Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam |
devīṃ sarasvatīṃ caiva tato jayamudīrayet || 1 ||
[Analyze grammar]

jayati parāśarasūnuḥ satyavatīhṛdayanandano vyāsaḥ |
yasyāsyakamalagalitaṃ vāṅmayamamṛtaṃ jagatpibati || 2 ||
[Analyze grammar]

mūkaṅkaroti vācālaṃ paṅgu laṅghayate girim |
yatkṛpā tamahaṃ vande paramānandamādhavam || 3 ||
[Analyze grammar]

pārāśaryavacaḥ sarojamamalaṃ gītārthagandhotkaṭaṃ |
nānākhyānakakesaraṃ harikathāsambodhanābodhitam |
loke sajjanaṣaṭpadairaharahaḥ pepīyamānaṃ mudā |
bhūyādbhāratapaṅkajaṃ kalimalapradhvaṃsi naḥ śreyase || 4 ||
[Analyze grammar]

yo gośataṃ kanakaśṛṅgamayaṃ dadāti |
viprāya vedaviduṣe ca bahuśrutāya |
puṇyāṃ bhaviṣyasukathāṃ śṛṇuyātsamagrāṃ |
puṇyaṃ samaṃ bhavati tasya ca tasya caiva || 5 ||
[Analyze grammar]

kṛtvā purāṇāni parāśarātmajaḥ sarvāṇyanekāni sukhāvahāni |
tatrātmasaukhyāya bhaviṣyadharmān kalau yuge bhāvi lilekha sarvam || 6 ||
[Analyze grammar]

tatrāpi sarvarṣivarapramukhyaiḥ parāśarādyairmunibhiḥ praṇītān |
smṛtyuktadharmāgamasaṃhitārthān vyāsaḥ samāsādavadadbhaviṣyam || 7 ||
[Analyze grammar]

alpāyuṣo lokajanānsamīkṣya vidyāvihīnānpaśuvatsuceṣṭān |
teṣāṃ sukhārthaṃ pratibodhanāya vyāsaḥ purāṇaṃ prathitaṃ cakāra || 8 ||
[Analyze grammar]

jayati bhuvanadīpo bhāskaro lokakarttā |
jayati ca śitidehaḥ śārṅgaḥdhanvā murāriḥ |
jayati ca śaśimaulī rudranāmābhidheyo |
jayati ca sa tu devo bhānumāṃścitrabhānuḥ || 1 ||
[Analyze grammar]

śriyāvṛtaṃ tu rājānaṃ śatānīkaṃ mahābalam |
abhijagmurmahātmānaḥ sarve draṣṭuṃ maharṣayaḥ || 2 ||
[Analyze grammar]

bhṛguratrirvasiṣṭhaśca pulastyaḥ pulahaḥ kratuḥ |
parāśarastathā vyāsaḥ sumanturjaiministathā || 3 ||
[Analyze grammar]

muniḥ pailo yājñavalkyo gautamastu mahātapāḥ |
bhāradvājo munirdhīmāṃstathā nāradaparvatau || 4 ||
[Analyze grammar]

vaiśampāyano mahātmā śaunakaśca mahātapāḥ |
dakṣo'ṅgirāstathā gargo gālavaśca mahātapāḥ || 5 ||
[Analyze grammar]

tānāgatānṛṣīndṛṣṭvā śatānīko mahīpatiḥ |
vidhivatpūjayāmāsa abhigamya mahāmatiḥ || 6 ||
[Analyze grammar]

purohitaṃ puraskṛtya ardhyaṃ gāṃ svāgatena ca |
pūjayitvā tataḥ sarvānpraṇamya śirasā bhṛśam || 7 ||
[Analyze grammar]

sukhāsīnāṃstato rājā nirātaṅkān gataklamān |
uvāca praṇato bhūtvā bāhumuddhṛtya dakṣiṇam || 8 ||
[Analyze grammar]

idānīṃ saphalaṃ janma manye'haṃ bhuvi sattamāḥ |
ātmano dvijaśārdūlā tathā kīrtiryaśo balam || 9 ||
[Analyze grammar]

dhanyo'haṃ puṇyakarmā ca yato māṃ draṣṭumāgatāḥ |
yeṣāṃ smaraṇamātreṇa yuṣmākaṃ pūyate naraḥ || 10 ||
[Analyze grammar]

śrotumicchāmyahaṃ kiñciddharmaśāstramanuttamam |
ānṛśaṃsyaṃ samāśritya kathayadhvam mahābalāḥ || 11 ||
[Analyze grammar]

yenāhaṃ dharmaśāstraṃ tu śrutvā gacche parāṃ gatim |
yathāgato mama pitā śrutvā vai bhārataṃ purā || 12 ||
[Analyze grammar]

tathoktāstena rājñā vai brāhmaṇāste samantataḥ |
samāgamya mithaste tu vimṛśya ca 1 bhṛśam tadā || 13 ||
[Analyze grammar]

pūjayitvā tato vyāsamidaṃ vacanamabruvan |
vyāsaṃ prasādaya vibho eṣa te kathayiṣyati || 14 ||
[Analyze grammar]

tiṣṭhatyasminmahābāho vayaṃ vaktuṃ na śaknumaḥ |
tiṣṭhamāne gurau śiṣyaḥ kathaṃ vakti mahāmate || 15 ||
[Analyze grammar]

2 ayaṃ guruḥ sadāsmākaṃ sākṣānnārāyaṇastathā |
kṛpāluśca tathā cāyaṃ tathā divyavidhānavit || 16 ||
[Analyze grammar]

caturṇāmapi varṇānāṃ pāvanāya mahātmanām |
dharmaśāstramanenoktaṃ dharmādyaiḥ susamanvitam || 17 ||
[Analyze grammar]

bibheti gahanācchāstrālloko vyādhirivauṣadhāt |
bhāratasya ca vistāro muninā vyāhṛtaḥ svayam || 18 ||
[Analyze grammar]

yathā svādu ca pathyaṃ ca dadyāstvaṃ bhiṣagauṣadham |
tathā ramyaṃ ca śāstraṃ ca bhārataṃ kṛtavānmuniḥ || 19 ||
[Analyze grammar]

āstikyārohasopānametadbhāratamucyate |
tacchrutvā svarganarakau lokaḥ sākṣādavekṣate || 20 ||
[Analyze grammar]

devatātīrthatapasāṃ bhāratādeva niścayaḥ |
na janyate nāstikatā tasya mīmāṃsakairapi || 21 ||
[Analyze grammar]

viṣṇau 1 deveṣu vedeṣu guruṣu brāhmaṇeṣu ca |
bhaktirbhavati kalyāṇī bhāratādeva dhīmatām || 22 ||
[Analyze grammar]

dharmārthakāmamokṣāṇāṃ bharatātsiddhireva hi |
ajihmo bhārataḥ panthā nirvāṇapadagāminām || 23 ||
[Analyze grammar]

mokṣadharmārthakāmānāṃ prapañco bhārate kṛtaḥ |
anityatāpasantaptā bhavanti tasya muktaye || 24 ||
[Analyze grammar]

vipattiṃ bhāratācchrutvā vṛṣṇipāṇḍavasampadām |
duḥkhāvasānādrājendra puṇyaṃ ca saṃśrayedbudhaḥ || 25 ||
[Analyze grammar]

evaṃvidhaṃ bhārataṃ vai proktaṃ yena mahātmanā |
so'yaṃ nārāyaṇaḥ sākṣāt vyāsarūpī mahāmuniḥ || 26 ||
[Analyze grammar]

sa teṣāṃ vacanaṃ śrutvā pratāpī yo mahīpatiḥ |
prasādayāmāsa muniṃ vyāsaṃ śāstraviśāradam || 27 ||
[Analyze grammar]

śatānīka uvāca |
añjaliḥ śirasā brahman kṛto'yaṃ pādayostava |
brūhi me dharmaśāstraṃ 5 tu yenā pūtatāṃ vraje || 28 ||
[Analyze grammar]

samuddhara bhavādasmātkīrtayitvā kathāṃ śubhām |
yathā mama pitā pūrvaṃ kīrtayitvā tu bhāratam || 29 ||
[Analyze grammar]

vyāsa uvāca |
tasyaitadvacanaṃ śrutvā vyāso vacanamabravīt |
eṣa śiṣyaḥ sumanturme kathayiṣyati te prabho || 30 ||
[Analyze grammar]

yadicchasi mahābāho prītidaṃ cādbhutaṃ śubham |
śravyaṃ bharataśārdūla sarvapāpabhayāpaham || 31 ||
[Analyze grammar]

yathā vaiśampāyanena purā proktaṃ pitustava |
mahābhāratavyākhyānaṃ brahmahatyāvyapohanam || 32 ||
[Analyze grammar]

atha tamṛṣayaḥ sarve rājānamidamabruvan |
sādhu proktaṃ mahābāho vyāsenāmitabuddhinā || 33 ||
[Analyze grammar]

sumantuṃ pṛccha rājarṣe sarvaśāstraviśāradam |
asmākamapi rājendra śravaṇe jāyate matiḥ |
atha vyāso mahātejāḥ sumantumṛṣimabravīt || 34 ||
[Analyze grammar]

kathayāsmai kathāstāta yāḥ śrutvā modate nṛpaḥ |
bhāratādikathānāṃ tu yatrāsya ramate manaḥ || 35 ||
[Analyze grammar]

asāvapi mahātejāḥ śrutvā bhāvaṃ mahāmateḥ |
vyāsasya dvijaśārdūla ṛṣīṇāṃ cāpi sarvaśaḥ || 36 ||
[Analyze grammar]

cakāra vaktuṃ sa manastasmai rājñe mahāmatiḥ |
vyāsasya śāsanādvipra ṛṣīṇāṃ caiva sarvaśaḥ || 37 ||
[Analyze grammar]

atha rājā mahātejā ājamīḍho dvijottamam |
praṇamya śirasātyarthaṃ pravaktumupacakrame || 38 ||
[Analyze grammar]

śatānīka uvāca |
puṇyākhyānaṃ mama brahman pāvanāya prakīrtaya |
śrutvā yadbrāhmaṇaśreṣṭha mucye'haṃ sarvapātakāt || 39 ||
[Analyze grammar]

sumanturuvāca |
nānāvidhāni śāstrāṇi santi puṣpāni bhārata |
yāni śrutvā naro rājan mucyate sarvakilbiṣaiḥ || 40 ||
[Analyze grammar]

kimicchasi mahābāho śrotuṃ yattvāṃ bravīmi vai |
bhāratādikathānāṃ tu yāsu dharmādayaḥ sthitāḥ || 41 ||
[Analyze grammar]

śatānīka uvāca |
matāni kāni viprendra 1 dharmaśāstrāṇi suvrata |
yāni śrutvā naro vipra mucyate sarvakilbiṣaiḥ || 42 ||
[Analyze grammar]

sumanturuvāca |
śrūyantāṃ dharmaśāstrāṇi manurviṣṇuryamo'ṅgirāḥ |
vasiṣṭhadakṣasaṃvartaśātātapaparāśarāḥ || 43 ||
[Analyze grammar]

āpastambo'tha uśanā kātyāyanabṛhaspatī |
gautamaḥśaṅkhalikhitau hārīto'trirathāpi vā || 44 ||
[Analyze grammar]

etāni dharmaśāstrāṇi śrutvā jñātvā ca bhārata |
vṛndārakapuraṃ gatvā modate nātra saṃśayaḥ || 45 ||
[Analyze grammar]

śatānīka uvāca |
yānyetāni tvayoktāni dharmaśāstrāṇi suvrata |
necchāmi śrotuṃ viprendra 3 śrutānyetāni hi dvija || 46 ||
[Analyze grammar]

trayāṇāmapi varṇānāṃ proktānāmapi paṇḍitaiḥ |
śreyase na tu śūdrāṇāṃ tatra me vacanaṃ śṛṇu || 47 ||
[Analyze grammar]

caturṇāmiha varṇānāṃ śreyase yāni suvrata |
bhavanti dvijaśārdūla śrutāni bhuvanatraye || 48 ||
[Analyze grammar]

viśeṣataścaturthasya varṇasya dvijasattama || 49 ||
[Analyze grammar]

brāhmaṇādiṣu varṇeṣu triṣu vedāḥ prakalpitāḥ |
manvādīni ca śāstrāṇi tathāṅgāni samantataḥ || 50 ||
[Analyze grammar]

śūdrāścaiva bhṛśaṃ dīnāḥ pratibhānti dvijaprabho |
dharmārthakāmamokṣasya śastāḥ syuravane katham || 51 ||
[Analyze grammar]

āgamena vihīnā hi aho kaṣṭaṃ mataṃ mam |
kaścaiṣāmāgamaḥ proktaḥ purā dvijamanīṣibhiḥ |
trivargaprāptaye brahmañchreyase ca tathobhayoḥ || 52 ||
[Analyze grammar]

sumanturuvāca |
sādhu sādhu mahābāho śṛṇu me paramaṃ vacaḥ |
caturṇāmapi varṇānāṃ yāni proktāni śreyase || 53 ||
[Analyze grammar]

dharmaśāstrāṇi 1 rājendra śṛṇu tāni nṛpottama |
viśeṣataśca śūdrāṇāṃ pāvanāni manīṣibhiḥ || 54 ||
[Analyze grammar]

aṣṭādaśapurāṇāni caritaṃ rāghavasya ca |
rāmasya kuruśārdūla dharmakāmārthasiddhaye || 55 ||
[Analyze grammar]

tathoktaṃ bhārataṃ vīra pārāśaryeṇa dhīmatā |
vedārthasakalaṃ yojya3 dharmaśāstrāṇi ca prabho || 56 ||
[Analyze grammar]

kṛpālunā kṛtaṃ śāstraṃ caturṇāmiha śreyase |
varṇānāṃ bhavamagnānāṃ kṛtaṃ poto hyanuttamam || 57 ||
[Analyze grammar]

aṣṭādaśapurāṇāni aṣṭau vyākaraṇāni ca |
jñātvā satyavatīsūnuścakre bhāratasaṃhitām || 58 ||
[Analyze grammar]

yāṃ śrutvā puruṣo rājan mucyate brahmahatyayā |
prathamaṃ procyate brāhmaṃ dvitīyaṃ caindramucyate || 59 ||
[Analyze grammar]

yāmyaṃ proktaṃ tato raudraṃ vāyavyaṃ vāruṇaṃ tathā |
sāvitraṃ ca tathā proktamaṣṭamaṃ vaiṣṇavaṃ tathā || 60 ||
[Analyze grammar]

etāni vyākaraṇāni purāṇāni nibodha me |
brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā || 61 ||
[Analyze grammar]

tathānyannāradīyaṃ ca mārkaṇḍeyaṃ ca saptamam |
āgneyamaṣṭamaṃ vīra bhaviṣyaṃ navamaṃ smṛtam || 62 ||
[Analyze grammar]

daśamaṃ brahmavaivarttaṃ laiṅgamekādaśaṃ smṛtam |
vārāhaṃ dvādaśaṃ proktaṃ skāndaṃ caiva trayodaśam || 63 ||
[Analyze grammar]

caturdaśaṃ vāmanaṃ ca kaurmaṃ pañcadaśaṃ smṛtam |
mātsyaṃ ca gāruḍaṃ caiva brahmāṇḍaṃ ca tataḥ param || 64 ||
[Analyze grammar]

etāni kuruśārdūla dharmaśāstrāṇi paṇḍitaiḥ |
sādhāraṇāni proktāni varṇānāṃ śreyase sadā || 65 ||
[Analyze grammar]

caturṇāmiha rājendra śrotumarhāṇi suvrata |
kimicchasi mahābāho śrotumeṣāṃ nṛpottama || 66 ||
[Analyze grammar]

śatānīka uvāca |
bhārataṃ tu śrutaṃ vipra tātasyāṅkagatena tu |
rāmasya caritaṃ cāpi śrutaṃ brahmansamantataḥ || 67 ||
[Analyze grammar]

purāṇāni ca viprendra bhaviṣyaṃ na tu suvrata |
purāṇaṃ vada viprendra bhaviṣyaṃ kautukaṃ hi me || 68 ||
[Analyze grammar]

sumanturuvāca |
sādhu sādhu mahābāho sādhu pṛṣṭo'smi 4 mānada |
śṛṇu me vadato rājan purāṇaṃ navamaṃ mahat || 69 ||
[Analyze grammar]

yacchrutvā sarvapāpebhyo mucyate mānavo nṛpa |
aśvamedhaphalaṃ prāpya gacched bhānau na saṃśayaḥ || 70 ||
[Analyze grammar]

idaṃ tu brahmaṇā proktaṃ dharmaśāstramanuttamam |
viduṣā brāhmaṇenedamadhyetavyaṃ prayatnataḥ 5 || 71 ||
[Analyze grammar]

śiṣyebhyaścaiva vaktavyaṃ cāturvarṇyebhya eva hi |
adhyetavyaṃ na cānyena brāhmaṇaṃ kṣatriyaṃ vinā |
śrotavyameva śūdreṇa nādhyetavyaṃ kadācana 6 || 72 ||
[Analyze grammar]

devārcāṃ purataḥ 1 kṛtvā brāhmaṇaiśca nṛpottama |
śrotavyameva śūdraiśca tathānyaiśca dvijātibhiḥ || 73 ||
[Analyze grammar]

śrautaṃ smārtaṃ hi vai dharmaṃ proktamasminnṛpottama |
tasmācchūdrairvinā viprānna śrotavyaṃ kathañcana || 74 ||
[Analyze grammar]

idaṃ śāstramadhīyāno brāhmaṇaḥ saṃśitavrataḥ |
manovāgdehajairnityaṃ karmadoṣairna limpate || 75 ||
[Analyze grammar]

śṛṇvanti cāpi ye rājan bhaktyā vai brāhmaṇādayaḥ |
mucyante pātakaiḥ sarvairgacchanti ca divaṃ prabho || 76 ||
[Analyze grammar]

śrāvayeccāpi yo vipraḥ sarvānvarṇānnṛpottama |
sa guruḥ procyate tāta varṇānāmiha sarvaśaḥ || 77 ||
[Analyze grammar]

sa pūjyaḥ sarvakāleṣu sarvairvarṇairnarādhipa |
pṛthivīṃ ca tathaivemāṃ kṛtsnāmeko'pi so'rhati || 78 ||
[Analyze grammar]

idaṃ svastyayanaṃ śreṣṭhamidaṃ buddhivivardhanam |
idaṃ yaśasyaṃ satatamidaṃ niḥśreyasaṃ param || 79 ||
[Analyze grammar]

asmindharmo'khilenokto guṇadoṣau ca karmaṇām |
caturṇāmapi varṇānāmācāraścāpi śāśvataḥ || 80 ||
[Analyze grammar]

ācāraḥ prathamo dharmaḥ śrutyuktaśca narottama |
tasmādasminsamāyukto nityaṃ syādātmavāndvijaḥ || 81 ||
[Analyze grammar]

ācārādvicyuto vipro na vedaphalamaśnute |
ācāreṇa ca saṃyuktaḥ sampūrṇaphalabhāksmṛtaḥ || 82 ||
[Analyze grammar]

evamācārato dṛṣṭvā dharmasya munayo gatim |
sarvasya tapaso mūlamācāraṃ jagṛhuḥ param || 83 ||
[Analyze grammar]

anye ca mānavā rājannācāraṃ saṃśritā sadā |
evamasminpurāṇe tu ācārasya tu kīrtanam || 84 ||
[Analyze grammar]

vṛttāntāni ca rājendra tathā coktāni paṇḍitaiḥ |
trilokyāstu samutpattiḥ saṃskāravidhiruttamaḥ |
śravaṇaṃ cetihāsasya vidhānaṃ kathyate nṛpa || 85 ||
[Analyze grammar]

tathāsminkathyate rājanmāhātmyaṃ vācakasya tu |
vratacaryāśramācārāḥ snātakasya paro vidhiḥ || 86 ||
[Analyze grammar]

dārādigamanaṃ caiva vivāhānāṃ ca lakṣaṇam |
puṃsāṃ ca lakṣaṇaṃ rājanyoṣitāṃ cātra kathyate || 87 ||
[Analyze grammar]

mahāyajñavidhānaṃ ca śāstrakalpaṃ ca śāśvatam |
pṛthivyā lakṣaṇaṃ tāta devārcāyāḥ sulakṣaṇam || 88 ||
[Analyze grammar]

vṛttīnāṃ lakṣaṇaṃ caiva snātakasya vratāni ca |
bhakṣyābhakṣyaṃ ca śaucaṃ ca dravyāṇāṃ śuddhireva ca || 89 ||
[Analyze grammar]

strīdharmayogastāpasyaṃ mokṣaḥ saṃnyāsa eva ca |
rājñaśca dharmo hyakhilaḥ kāryāṇāṃ ca vinirṇayaḥ || 90 ||
[Analyze grammar]

māhātmyaṃ savituścātra tīrthānāṃ ca viśāmpate |
nārāyaṇasya māhātmyaṃ tathā rudrasya kathyate || 91 ||
[Analyze grammar]

mahābhāgyaṃ ca viprāṇāṃ māhātmyaṃ pustakasya ca |
durgādevyāstathā coktaṃ satyasya ca mahāmate || 92 ||
[Analyze grammar]

saṃkṣiptaṃ 1 saṃvidhānaṃ ca dharmaṃ strīpuṃsayorapi |
vibhāgaṃ dharmadyūtaṃ ca kathakānāṃ ca śodhanam || 93 ||
[Analyze grammar]

vaiśyaśūdropacāraṃ ca saṃkīrṇānāṃ ca saṃbhavam |
āpaddharmaṃ ca varṇānāṃ prāyaścittavidhiṃ tathā || 94 ||
[Analyze grammar]

saṃdhyāvidhiṃ pretaśuddhiṃ snānatarpaṇayorvidhim |
vaiśvadevavidhiṃ cāpi tathā bhojyavidhiṃ nṛpa || 95 ||
[Analyze grammar]

lakṣaṇaṃ dantakāṣṭhasya caraṇavyūhamuttamam |
saṃsāragamanaṃ caiva trividhaṃ karmasambhavam || 96 ||
[Analyze grammar]

naiḥśreyasaṃ karmaṇāṃ ca guṇadoṣaparīkṣaṇam |
dārāṇāṃ lakṣaṇaṃ proktaṃ tathā pātraparīkṣaṇam || 97 ||
[Analyze grammar]

prasūtiṃ cāpi garbhasya tathā karmaphalaṃ nṛpa |
jātidharmānkuladharmānvedadharmāṃśca 1 pārthiva || 98 ||
[Analyze grammar]

vaitānavratikānāṃ ca tathāsau proktavānvibhuḥ |
brahmā kurukulaśreṣṭha śaṃkarāya mahātmane || 99 ||
[Analyze grammar]

śaṃkareṇa tathā viṣṇoḥ kathitaṃ kurunandana |
viṣṇunāpi punaḥ proktaṃ nāradāya mahīpate || 100 ||
[Analyze grammar]

nāradātprāptavāñchakraḥ śakrādapi parāśaraḥ |
parāśarāttato vyāso vyāsādapi mayā vibho || 101 ||
[Analyze grammar]

evaṃ paramparāprāptaṃ purāṇamidamuttamam |
śṛṇu tvamapi rājendra matsakāśātparaṃ hitam || 102 ||
[Analyze grammar]

sarvāṇyeva purāṇāni saṃjñeyāni nararṣabha |
dvādaśaiva sahasrāṇi proktānīha manīṣibhiḥ || 103 ||
[Analyze grammar]

punarvṛddhiṃ gatānīha ākhyānairvividhairvṛṣa |
yathā skāndaṃ tathā cedaṃ bhaviṣyaṃ kurunandana || 104 ||
[Analyze grammar]

skāndaṃ śatasahasraṃ tu lokānāṃ jñātameva hi |
bhaviṣyametadṛṣiṇā lakṣārddhaṃ saṃkhyayā kṛtam 2 || 105 ||
[Analyze grammar]

tacchrutvā puruṣo bhaktyā idaṃ phalamavāpnuyāt |
ṛddhirvṛddhistathā śrīśca bhavanti tasya niścitam || 106 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 1

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Like what you read? Consider supporting this website: