Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

Chapter 1

[English text for this chapter is available]

śrīmadbhāgavatamāhātmyamprathamo'dhyāyaḥ |
nāradasanakādisamāgamaḥ nāradakartṛkaṃ bhaktijñānavairāgya vṛttāntanivedanaṃ ca |
saccidānandarūpāya viśvotpattyādihetave |
tāpatrayavināśāya śrīkṛṣṇāya vayaṃ numaḥ || 1 ||
[Analyze grammar]

yaṃ pravrajantamanupetyamapetakṛtyaṃ |
dvaipāyano virahakātara ājuhāva |
putreti tanmayatayā taravo'bhineduḥ |
taṃ sarvabhūtahṛdayaṃ munimānato'smi || 2 ||
[Analyze grammar]

naimiṣe sūtaṃ āsīnaṃ abhivādya mahāmatim |
kathāmṛta rasāsvāda kuśalaḥ śaunako'bravīt || 3 ||
[Analyze grammar]

śaunaka uvāca |
ajñānadhvāntavidhvaṃsa koṭisūryasamaprabha |
sūtākhyāhi kathāsāraṃ mama karṇarasāyanam || 4 ||
[Analyze grammar]

bhaktijñānavirāgāpto viveko vardhate mahān |
māyāmohanirāsaśca vaiṣṇavaiḥ kriyate katham || 5 ||
[Analyze grammar]

iha ghore kalau prāyo jīvaścāsuratāṃ gataḥ |
kleśākrāntasya tasyaiva śodhane kiṃ parāyaṇam || 6 ||
[Analyze grammar]

śreyasāṃ yad bhavet śreyaḥ pāvanānāṃ ca pāvanam |
kṛṣṇaprāptikaraṃ śaśvat sādhanaṃ tadvadādhunā || 7 ||
[Analyze grammar]

cintāmaṇirlokasukhaṃ suradruḥ svargasaṃpadam |
prayacchati guruḥ prīto vaikuṇṭhaṃ yogidurlabham || 8 ||
[Analyze grammar]

sūta uvāca |
prītiḥ śaunaka citte te hyato vacmi vicārya ca |
sarvasiddhānta niṣpannaṃ saṃsarabhayanāśanam || 9 ||
[Analyze grammar]

bhaktyoghavardhanaṃ yacca kṛṣṇasaṃtoṣahetukam |
tadahaṃ te'bhidhāsyāmi sāvadhānatayā śrṛṇu || 10 ||
[Analyze grammar]

kālavyālamukhāgrāsa trāsanirṇāśahetave |
śrīmadbhāgavataṃ śāstraṃ kalau kīreṇa bhāṣitam || 11 ||
[Analyze grammar]

etasmād aparaṃ kiṃcid manaḥśuddhyai na vidyate |
janmāntare bhavet puṇyaṃ tadā bhāgavataṃ labhet || 12 ||
[Analyze grammar]

parīkṣite kathāṃ vaktuṃ sabhāyāṃ saṃsthite śuke |
sudhākuṃbhaṃ gṛhītvaiva devāstatra samāgaman || 13 ||
[Analyze grammar]

śukaṃ natvāvadan sarve svakāryakuśalāḥ surāḥ |
kathāsudhāṃ prayacchasva gṛhītvaiva sudhāṃ imām || 14 ||
[Analyze grammar]

evaṃ vinimaye jāte sudhā rājñā prapīyatām |
prapāsyāmo vayaṃ sarve śrīmadbhāgavatāmṛtam || 15 ||
[Analyze grammar]

kva sudhā kva kathā loke kva kācaḥ kva maṇirmahān |
brahmarāto vicāryaivaṃ tadā devāñjahāsa ha || 16 ||
[Analyze grammar]

abhaktān tāṃśca vijñāya na dadau sa kathāmṛtam |
śrīmadbhāgavatī vārtā surāṇāṃ api durlabhā || 17 ||
[Analyze grammar]

rājño mokṣaṃ tathā vīkṣya purā dhātāpi vismitaḥ |
satyaloka tulāṃ baddhvā tolayat sādhanānyajaḥ || 18 ||
[Analyze grammar]

laghūnyanyāni jātāni gauraveṇa idaṃ mahat |
tadā ṛṣigaṇāḥ sarve vismayaṃ paramaṃ yayuḥ || 19 ||
[Analyze grammar]

menire bhagavadrūpaṃ śāstraṃ bhāgavataṃ kalau |
paṭhanāt śravaṇāt sadyo vaikuṇṭhaphaladāyakam || 20 ||
[Analyze grammar]

saptāhena śrutaṃ caitat sarvathā muktidāyakam |
sanakādyaiḥ purā proktaṃ nāradāya dayāparaiḥ || 21 ||
[Analyze grammar]

yadyapi brahmasaṃbaṃdhāt śrutametat surarṣiṇā |
saptāhaśravaṇavidhiḥ kumāraistasya bhāṣitaḥ || 22 ||
[Analyze grammar]

śaunaka uvāca |
lokavigrahamuktasya nāradasyāsthirasya ca |
vidhiśrave kutaḥ prītiḥ saṃyogaḥ kutra taiḥ saha || 23 ||
[Analyze grammar]

sūta uvāca |
atra te kīrtayiṣyāmi bhaktiyuktaṃ kathānakam |
śukena mama yatproktaṃ rahaḥ śiṣyaṃ vicārya ca || 24 ||
[Analyze grammar]

ekadā hi viśālāyāṃ catvāra ṛṣayo'malāḥ |
satsaṅgārthaṃ samāyātā dadṛśustatra nāradam || 25 ||
[Analyze grammar]

kumārāḥ ūcuḥ |
kathaṃ brahman dīnamukhaṃ kutaścintāturo bhavān |
tvaritaṃ gamyate kutra kutaścāgamanaṃ tava || 26 ||
[Analyze grammar]

idānīṃ śūnyacitto'si gatavitto yathā janaḥ |
tavedaṃ muktasaṅgasya nocitaṃ vada kāraṇam || 27 ||
[Analyze grammar]

nārada uvāca |
ahaṃ tu pṛthivīṃ yāto jñātvā sarvottamamiti |
puṣkaraṃ ca prayāgaṃ ca kāśīṃ godāvarīṃ tathā || 28 ||
[Analyze grammar]

harikṣetraṃ kurukṣetraṃ śrīraṅgaṃ setubandhanam |
evamādiṣu tīrtheṣu bhramamāṇa itastataḥ || 29 ||
[Analyze grammar]

nāpaśyaṃ kutracit śarma manassaṃtoṣakārakam |
kalinādharmamitreṇa dhareyaṃ bādhitādhunā || 30 ||
[Analyze grammar]

satyaṃ nāsti tapaḥ śaucaṃ dayā dānaṃ na vidyate |
udaraṃbhariṇo jīvā varākāḥ kūṭabhāṣiṇaḥ || 31 ||
[Analyze grammar]

mandāḥ sumandamatayo mandabhāgyā hi upadrutāḥ |
pākhaṇḍaniratāḥ saṃto viraktāḥ saparigrahāḥ || 32 ||
[Analyze grammar]

taruṇīprabhutā gehe śyālako buddhidāyakaḥ |
kanyāvikrayiṇo lobhād daṃpatīnāṃ ca kalkanam || 33 ||
[Analyze grammar]

āśramā yavanai ruddhāḥ tīrthāni saritastathā |
devatāyatanānyatra duṣṭaiḥ naṣṭāni bhūriśaḥ || 34 ||
[Analyze grammar]

na yogī naiva siddho vā na jñānī satkriyo naraḥ |
kalidāvānalenādya sādhanaṃ bhasmatāṃ gatam || 35 ||
[Analyze grammar]

aṭṭaśūlā janapadāḥ śivaśūlā dvijātayaḥ |
kāminyaḥ keśaśūlinyaḥ saṃbhavanti kalau iha || 36 ||
[Analyze grammar]

evaṃ paśyan kalerdoṣān paryaṭan avanīṃ aham |
yāmunaṃ taṭamāpanno yatra līlā harerabhūt || 37 ||
[Analyze grammar]

tatrāścaryaṃ mayā dṛṣṭaṃ śrūyatāṃ tanmunīśvarāḥ |
ekā tu taruṇī tatra niṣaṇṇā khinnamānasā || 38 ||
[Analyze grammar]

vṛddhau dvau patitau pārśve niḥśvasantau acetanau |
śuśrūṣantī prabodhantī rudatī ca tayoḥ puraḥ || 39 ||
[Analyze grammar]

daśadikṣu nirīkṣantī rakṣitāraṃ nijaṃ vapuḥ |
vījyamānā śatastrībhiḥ bodhyamānā muhurmuhuḥ || 40 ||
[Analyze grammar]

dṛṣṭvā durād gataḥ so'haṃ kautukena tadantikam |
māṃ dṛṣṭvā cotthitā bālā vihvalā cābravīd vacaḥ || 41 ||
[Analyze grammar]

bālovāca |
bho bhoḥ sādho kṣaṇaṃ tiṣṭha maccintāmapi nāśaya |
darśanaṃ tava lokasya sarvathāghaharaṃ param || 42 ||
[Analyze grammar]

bahudhā tava vākyena duḥkhaśāntirbhaviṣyati |
yadā bhāgyaṃ bhaved bhūri bhavato darśanaṃ tadā || 43 ||
[Analyze grammar]

nārada uvāca |
kāsi tvaṃ kau imau cemā nāryaḥ kāḥ padmalocanāḥ |
vada devi savistāraṃ svasya duḥkhasya kāraṇam || 44 ||
[Analyze grammar]

bālovāca |
ahaṃ bhaktiriti khyātā imau me tanayau matau |
jñānavairāgya nāmānau kālayogena jarjarau || 45 ||
[Analyze grammar]

gaṅgādyā smaritaścemā matsevārthaṃ samāgatāḥ |
tathāpi na ca me śreyaḥ sevitāyāḥ surairapi || 46 ||
[Analyze grammar]

idānīṃ śruṇu madvārtāṃ sacittastvaṃ tapodhana |
vārtā me vitatāpyasti tāṃ śrutvā sukhamāvaha || 47 ||
[Analyze grammar]

utpannā draviḍe sāhaṃ vṛddhiṃ karnāṭake gatā |
kvacit kvacit mahārāṣṭre gurjare jīrṇatāṃ gatā || 48 ||
[Analyze grammar]

tatra ghora kaleryogāt pākhaṇḍaiḥ khaṇḍitāṅgakā |
durbalāhaṃ ciraṃ yātā putrābhyāṃ saha mandatām || 49 ||
[Analyze grammar]

vṛndāvanaṃ punaḥ prāpya navīneva surūpiṇī |
jātāhaṃ uvatī samyak śreṣṭharūpā tu sāṃpratam || 50 ||
[Analyze grammar]

imau tu śayitau atra sutau me kliśyataḥ śramāt |
idaṃ sthānaṃ parityajya videśaṃ gamyate mayā || 51 ||
[Analyze grammar]

jaraṭhatvaṃ samāyātau tena duḥkhena duḥkhitā |
sāhaṃ tu taruṇī kasmāt sutau vṛddhau imau kutaḥ || 52 ||
[Analyze grammar]

trayāṇāṃ sahacāritvāt vaiparītyaṃ kutaḥ sthitam |
ghaṭate jaraṭhā mātā taruṇau tanayau iti || 53 ||
[Analyze grammar]

ataḥ śocāmi cātmānaṃ vismayāviṣṭamānasā |
vada yoganidhe dhīman kāraṇaṃ cātra kiṃ bhavet || 54 ||
[Analyze grammar]

nārada uvāca |
jñānenātmani paśyāmi sarvaṃ etat tavānaghe |
na viṣādaḥ tvayā kāryo hariḥ śaṃ te kariṣyati || 55 ||
[Analyze grammar]

sūta uvāca |
kṣaṇamātreṇa tajjñātvā vākyaṃ ūce munīśvaraḥ || 56 ||
[Analyze grammar]

nārada uvāca |
śruṇuṣvavahitā bāle yogo'yaṃ dāruṇā kaliḥ |
tena luptaḥ sadācāro yogamārgaḥ tapāṃsi ca || 57 ||
[Analyze grammar]

janā aghāsurāyante śāṭhyaduṣkarmakāriṇaḥ |
iha santo viṣīdanti prahṛṣyanti hi asādhavaḥ |
dhatte dhairyaṃ tu yo dhīmān sa dhīraḥ paṇḍito'thavā || 58 ||
[Analyze grammar]

aspṛśyān avalokyeyaṃ śeṣabhārakarī dharā |
varṣe varṣe kramāt jātā maṃgalaṃ nāpi dṛśyate || 59 ||
[Analyze grammar]

na tvāmapi sutaiḥ sākaṃ ko'pi paśyati sāṃpratam |
upekṣitānurāgāndhaiḥ jarjaratvena saṃsthitā || 60 ||
[Analyze grammar]

vṛndāvanasya saṃyogāt punastvaṃ taruṇī navā |
dhanyaṃ vṛndāvanaṃ tena bhaktiḥ nṛtyati yatra ca || 61 ||
[Analyze grammar]

atremau grāhakābhāvāt na jarāmapi muñcataḥ |
kiñcit ātmasukheneha prasuptiḥ manyate'nayoḥ || 62 ||
[Analyze grammar]

bhaktiruvāca |
kathaṃ parīkṣitā rājñā sthāpito hyaśuciḥ kaliḥ |
pravṛtte tu kalau sarvasāraḥ kutra gato mahān || 63 ||
[Analyze grammar]

karuṇāpareṇa hariṇāpi adharma kathamīkṣyate |
imaṃ me saṃśayaṃ chindhi tvadvācā sukhitāsmyaham || 64 ||
[Analyze grammar]

nārada uvāca |
yadi pṛṣṭastvayā bāle premataḥ śravaṇaṃ kuru |
sarvaṃ vakṣyāmi te bhadre kaśmalaṃ te gamiṣyati || 65 ||
[Analyze grammar]

yadā mukundo bhagavān kṣmāṃ tyaktvā svapadaṃ gataḥ |
taddināt kalirāyātaḥ sarvasādhanabādhakaḥ || 66 ||
[Analyze grammar]

dṛṣṭo digvijaye rājñā dīnavat śaraṇaṃ gataḥ |
na mayā māraṇīyo'yaṃ sāraṃga iva sarabhuk || 67 ||
[Analyze grammar]

yatphalaṃ nāsti tapasā na yogena samādhinā |
tatphalaṃ labhate samyak kalau keśavakīrtanāt || 68 ||
[Analyze grammar]

ekākāraṃ kaliṃ dṛṣṭvā sāravatsāranīrasam |
viṣṇurātaḥ sthāpitavān kalijānāṃ sukhāya ca || 69 ||
[Analyze grammar]

kukarmācaranātsāraḥ sarvato nirgato'dhunā |
padārthāḥ saṃsthitā bhūmau bījahīnāstuṣā yathā || 70 ||
[Analyze grammar]

viprairbhāgavatī vārtā gehe gehe jane jane |
kāritā kaṇalobhena kathāsārastato gataḥ || 71 ||
[Analyze grammar]

atyugrabhūrikarmāṇo nāstikā rauravā janāḥ |
te'pi tiṣṭhanti tīrtheṣu tīrthasārastato gataḥ || 72 ||
[Analyze grammar]

kāmakrodha mahālobha tṛṣṇāvyākulacetasaḥ |
te'pi tiṣṭhanti tapasi tapaḥsārastato gataḥ || 73 ||
[Analyze grammar]

manasaścājayāt lobhād daṃbhāt pākhaṇḍasaṃśrayāt |
śāstrān abhyasanāccaiva dhyānayogaphalaṃ gatam || 74 ||
[Analyze grammar]

paṇḍitāstu kalatreṇa ramante mahiṣā iva |
putrasyotpādane dakṣā adakṣā muktisādhane || 75 ||
[Analyze grammar]

na hi vaiṣṇavatā kutra saṃpradāyapuraḥsarā |
evaṃ pralayatāṃ prāpto vastusāraḥ sthale sthale || 76 ||
[Analyze grammar]

ayaṃ tu yugadharmo hi vartate kasya dūṣaṇam |
atastu puṇḍarīkākṣaḥ sahate nikaṭe sthitaḥ || 77 ||
[Analyze grammar]

sūta uvāca |
iti tadvacanaṃ śrutvā vismayaṃ paramaṃ gatā |
bhaktirūce vaco bhūyaḥ śrūyatāṃ tacca śaunaka || 78 ||
[Analyze grammar]

bhaktiruvāca |
surarṣe tvaṃ hi dhanyo'si madbhāgyena samāgataḥ |
sādhūnāṃ darśanaṃ loke sarvasiddhikaraṃ param || 79 ||
[Analyze grammar]

jayati jayati māyāṃ yasya kāyādhavaste |
vacanaracanamekaṃ kevalaṃ cākalayya |
dhruvapadamapi yāto yatkṛpāto dhruvo'yaṃ |
sakalakuśalapātraṃ brahmaputraṃ natāsmi || 80 ||
[Analyze grammar]

iti śrīpadmapurāṇe uttarakhaṇḍe śrīmadbhāgavatamāhātmye |
bhaktināradasamāgamo nāma prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 1

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: