Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

subhadrāharaṇaṃ śrīkṛṣṇasya mithilāgamanaṃ tatra bahulāśvaśrutadevayoḥ sadmani sakṛdeva praveśaḥ |
śrīrājovāca |
brahman veditumicchāmaḥ svasāraṃ rāmakṛṣṇayoḥ |
yathopayeme vijayo yā mamāsīt pitāmahī || 1 ||
[Analyze grammar]

śrīśuka uvāca |
arjunastīrthayātrāyāṃ paryaṭan avanīṃ prabhuḥ |
gataḥ prabhāsamaśrṛṇon mātuleyīṃ sa ātmanaḥ || 2 ||
[Analyze grammar]

duryodhanāya rāmastāṃ dāsyatīti na cāpare |
tallipsuḥ sa yatirbhūtvā tridaṇḍī dvārakāmagāt || 3 ||
[Analyze grammar]

tatra vai vārṣikān māsān avātsīt svārthasādhakaḥ |
pauraiḥ sabhājito'bhīkṣṇaṃ rāmeṇājānatā ca saḥ || 4 ||
[Analyze grammar]

ekadā gṛhamānīya ātithyena nimaṃtrya tam |
śraddhayopahṛtaṃ bhaikṣyaṃ balena bubhuje kila || 5 ||
[Analyze grammar]

so'paśyattatra mahatīṃ kanyāṃ vīramanoharām |
prītyutphullekṣaṇastasyāṃ bhāvakṣubdhaṃ mano dadhe || 6 ||
[Analyze grammar]

sāpi taṃ cakame vīkṣya nārīṇāṃ hṛdayaṃgamam |
hasantī vrīḍitāpāṅgī tannyastahṛdayekṣaṇā || 7 ||
[Analyze grammar]

tāṃ paraṃ samanudhyāyan nantaraṃ prepsurarjunaḥ |
na lebhe śaṃ bhramaccittaḥ kāmenātibalīyasā || 8 ||
[Analyze grammar]

mahatyāṃ devayātrāyāṃ rathasthāṃ durganirgatāṃ |
jahārānumataḥ pitroḥ kṛṣṇasya ca mahārathaḥ || 9 ||
[Analyze grammar]

rathastho dhanurādāya śūrāṃścārundhato bhaṭān |
vidrāvya krośatāṃ svānāṃ svabhāgaṃ mṛgarāḍiva || 10 ||
[Analyze grammar]

tacchrutvā kṣubhito rāmaḥ parvaṇīva mahārṇavaḥ |
gṛhītapādaḥ kṛṣṇena suhṛdbhiścānusāmyata || 11 ||
[Analyze grammar]

prāhiṇotpāribarhāṇi varavadhvormudā balaḥ |
mahādhanopaskarebha rathāśvanarayoṣitaḥ || 12 ||
[Analyze grammar]

śrīśuka uvāca |
kṛṣṇasyāsīd dvijaśreṣṭhaḥ śrutadeva iti śrutaḥ |
kṛṣṇaikabhaktyā pūrṇārthaḥ śāntaḥ kaviralampaṭaḥ || 13 ||
[Analyze grammar]

sa uvāsa videheṣu mithilāyāṃ gṛhāśramī |
anīhayāgatāhārya nirvartitanijakriyaḥ || 14 ||
[Analyze grammar]

yātrāmātraṃ tvaharahaḥ daivād upanamatyuta |
nādhikaṃ tāvatā tuṣṭaḥ kriyā cakre yathocitāḥ || 15 ||
[Analyze grammar]

tathā tadrāṣṭrapālo'ṅga bahulāśva iti śrutaḥ |
maithilo nirahammāna ubhāvapyacyutapriyau || 16 ||
[Analyze grammar]

tayoḥ prasanno bhagavān dārukeṇāhṛtaṃ ratham |
āruhya sākaṃ munibhiḥ videhān prayayau prabhuḥ || 17 ||
[Analyze grammar]

nārado vāmadevo'triḥ kṛṣṇo rāmo'sito'ruṇiḥ |
ahaṃ bṛhaspatiḥ kaṇvo maitreyaścyavanādayaḥ || 18 ||
[Analyze grammar]

tatra tatra tamāyāntaṃ paurā jānapadā nṛpa |
upatasthuḥ sārghyahastā grahaiḥ sūryamivoditam || 19 ||
[Analyze grammar]

ānartadhanvakurujāṅgalakaṅkamatsya |
pāñcālakuntimadhukekayakośalārṇāḥ |
anye ca tanmukhasarojamudārahāsa |
snigdhekṣaṇaṃ nṛpa papurdṛśibhirnṛnāryaḥ || 20 ||
[Analyze grammar]

tebhyaḥ svavīkṣaṇavinaṣṭatamisradṛgbhyaḥ |
kṣemaṃ trilokagururarthadṛśaṃ ca yacchan |
śrṛṇavan digantadhavalaṃ svayaśo'śubhaghnaṃ |
gītaṃ surairnṛbhiragāt śanakairvidehān || 21 ||
[Analyze grammar]

te'cyutaṃ prāptamākarṇya paurā jānapadā nṛpa |
abhīyurmuditāstasmai gṛhītārhaṇapāṇayaḥ || 22 ||
[Analyze grammar]

dṛṣṭvā ta uttamaḥślokaṃ prītyutphulānanāśayāḥ |
kairdhṛtāñjalibhirnemuḥ śrutapūrvān tathā munīn || 23 ||
[Analyze grammar]

svānugrahāya samprāptaṃ manvānau taṃ jagadgurum |
maithilaḥ śrutadevaśca pādayoḥ petatuḥ prabhoḥ || 24 ||
[Analyze grammar]

nyamantrayetāṃ dāśārhaṃ ātithyena saha dvijaiḥ |
maithilaḥ śrutadevaśca yugapat saṃhatāñjalī || 25 ||
[Analyze grammar]

bhagavān tadabhipretya dvayoḥ priyacikīrṣayā |
ubhayorāviśad gehaṃ ubhābhyāṃ tadalakṣitaḥ || 26 ||
[Analyze grammar]

śrotumapyasatāṃ dūrān janakaḥ svagṛhāgatān |
ānīteṣvāsanāgryeṣu sukhāsīnān mahāmanāḥ || 27 ||
[Analyze grammar]

pravṛddhabhaktyā uddharṣa hṛdayāsrāvilekṣaṇaḥ |
natvā tadaṅghrīn prakṣālya tadapo lokapāvanīḥ || 28 ||
[Analyze grammar]

sakuṭumbo vahanmūrdhnā pūjayāṃ cakra īśvarān |
gandhamālyāmbarākalpa dhūpadīpārghyagovṛṣaiḥ || 29 ||
[Analyze grammar]

vācā madhurayā prīṇan idamāhānnatarpitān |
pādāvaṅkagatau viṣṇoḥ saṃspṛśañchanakairmudā || 30 ||
[Analyze grammar]

śrībahulāśva uvāca |
bhavānhi sarvabhūtānāṃ ātmā sākṣī svadṛg vibho |
atha nastvatpadāmbhojaṃ smaratāṃ darśanaṃ gataḥ || 31 ||
[Analyze grammar]

svavacastadṛtaṃ kartuṃ asmaddṛggocaro bhavān |
yadātthaikāntabhaktān me nānantaḥ śrīrajaḥ priyaḥ || 32 ||
[Analyze grammar]

ko nu tvaccaraṇāmbhojaṃ evaṃvid visṛjet pumān |
niṣkiñcanānāṃ śāntānāṃ munīnāṃ yastvamātmadaḥ || 33 ||
[Analyze grammar]

yo'vatīrya yadorvaṃśe nṛṇāṃ saṃsaratāmiha |
yaśo vitene tacchāntyai trailokyavṛjināpaham || 34 ||
[Analyze grammar]

namastubhyaṃ bhagavate kṛṣṇāyākuṇṭhamedhase |
nārāyaṇāya ṛṣaye suśāntaṃ tapa īyuṣe || 35 ||
[Analyze grammar]

dināni katicid bhūman gṛhān no nivasa dvijaiḥ |
sametaḥ pādarajasā punīhīdaṃ nimeḥ kulam || 36 ||
[Analyze grammar]

ityupāmantrito rājñā bhagavān lokabhāvanaḥ |
uvāsa kurvan kalyāṇaṃ mithilānarayoṣitām || 37 ||
[Analyze grammar]

śrutadevo'cyutaṃ prāptaṃ svagṛhāñjanako yathā |
natvā munīn susaṃhṛṣṭo dhunvan vāso nanarta ha || 38 ||
[Analyze grammar]

tṛṇapīṭhabṛṣīṣvetān ānīteṣūpaveśya saḥ |
svāgatenābhinandyāṅghrīn sabhāryo'vanije mudā || 39 ||
[Analyze grammar]

tadambhasā mahābhāga ātmānaṃ sagṛhānvayam |
snāpayāṃ cakra uddharṣo labdhasarvamanorathaḥ || 40 ||
[Analyze grammar]

phalārhaṇośīraśivāmṛtāmbubhiḥ |
mṛdā surabhyā tulasīkuśāmbujaiḥ |
ārādhayāmāsa yathopapannayā |
saparyayā sattvavivardhanāndhasā || 41 ||
[Analyze grammar]

sa tarkayāmāsa kuto mamānvabhūd |
gṛhāndhakupe patitasya saṅgamaḥ |
yaḥ sarvatīrthāspadapādareṇubhiḥ |
kṛṣṇena cāsyātmaniketabhūsuraiḥ || 42 ||
[Analyze grammar]

sūpaviṣṭān kṛtātithyān śrutadeva upasthitaḥ |
sabhāryasvajanāpatya uvācāṅghryabhimarśanaḥ || 43 ||
[Analyze grammar]

śrutadeva uvāca |
nādya no darśanaṃ prāptaḥ paraṃ paramapūruṣaḥ |
yarhīdaṃ śaktibhiḥ sṛṣṭvā praviṣṭo hyātmasattayā || 44 ||
[Analyze grammar]

yathā śayānaḥ puruṣo manasaivātmamāyayā |
sṛṣṭvā lokaṃ paraṃ svāpnaṃ anuviśyāvabhāsate || 45 ||
[Analyze grammar]

śrṛṇvatāṃ gadatāṃ śaśvad arcatāṃ tvābhivandatām |
nṛṇāṃ saṃvadatāmantaḥ hṛdi bhāsyamalātmanām || 46 ||
[Analyze grammar]

hṛdistho'pyatidūrasthaḥ karmavikṣiptacetasām |
ātmaśaktibhiragrāhyo'pi antyupetaguṇātmanām || 47 ||
[Analyze grammar]

namo'stu te'dhyātmavidāṃ parātmane |
anātmane svātmavibhaktamṛtyave |
sakāraṇākāraṇaliṅgamīyuṣe |
svamāyayāsaṃvṛtaruddhadṛṣṭaye || 48 ||
[Analyze grammar]

sa tvaṃ śādhi svabhṛtyān naḥ kiṃ deva karavāmahe |
etadanto nṛṇāṃ kleśo yadbhavānakṣigocaraḥ || 49 ||
[Analyze grammar]

śrīśuka uvāca |
taduktamityupākarṇya bhagavān praṇatārtihā |
gṛhītvā pāṇinā pāṇiṃ prahasan tamuvāca ha || 50 ||
[Analyze grammar]

śrībhagavānuvāca |
brahmaṃste'nugrahārthāya samprāptān viddhyamūn munīn |
sañcaranti mayā lokān punantaḥ pādareṇubhiḥ || 51 ||
[Analyze grammar]

devāḥ kṣetrāṇi tīrthāni darśanasparśanārcanaiḥ |
śanaiḥ punanti kālena tadapyarhattamekṣayā || 52 ||
[Analyze grammar]

brāhmaṇo janmanā śreyān sarveṣāṃ prāṇināmiha |
tapasā vidyayā tuṣṭyā kimu matkalayā yutaḥ || 53 ||
[Analyze grammar]

na brāhmaṇānme dayitaṃ rūpametaccaturbhujam |
sarvavedamayo vipraḥ sarvadevamayo hyaham || 54 ||
[Analyze grammar]

duṣprajñā aviditvaivaṃ avajānantyasūyavaḥ |
guruṃ māṃ vipramātmānaṃ arcādāvijyadṛṣṭayaḥ || 55 ||
[Analyze grammar]

carācaramidaṃ viśvaṃ bhāvā ye cāsya hetavaḥ |
mad rūpāṇīti cetasya ādhatte vipro madīkṣayā || 56 ||
[Analyze grammar]

tasmād brahmaṛṣīnetān brahman macchraddhayārcaya |
evaṃ cedarcito'smyaddhā nānyathā bhūribhūtibhiḥ || 57 ||
[Analyze grammar]

śrīśuka uvāca |
sa itthaṃ prabhunādiṣṭaḥ sahakṛṣṇān dvijottamān |
ārādhyaikātmabhāvena maithilaścāpa sadgatim || 58 ||
[Analyze grammar]

evaṃ svabhaktayo rājan bhagavān bhaktabhaktimān |
uṣitvā'diśya sanmārgaṃ punardvāravatīmagāt || 59 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ daśamaskandhe uttarārdhe |
śrutadevānugraho nāma ṣaḍaśītitamo'dhyāyaḥ || 86 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 86

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: