahāngato rājan samantāllokabhūtaye || 23 ||
[Analyze grammar]

mahataścāpyahaṃkārastasmācca triguṇā api |
triguṇā atisūkṣmāstu buddhigamyā hi bhārata || 24 ||
[Analyze grammar]

utpattihetubhūtā vai bhūtānāṃ mahatāṃ nṛpa |
teṣāmeva gṛhītāni śanaiḥ pañcendriyāṇi tu || 25 ||
[Analyze grammar]

tathaivāvayavāḥ sūkṣmāḥ ṣaṇṇāmapyamitaujasām || 26 ||
[Analyze grammar]

saṃniveśyātmamātrāsu sa rājanbhagavānvibhuḥ |
bhūtāni nirmame tāta sarvāṇi vidhipūrvakam || 27 ||
[Analyze grammar]

yanmūrtyavayavāḥ sūkṣmāstasyemānyāśrayāṇi ṣaṭ |
tasmāccharīramityāhustasya mūrtiṃ manīṣiṇaḥ || 28 ||
[Analyze grammar]

mahānti tāni bhūtāni āviśanti tato vibhum |
karmaṇā saha rājendra saguṇāścāpi vai guṇāḥ || 29 ||
[Analyze grammar]

teṣāmidaṃ tu saptānāṃ puruṣāṇāṃ mahaujasām |
sūkṣmābhyo mūrtimātrābhyaḥ sambhavatyavyayādvayam 1 || 30 ||
[Analyze grammar]

bhūtādimahatastāta yena vyāptamidaṃ jagat |
tasmādapi mahābāho puruṣāḥ pañca eva hi || 31 ||
[Analyze grammar]

kecidevaṃ parāṃ tāta sṛṣṭimicchanti paṇḍitāḥ |
anye'pyevaṃ mahābāho pravadanti manīṣiṇaḥ || 32 ||
[Analyze grammar]

yo'sāvātmā parastāta kalpādau sṛjate tanum |
prajanaśca mahābāho sisṛkṣurvividhāḥ prajāḥ || 33 ||
[Analyze grammar]

tena sṛṣṭaḥ pudgalastu pradhānaṃ viśate nṛpa |
pradhānaṃ kṣobhitaṃ tena vikārānyujate bahūn || 34 ||
[Analyze grammar]

utpadyate mahāṃstasmāttato bhūtādireva hi |
utpadyate viśālaṃ ca bhūtādeḥ kurunandana || 35 ||
[Analyze grammar]

viśālācca haristāta hareścāpi vṛkāstathā |
vṛkairmuṣṇanti ca budhāstasmātsarvaṃ bhavennṛpa || 36 ||
[Analyze grammar]

tathaiṣāmeva rājendra prādurbhavati vegataḥ |
mātrāṇāṃ kuruśārdūla vibodhastadanantaram 1 || 37 ||
[Analyze grammar]

tasmādapi hṛṣīkāṇi vividhāni nṛpottama |
tatheyaṃ sṛṣṭirākhyātā'rādhyataḥ kurunandana || 38 ||
[Analyze grammar]

bhūyo nibodha rājendra bhūtānāmiha vistaram |
guṇādhikāni sarvāṇi bhūtāni pṛthivīpate || 39 ||
[Analyze grammar]

ākāśamāditaḥ kṛtvā uttarottarameva hi |
ekaṃ dvau ca tathā trīṇi catvāraścāpi pañca ca || 40 ||
[Analyze grammar]

tataḥ sa bhagavānbrahmā padmāsanagataḥ prabhuḥ |
sarveṣāṃ tu sa nāmāni karmāṇi ca pṛthakpṛthak || 41 ||
[Analyze grammar]

vedaśabdebhya evādau pṛthaksaṃsthāśca nirmame |
karmodbhavānāṃ devānāṃ so'sṛjaddehināṃ prabhuḥ || 42 ||
[Analyze grammar]

tuṣitānāṃ gaṇaṃ rājanyajñaṃ caiva sanātanam |
dattvā 2 vīra samānebhyo guhyaṃ brahma sanātanam || 43 ||
[Analyze grammar]

dudoha yajñasiddhayarthamṛgyajuḥ sāmalakṣaṇam |
kālaṃ kālavibhaktīśca 3 grahānṛtūṃstathā nṛpa || 44 ||
[Analyze grammar]

saritaḥ sāgarāñchailānsamāni viṣamāṇi ca |
kāmaṃ krodhaṃ tathā vācaṃ ratiṃ cāpi kurudvaha || 45 ||
[Analyze grammar]

sṛṣṭiṃ sasarja rājendra sisṛkṣurvividhāḥ prajāḥ |
dharmādharmau vivekāya karmaṇāṃ ca tathāsṛjat || 46 ||
[Analyze grammar]

sukhaduḥkhādibhirdvandvaiḥ prajāścemā nyayojayat |
aṇvyo mātrāvināśinyo daśārdhānāṃ tu yāḥ smṛtāḥ || 47 ||
[Analyze grammar]

tābhiḥ sarvamidaṃ vīra sambhavatyanupūrvaśaḥ |
yatkṛtaṃ tu purā karma sanniyuktena vai nṛpa || 48 ||
[Analyze grammar]

sa tadeva svayaṃ bheje sṛjyamānaṃ punaḥ punaḥ |
hiṃsrāhiṃsre mṛdukrūre dharmādharme ṛtānṛte || 49 ||
[Analyze grammar]

yadyathāsyābhavatsarge tattasya svayamāviśat |
yathā ca liṅgānyṛtavaḥ svayamevānuparyaye || 50 ||
[Analyze grammar]

svāni svānyabhipadyante tathā karmāṇi dehinaḥ |
lokasyeha vivṛddhyarthaṃ mukhabāhūrupādataḥ || 51 ||
[Analyze grammar]

brahma kṣatraṃ tathā cobhau vaiśyaśūdrau nṛpottama |
mukhāni yāni catvāri tebhyo vedā viniḥsṛtāḥ || 52 ||
[Analyze grammar]

ṛgvedasahitā tāta vasiṣṭhena mahātmanā |
pūrvānmukhānmahābāho dakṣiṇāccāpi vai śṛṇu || 53 ||
[Analyze grammar]

yajurvedo mahārāja yājñavalkyena vai saha |
sāmāni paścimāttāta gautamaśca mahānṛṣiḥ || 54 ||
[Analyze grammar]

atharvavedo rājendra mukhāccāpyuttarānnṛpa |
ṛṣiścāpi tathā rājañchaunako lokapūjitaḥ || 55 ||
[Analyze grammar]

yattanmukhaṃ mahābāho pañcamaṃ lokaviśrutam |
aṣṭādaśapurāṇāni setihāsāni bhārata || 56 ||
[Analyze grammar]

nirgatāni tatastasmānmukhātkurukulodvaha |
tathānyāḥ smṛtayaścāpi yamādyā lokapūjitāḥ || 57 ||
[Analyze grammar]

tataḥ sa bhagavāndevo dvidhā dehamakārayat |
dvidhā kṛtvātmano dehamardhena puruṣo'bhavat || 58 ||
[Analyze grammar]

ardhena nārī tasyāṃ ca virājamasṛjatprabhuḥ |
tapastaptvāsṛjadyaṃ tu sa svayaṃ puruṣo virāṭ || 59 ||
[Analyze grammar]

sa cakāra tapo rājansisṛkṣurvividhāḥ prajāḥ |
patīnprajānāmasṛjanmaharṣīnādito daśa || 60 ||
[Analyze grammar]

nāradaṃ ca bhṛguṃ tāta kaṃ pracetasameva hi |
pulahaṃ kratuṃ pulastyaṃ ca atrimaṅgirasaṃ tathā || 61 ||
[Analyze grammar]

marīciṃ cāpi rājendra yo'sāvādyaḥ prajāpatiḥ |
etāṃścānyāṃśca rājendra asṛjad bhūritejasaḥ || 62 ||
[Analyze grammar]

atha devānṛṣīndaityānso'sṛjatkurunandana |
yakṣarakṣaḥ piśācāṃśca gandharvāpsaraso'surān || 63 ||
[Analyze grammar]

manuṣyāṇāṃ pitṝṇāṃ ca sarpāṇāṃ caiva bhārata |
nāgānāṃ ca mahābāho sasarja vividhāngaṇān || 64 ||
[Analyze grammar]

kṣaṇaruco'śanigaṇānrohitendradhanūṃṣi ca |
dhūmaketūṃstathā colkā niryātāñjyotiṣāṃ gaṇān || 65 ||
[Analyze grammar]

manuṣyānkinnarānmatsyānvarāhāṃśca vihaṅgamān |
gajānaśvānatha paśūnmṛgānvyālāṃśca bhārata || 66 ||
[Analyze grammar]

kṛmikīṭapataṅgāṃśca yūkālikṣakamatkuṇān |
sarvaṃ ca daṃśamaśakaṃ sthāvaraṃ1 ca pṛthagvidham || 67 ||
[Analyze grammar]

evaṃ sa bhāskaro devaḥ sasarja bhuvanatrayam |
yeṣāṃ tu yādṛśaṃ karma bhūtānāmiha kīrtitam || 68 ||
[Analyze grammar]

kathayiṣyāmi tatsarvaṃ kramayogaṃ ca janmani |
gajā vyālā mṛgāstāta paśavaśca pṛthagvidhāḥ || 69 ||
[Analyze grammar]

piśācā mānuṣāstāta rakṣāṃsi ca jarāyujāḥ |
dvijāstu aṇḍajāḥ sarpā nakrā matsyāḥ sakacchapāḥ || 70 ||
[Analyze grammar]

evaṃvidhāni yānīha sthalajānyaudakāni ca |
svedajaṃ daṃśamaśakaṃ yūkālikṣakamatkuṇāḥ || 71 ||
[Analyze grammar]

ūṣmaṇā copajāyante yaccānyatkiñcidīdṛśam |
udbhijjāḥ sthāvarāḥ sarve bījakāṇḍaprarohiṇaḥ || 72 ||
[Analyze grammar]

oṣadhyaḥ phalapākāntā nānāvidhaphalopagāḥ |
apuṣpāḥ phalavanto ye te vanaspatayaḥ smṛtāḥ || 73 ||
[Analyze grammar]

puṣpiṇaḥ phalinaścaiva vṛkṣāstūbhayataḥ smṛtāḥ |
gucchagulmaṃ tu vividhaṃ tathaiva tṛṇajātayaḥ || 74 ||
[Analyze grammar]

bījakāṇḍaruhāṇyeva pratānā 1 vallya eva ca |
tamasā bahurūpeṇa veṣṭitāḥ karmahetunā || 75 ||
[Analyze grammar]

antaḥsaṃjñā bhavantyete sukhaduḥkhasamanvitāḥ |
etāvatyastu gatayaḥ prodbhūtāḥ kurunandana || 76 ||
[Analyze grammar]

tasmāddevāddīptimanto bhāskarācya mahātmanaḥ |
ghore'smiṃstāta saṃsāre nityaṃ satatayāyini || 77 ||
[Analyze grammar]

evaṃ sarvaṃ sa sṛṣṭvedaṃ rājaṃllokaguruṃ param |
tirobhūtaḥ sa bhūtātmā kālaṃ kālena pīḍayan || 78 ||
[Analyze grammar]

yadā sa devo jāgarti tadedaṃ ceṣṭate jagat |
yadā svapiti śāntātmā tadā sarvaṃ nimīlati || 79 ||
[Analyze grammar]

tasminsvapiti rājendra jantavaḥ karmabandhanāḥ |
svakarmabhyo nivartante manaśca glānimṛcchati || 80 ||
[Analyze grammar]

yugapattu pralīyante yadā tasminmahātmani |
tadāyaṃ sarvabhūtātmā sukhaṃ svapiti bhārata || 81 ||
[Analyze grammar]

tamo yadā samāśritya ciraṃ tiṣṭhati sendriyaḥ |
na navaṃ kurute karma tadotkrāmati mūrtitaḥ || 82 ||
[Analyze grammar]

yadāhaṃmātriko bhūtvā bījaṃ sthāsnu cariṣṇu ca |
samāviśati saṃsṛṣṭastadā mūtiṃ vimuñcati || 83 ||
[Analyze grammar]

evaṃ sa jāgratsvapnābhyāmidaṃ sarvaṃ jagatprabhuḥ |
saṃjīvayati cājasraṃ pramāpayati cāvyayaḥ || 84 ||
[Analyze grammar]

kalpādau sṛjate tāta ante kalpasya saṃharet |
dinaṃ tasyeha yattāta kalpāntamiti kathyate || 85 ||
[Analyze grammar]

kālasaṃkhyāṃ tatastasya 1 kalpasya śṛṇu bhārata |
nimeṣā daśa cāṣṭau ca akṣṇaḥ kāṣṭhā nigadyate || 86 ||
[Analyze grammar]

triṃśatkāṣṭhāḥ kalāmāhuḥ kṣaṇastriṃśatkalāḥ smṛtāḥ |
muhūrtamatha mauhūrtā vadanti dvādaśa kṣaṇam || 87 ||
[Analyze grammar]

triṃśanmuhūrtamuddiṣṭamahorātraṃ manīṣibhiḥ |
māsastriṃśadahorātraṃ dvau dvau māsāvṛtuḥ smṛtaḥ || 88 ||
[Analyze grammar]

ṛtutrayamapyayanamayane dve tu vatsaraḥ |
ahorātre vibhajate sūryo mānuṣadaivike || 89 ||
[Analyze grammar]

rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇāmahaḥ |
pitrye rātryahanī māsaḥ pravibhāgastu pakṣayoḥ || 90 ||
[Analyze grammar]

karma ceṣṭāsvahaḥ kṛṣṇaḥ muktaḥ svapnāya śarvarī |
daive rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ || 91 ||
[Analyze grammar]

ahastatrodagayanaṃ rātriḥ syāddakṣiṇāyanam |
brāhmasya tu kṣapāhasya yatpramāṇaṃ mahīpate || 92 ||
[Analyze grammar]

ekaikaśo yugānāṃ tu kramaśastantibodha me |
catvāryāhuḥ sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam || 93 ||
[Analyze grammar]

tasya tāvacchatī sandhyā sandhyāṃśaśca tathāvidhaḥ |
tretā trīṇi sahasrāṇi varṣāṇi ca vidurbudhāḥ || 94 ||
[Analyze grammar]

śatāni ṣaṭ ca rājendra sandhyāsandhyāṃśayoḥ pṛthak |
varṣāṇāṃ dve sahasre tu dvāpare parikīrtite || 95 ||
[Analyze grammar]

catvāri ca śatānyāhuḥ sandhyāsandhyāṃśayorbudhaḥ |
sahasraṃ kathitaṃ tiṣye śatadvayasamanvitam || 96 ||
[Analyze grammar]

eṣā caturyugasyāpi saṃkhyā proktā nṛpottama |
yadetatparisaṃkhyā tamādāveva caturyugam || 97 ||
[Analyze grammar]

etaddvādaśasāhasraṃ devānāṃ yugamucyate |
daivikānāṃ yugānāṃ tu sahasraparisaṃkhyayā || 98 ||
[Analyze grammar]

brāhmamekamaharjñeyaṃ tāvatī rātrirucyate |
etadyugasahasrāntaṃ brāhmaṃ puṇyamaharviduḥ || 99 ||
[Analyze grammar]

rātriṃ ca tāvatīmeva te'horātravido janāḥ |
tato'sau yugaparyante prasuptaḥ pratibudhyate || 100 ||
[Analyze grammar]

pratibuddhastu sṛjati manaḥ sadasadātmakam |
manaḥ sṛṣṭiṃ vikurute codyamānaṃ 1 sisṛkṣayā || 101 ||
[Analyze grammar]

vipulaṃ jāyate tasmāttasya śabdaṃ guṇaṃ viduḥ |
vipulāttu vikurvāṇātsarvagandhavahaḥ śuciḥ || 102 ||
[Analyze grammar]

balavāñjāyate vāyuḥ sa vai sparśaguṇo mataḥ |
vāyorapi vikurvāṇādvirociṣṇu tamonudam || 103 ||
[Analyze grammar]

utpadyate vicitrāṃśustasya rūpaṃ guṇaṃ viduḥ |
tasmādapi vikurvāṇādāpo jātāḥ smṛtā budhaiḥ || 104 ||
[Analyze grammar]

tāsāṃ guṇo raso jñeyaḥ sarvalokasya bhāvanaḥ || 2 ||
[Analyze grammar]

adbhyo gandhaguṇā bhūmirityeṣā sṛṣṭirāditaḥ || 105 ||
[Analyze grammar]

yatprāgdvādaśasāhasramuktaṃ saumanasaṃ yugam |
tadekasaptatiguṇaṃ manvantaramihocyate || 106 ||
[Analyze grammar]

manvantarāṇyasaṃkhyāni sargaḥ saṃhāra eva ca |
tathāpyahe sadā brāhme manavastu caturdaśa || 107 ||
[Analyze grammar]

kathyante kuruśārdūla 3 saṃkhyayā paṇḍitaiḥ sadā |
manoḥ svāyambhuvasyeha ṣaḍvaṃśyā 4 manavo'pare || 108 ||
[Analyze grammar]

sṛṣṭavantaḥ prajāḥ svāḥsvāḥ mahātmāno mahaujasaḥ |
sāvarṇeyastathā pañcabhautyo raucyastathāparaḥ || 109 ||
[Analyze grammar]

ete bhaviṣyā manavaḥ sapta proktā nṛpottama |
svasve'ntare sarvamidaṃ pālayanti carācaram || 110 ||
[Analyze grammar]

evaṃvidhaṃ dinaṃ tasya viriñcestu mahātmanaḥ |
tasyānte kurute sargaṃ yathedaṃ kathitaṃ tava || 111 ||
[Analyze grammar]

krīḍannivaitatkurute parameṣṭhī narādhipa |
catuṣpātsakalo dharmaḥ satyaṃ caiva kṛte yuge || 112 ||
[Analyze grammar]

nādharmeṇāgamaḥ kaścinmanuṣyāṇāṃ pravartate |
itareṣvāgamāstāta dharmaśca kurunandana || 113 ||
[Analyze grammar]

yādṛśāḥ parihīyante yathāha bhagavānmanuḥ || 1 ||
[Analyze grammar]

cauryāccāpyanṛtādrājanmāyābhiramitadyute || 114 ||
[Analyze grammar]

pādena hīyate dharmastretādiṣu yugeṣu vai |
arogāḥ sarvasiddhārthāścaturvarṣaśatāyuṣaḥ || 115 ||
[Analyze grammar]

kṛtatretādiṣu tveṣāṃ vayo hrasati pādaśaḥ |
vedoktamāyurāśīśca martyānāṃ kurunandana || 116 ||
[Analyze grammar]

karmaṇāṃ tu phalaṃ tāta phalatyanuyugaṃ sadā |
prabhāvaśca tathā loke phalatyeva śarīriṇām || 117 ||
[Analyze grammar]

anye kṛtayuge dharmāstretāyāṃ dvāpare pare |
anye kaliyuge nṛṇāṃ yugadharmānurūpataḥ || 118 ||
[Analyze grammar]

tapaḥ paraṃ kṛtayuge tretāyāṃ jñānamucyate |
dvāpare yajñamityāhurdānamekaṃ kalau yuge || 119 ||
[Analyze grammar]

sarvasya rājansargasya guptyarthaṃ ca mahādyute |
mukhabāhūrupādānāṃ pṛthakkarmāṇyakalpayat || 120 ||
[Analyze grammar]

adhyāpanamadhyayanaṃ yajanaṃ yājanaṃ tathā |
dānaṃ pratigrahaṃ caiva brāhmaṇānāmakalpayat || 121 ||
[Analyze grammar]

prajānāṃ pālanaṃ rājandānamadhyayanaṃ tathā |
viṣayeṣu prasaktiṃ ca tathejyāṃ kṣatriyasya tu || 122 ||
[Analyze grammar]

paśūnāṃ rakṣaṇaṃ dānamijyādhyayanameva ca |
vaṇikpathaṃ 1 kusīdaṃ ca vaiśyasya kṛṣireva ca || 123 ||
[Analyze grammar]

ekameva tu śūdrasya karma loke prakīrtitam |
eteṣāmeva varṇānāṃ śuśrūṣāmanupūrvaśaḥ || 124 ||
[Analyze grammar]

puruṣasya sadā śreṣṭhaṃ nābherūrdhvaṃ nṛpottama |
tasmādapi śucitaraṃ mukhaṃ tāta svayambhuvaḥ || 125 ||
[Analyze grammar]

tasmānmukhāddvijo jāta itīyaṃ vaidikī śrutiḥ |
sarvasyaivāsya dharmasya dharmato brāhmaṇaḥ prabhuḥ || 126 ||
[Analyze grammar]

sa sṛṣṭo brahmaṇā pūrvaṃ tapastaptvā kurūdvaha |
havyānāmiva kavyānāṃ sarvasyāpi ca guptaye || 127 ||
[Analyze grammar]

aśnanti ca mukhenāsya havyāni tridivaukasaḥ |
kavyāni caiva pitaraḥ kimbhūtamadhikaṃ tataḥ || 128 ||
[Analyze grammar]

bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvinaḥ |
buddhimatsu narāḥ śreṣṭhā nareṣu brāhmaṇāḥ smṛtāḥ || 129 ||
[Analyze grammar]

brāhmaṇeṣu ca vidvāṃso vidvatsu kṛtabuddhayaḥ |
kṛtabuddhiṣu kartāraḥ kartṛṣu brahmavedinaḥ || 130 ||
[Analyze grammar]

janma viprasya rājendra dhamārthamiha kathyate |
utpannaḥ sarvasiddhayarthaṃ4 yāti brahmasado nṛpa || 131 ||
[Analyze grammar]

sa cāpi jāyamānastu pṛthivyāmiha jāyate |
bhūtānāṃ prabhavāyaiva dharmakośasya guptaye || 132 ||
[Analyze grammar]

sarvaṃ hi brāhmaṇasyedaṃ yatkiñcitpṛthivīgatam |
janmanā cottamenedaṃ sarvaṃ vai brāhmaṇo'rhati || 133 ||
[Analyze grammar]

svakīyaṃ brāhmaṇo bhuṅkte vidadhāti ca suvrata |
karuṇāṃ kurvatastasya bhuñjantī hetare janāḥ || 134 ||
[Analyze grammar]

trayāṇāmiha varṇānāṃ bhāvābhāvāya vai dvijaḥ |
bhavedrājanna sandehastuṣṭo bhāvāya vai dvijaḥ || 135 ||
[Analyze grammar]

abhāvāya bhavetkruddhastasmātpūjyatamo hi saḥ |
brāhmaṇe sati nānyasya prabhutvaṃ vidyate nṛpa || 136 ||
[Analyze grammar]

kāmātkarotyasau karma kāmagaśca nṛpottama |
tasmādvṛndārakapurī tasmādapi mahaḥ punaḥ || 137 ||
[Analyze grammar]

maharlokājjanolokaṃ brahmalokaṃ ca gacchati |
brahmatvaṃ ca mahābāho yāti vipro na saṃśayaḥ || 138 ||
[Analyze grammar]

śatānīka uvāca |
brahmatvaṃ nāma duṣprāpaṃ brahmalokeṣu suvrata || 139 ||
[Analyze grammar]

brahmatvaṃ kīdṛśaṃ vipro brahmalokaṃ ca gacchati |
nāmamātro'tha kiṃ vipro brahmatvaṃ brahmaṇaḥ sadā |
yāti brahmanguṇāḥ ke syurbrahmaprāptau mamocyatām || 140 ||
[Analyze grammar]

sumanturuvāca |
sādhusādhu mahābāho śṛṇu me paramaṃ vacaḥ || 141 ||
[Analyze grammar]

ye proktā vedaśāstreṣu saṃskārā brāhmaṇasya tu |
garbhādhānādayo ye ca 1 saṃskārā yasya pārthiva || 142 ||
[Analyze grammar]

catvāriṃśatathāṣṭau ca nirvṛttāḥ śāstrato nṛpa |
sa yāti brahmaṇaḥ sthānaṃ brāhmaṇatvaṃ ca mānada || 1 ||
[Analyze grammar]

saṃskārāḥ sarvathā heturbrahmatve nātra saṃśayaḥ || 143 ||
[Analyze grammar]

śatānīka uvāca |
saṃskārāḥ ke matā brahmanbrahmatve brāhmaṇasya tu |
śaṃsa me dvijaśārdūlaṃ kautukaṃ hi mahanmama || 144 ||
[Analyze grammar]

sumanturuvāca |
sādhusādhu mahābāho śṛṇu me paramaṃ vacaḥ |
ye proktā vedaśāstreṣu saṃskārā brāhmaṇasya tu |
manīṣibhirmahābāho śṛṇu sarvānaśeṣataḥ || 145 ||
[Analyze grammar]

garbhādhānaṃ puṃsavanaṃ sīmantonnayanaṃ tathā |
jātakarmānnāśanaṃ ca cūḍopanayanaṃ 2 nṛpa || 146 ||
[Analyze grammar]

brahmavratāni catvāri snānaṃ ca tadanantaram |
sadharmacāriṇīyogo yajñānāṃ 3 karma mānada || 147 ||
[Analyze grammar]

pañcānāṃ kāryamityāhurātmanaḥ śreyase nṛpa |
devapitṛmanuṣyāṇāṃ bhūtānāṃ brāhmaṇastathā || 148 ||
[Analyze grammar]

eteṣāṃ cāṣṭakākarma pārvaṇaśrāddhameva hi |
śrāvaṇī cāgrahāyaṇī caitrī cāśvayujī tathā || 149 ||
[Analyze grammar]

pākayajñāstathā sapta agnyādhānaṃ ca satkriyā |
agnihotraṃ tathā rājandarśaṃ ca vidhusañkṣaye || 150 ||
[Analyze grammar]

paurṇamāsaṃ ca rājendra cāturmāsyāni cāpi hi |
nirūpaṇaṃ 5 paśuvadhaṃ tathā sautrāmaṇīti ca || 151 ||
[Analyze grammar]

haviryajñāstathā sapta teṣāṃ cāpi hi satkriyā |
agniṣṭomo'tyagniṣṭomastathokthyaḥ ṣoḍaśīṃ viduḥ || 152 ||
[Analyze grammar]

vājapeyo'tirātraśca āptoryāmeti vai smṛtaḥ || 1 ||
[Analyze grammar]

saṃskāreṣu sthitāḥ sapta somāḥ kurukulodvaha || 153 ||
[Analyze grammar]

ityete dvijasaṃskārāścatvāriṃśannṛpottama |
aṣṭau cātmaguṇāstāta śṛṇu tānapi bhārata || 154 ||
[Analyze grammar]

anasūyā dayā kṣāntiranāyāsaṃ ca maṅgalam |
akārpaṇyaṃ tathā śaucamaspṛhā ca kurūdvaha || 155 ||
[Analyze grammar]

ya ete'ṣṭaguṇāstāta kīrtyante vai manīṣibhiḥ |
eteṣāṃ lakṣaṇaṃ vīra śṛṇu sarvamaśeṣataḥ || 156 ||
[Analyze grammar]

na guṇānguṇino hanti na stautyātmaguṇānapi |
prahaṣyante nānyadoṣairanasūyā prakīrtitā || 157 ||
[Analyze grammar]

apare bandhuvarge vā mitre dveṣṭari vā sadā |
ātmavadvartanaṃ yatsyātsā dayā parikīrtitā || 158 ||
[Analyze grammar]

vācā manasi kāye ca duḥkhenotpāditena ca |
na kupyati na cāprītiḥ sā kṣamā parikīrtitā || 159 ||
[Analyze grammar]

abhakṣyaparihāraśca saṃsargaścāpyaninditaiḥ |
ācāre ca vyavasthānaṃ śaucametatprakīrtitam || 160 ||
[Analyze grammar]

śarīraṃ pīḍyate yena śubhenāpi ca karmaṇā |
atyantaṃ tanna kurvīta anāyāsaḥ sa ucyate || 161 ||
[Analyze grammar]

praśastācaraṇaṃ nityamapraśastavivarjanam |
etaddhi maṅgalaṃ proktaṃ munibhirbrahmavādibhiḥ || 162 ||
[Analyze grammar]

stokādapi pradātavyamadīnenāntarātmanā |
ahanyahani yatkiṃcidakārpaṇyaṃ taducyate || 163 ||
[Analyze grammar]

yathotpannena santuṣṭaḥ svalpenāpyatha vastunā |
ahiṃsayā parasveṣu 3 sā'spṛhā parikīrtitā || 164 ||
[Analyze grammar]

vapuryasya tu ityetaiḥ saṃskāraiḥ saṃskṛtaṃ dvijaḥ |
brahmatvamiha samprāpya brahmalokaṃ ca gacchati || 165 ||
[Analyze grammar]

vaidikaiḥ karmabhiḥ puṇyairniṣekādyairdvijanmanām |
kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca || 166 ||
[Analyze grammar]

garbhaśuddhiṃ tataḥ prāpya dharmaṃ cāśramalakṣaṇam |
yāti muktiṃ na sandehaḥ purāṇe'sminnṛpottama || 167 ||
[Analyze grammar]

uśanti kuruśārdūla brāhmaṇā nātra saṃśayaḥ |
1 āśritānāṃ viśeṣeṇa ye nityaṃ svastivādinaḥ || 168 ||
[Analyze grammar]

nikaṭasthāndvijānhitvā yo'nyānpūjayati dvijān |
siddhaṃ pāpaṃ tadapamānāttadvaktuṃ naiva śakyate || 169 ||
[Analyze grammar]

tasmātsadā samīpasthaḥ sampūjyo vidhivannṛpa |
pūjayedatithīṃstadvadannapānādidānataḥ || 170 ||
[Analyze grammar]

brāhmaṇaḥ sarvavarṇānāṃ jyeṣṭhaḥ śreṣṭhastathottamaḥ |
evamasminpurāṇe tu saṃskārānbrāhmaṇasya tu || 171 ||
[Analyze grammar]

śṛṇoti yaśca jānāti yaścāpi paṭhate sadā |
ṛddhiṃ vṛddhiṃ tathā kīrtiṃ prāpyeha śriyamuttamām || 172 ||
[Analyze grammar]

dhanaṃ dhānyaṃ yaśaścāpi putrānbandhūnsurūpatām |
sāvitraṃ lokamāsādya brahmalokamavāpnuyāt || 173 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 2

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Like what you read? Consider supporting this website: