Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

vasudevamukhena bhagavattattvapratipādanaṃ bhagavatā devakīprārthanayā tadīya mṛtaputrāṇāṃ ānayanaṃ ca |
śrībādarāyaṇiruvāca |
athaikadātmajau prāptau kṛtapādābhivandanau |
vasudevo'bhinandyāha prītyā saṅkarṣaṇācyutau || 1 ||
[Analyze grammar]

munīnāṃ sa vacaḥ śrutvā putrayordhāmasūcakam |
tadvīryairjātaviśrambhaḥ paribhāṣyābhyabhāṣata || 2 ||
[Analyze grammar]

kṛṣṇa kṛṣṇa mahāyoginsaṅkarṣaṇa sanātana |
jāne vāmasya yatsākṣātpradhānapuruṣau parau || 3 ||
[Analyze grammar]

yatra yena yato yasya yasmai yadyadyathā yadā |
syādidaṃ bhagavānsākṣātpradhānapuruṣeśvaraḥ || 4 ||
[Analyze grammar]

etannānāvidhaṃ viśvamātmasṛṣṭamadhokṣaja |
ātmanānupraviśyātmanprāṇo jīvo bibharṣyaja || 5 ||
[Analyze grammar]

prāṇādīnāṃ viśvasṛjāṃ śaktayo yāḥ parasya tāḥ |
pāratantryādvai sādṛśyād dvayośceṣṭaiva ceṣṭatām || 6 ||
[Analyze grammar]

kāntistejaḥ prabhā sattā candrāgnyarkarkṣavidyutām |
yatsthairyaṃ bhūbhṛtāṃ bhūmervṛttirgandho'rthato bhavān || 7 ||
[Analyze grammar]

tarpaṇaṃ prāṇanamapāṃ deva tvaṃ tāśca tadrasaḥ |
ojaḥ saho balaṃ ceṣṭā gatirvāyostaveśvara || 8 ||
[Analyze grammar]

diśāṃ tvamavakāśo'si diśaḥ khaṃ sphoṭa āśrayaḥ |
nādo varṇastvamaoṃkāra ākṛtīnāṃ pṛthakkṛtiḥ || 9 ||
[Analyze grammar]

indriyaṃ tvindriyāṇāṃ tvaṃ devāśca tadanugrahaḥ |
avabodho bhavānbuddherjīvasyānusmṛtiḥ satī || 10 ||
[Analyze grammar]

bhūtānāmasi bhūtādirindriyāṇāṃ ca taijasaḥ |
vaikāriko vikalpānāṃ pradhānamanuśāyinam || 11 ||
[Analyze grammar]

naśvareṣviha bhāveṣu tadasi tvamanaśvaram |
yathā dravyavikāreṣu dravyamātraṃ nirūpitam || 12 ||
[Analyze grammar]

sattvamrajastama iti guṇāstadvṛttayaśca yāḥ |
tvayyaddhā brahmaṇi pare kalpitā yogamāyayā || 13 ||
[Analyze grammar]

tasmānna santyamī bhāvā yarhi tvayi vikalpitāḥ |
tvaṃ cāmīṣu vikāreṣu hyanyadā vyāvahārikaḥ || 14 ||
[Analyze grammar]

guṇapravāha etasminnabudhāstvakhilātmanaḥ |
gatiṃ sūkṣmāmabodhena saṃsarantīha karmabhiḥ || 15 ||
[Analyze grammar]

yadṛcchayā nṛtāṃ prāpya sukalpāmiha durlabhām |
svārthe pramattasya vayo gataṃ tvanmāyayeśvara || 16 ||
[Analyze grammar]

asāvahammamaivaite dehe cāsyānvayādiṣu |
snehapāśairnibadhnāti bhavānsarvamidaṃ jagat || 17 ||
[Analyze grammar]

yuvāṃ na naḥ sutau sākṣātpradhānapuruṣeśvarau |
bhūbhārakṣatrakṣapaṇa avatīrṇau tathāttha ha || 18 ||
[Analyze grammar]

tatte gato'smyaraṇamadya padāravindam |
āpannasaṃsṛtibhayāpahamārtabandho |
etāvatālamalamindriyalālasena |
martyātmadṛktvayi pare yadapatyabuddhiḥ || 19 ||
[Analyze grammar]

sūtīgṛhe nanu jagāda bhavānajo nau |
sañjajña ityanuyugaṃ nijadharmaguptyai |
nānātanūrgaganavadvidadhajjahāsi |
ko veda bhūmna urugāya vibhūtimāyām || 20 ||
[Analyze grammar]

śrīśuka uvāca |
ākarṇyetthaṃ piturvākyaṃ bhagavānsātvatarṣabhaḥ |
pratyāha praśrayānamraḥ prahasanślakṣṇayā girā || 21 ||
[Analyze grammar]

śrībhagavānuvāca |
vaco vaḥ samavetārthaṃ tātaitadupamanmahe |
yannaḥ putrānsamuddiśya tattvagrāma udāhṛtaḥ || 22 ||
[Analyze grammar]

ahaṃ yūyamasāvārya ime ca dvārakaukasaḥ |
sarve'pyevaṃ yaduśreṣṭha vimṛgyāḥ sacarācaram || 23 ||
[Analyze grammar]

ātmā hyekaḥ svayaṃjyotirnityo'nyo nirguṇo guṇaiḥ |
ātmasṛṣṭaistatkṛteṣu bhūteṣu bahudheyate || 24 ||
[Analyze grammar]

khaṃ vāyurjyotirāpo bhūstatkṛteṣu yathāśayam |
āvistiro'lpabhūryeko nānātvaṃ yātyasāvapi || 25 ||
[Analyze grammar]

śrīśuka uvāca |
evaṃ bhagavatā rājanvasudeva udāhṛtaḥ |
śrutvā vinaṣṭanānādhīstūṣṇīṃ prītamanā abhūt || 26 ||
[Analyze grammar]

atha tatra kuruśreṣṭha devakī sarvadevatā |
śrutvānītaṃ guroḥ putramātmajābhyāṃ suvismitā || 27 ||
[Analyze grammar]

kṛṣṇarāmau samāśrāvya putrānkaṃsavihiṃsitān |
smarantī kṛpaṇaṃ prāha vaiklavyādaśrulocanā || 28 ||
[Analyze grammar]

śrīdevakyuvāca |
rāma rāmāprameyātmankṛṣṇa yogeśvareśvara |
vedāhaṃ vāṃ viśvasṛjāmīśvarāvādipūruṣau || 29 ||
[Analyze grammar]

kalavidhvastasattvānāṃ rājñāmucchāstravartinām |
bhūmerbhārāyamāṇānāmavatīrṇau kilādya me || 30 ||
[Analyze grammar]

yasyāṃśāṃśāṃśabhāgena viśvotpattilayodayāḥ |
bhavanti kila viśvātmaṃstaṃ tvādyāhaṃ gatiṃ gatā || 31 ||
[Analyze grammar]

cirānmṛtasutādāne guruṇā kila coditau |
āninyathuḥ pitṛsthānādgurave gurudakṣiṇām || 32 ||
[Analyze grammar]

tathā me kurutaṃ kāmaṃ yuvāṃ yogeśvareśvarau |
bhojarājahatānputrānkāmaye draṣṭumāhṛtān || 33 ||
[Analyze grammar]

ṛṣiruvāca |
evaṃ sañcoditau mātrā rāmaḥ kṛṣṇaśca bhārata |
sutalaṃ saṃviviśaturyogamāyāmupāśritau || 34 ||
[Analyze grammar]

tasminpraviṣṭāvupalabhya daityarāḍ |
viśvātmadaivaṃ sutarāṃ tathātmanaḥ |
taddarśanāhlādapariplutāśayaḥ |
sadyaḥ samutthāya nanāma sānvayaḥ || 35 ||
[Analyze grammar]

tayoḥ samānīya varāsanaṃ mudā niviṣṭayostatra mahātmanostayoḥ |
dadhāra pādāvavanijya tajjalaṃ savṛnda ābrahma punadyadambu ha || 36 ||
[Analyze grammar]

samarhayāmāsa sa tau vibhūtibhirmahārhavastrābharaṇānulepanaiḥ |
tāmbūladīpāmṛtabhakṣaṇādibhiḥ svagotravittātmasamarpaṇena ca || 37 ||
[Analyze grammar]

sa indraseno bhagavatpadāmbujaṃ bibhranmuhuḥ premavibhinnayā dhiyā |
uvāca hānandajalākulekṣaṇaḥ prahṛṣṭaromā nṛpa gadgadākṣaram || 38 ||
[Analyze grammar]

baliruvāca |
namo'nantāya bṛhate namaḥ kṛṣṇāya vedhase |
sāṅkhyayogavitānāya brahmaṇe paramātmane || 39 ||
[Analyze grammar]

darśanaṃ vāṃ hi bhūtānāṃ duṣprāpaṃ cāpyadurlabham |
rajastamaḥ svabhāvānāṃ yannaḥ prāptau yadṛcchayā || 40 ||
[Analyze grammar]

daityadānavagandharvāḥ siddhavidyādhracāraṇāḥ |
yakṣarakṣaḥ piśācāśca bhūtapramathanāyakāḥ || 41 ||
[Analyze grammar]

viśuddhasattvadhāmnyaddhā tvayi śāstraśarīriṇi |
nityaṃ nibaddhavairāste vayaṃ cānye ca tādṛśāḥ || 42 ||
[Analyze grammar]

kecanodbaddhavaireṇa bhaktyā kecana kāmataḥ |
na tathā sattvasaṃrabdhāḥ sannikṛṣṭāḥ surādayaḥ || 43 ||
[Analyze grammar]

idamitthamiti prāyastava yogeśvareśvara |
na vidantyapi yogeśā yogamāyāṃ kuto vayam || 44 ||
[Analyze grammar]

tannaḥ prasīda nirapekṣavimṛgyayuṣmat |
pādāravindadhiṣaṇānyagṛhāndhakūpāt |
niṣkramya viśvaśaraṇāṅghryupalabdhavṛttiḥ |
śānto yathaika uta sarvasakhaiścarāmi || 45 ||
[Analyze grammar]

śādhyasmānīśitavyeśa niṣpāpānkuru naḥ prabho |
pumānyacchraddhayātiṣṭhaṃścodanāyā vimucyate || 46 ||
[Analyze grammar]

śrībhagavānuvāca |
āsanmarīceḥ ṣaṭputrā ūrṇāyāṃ prathame'ntare |
devāḥ kaṃ jahasurvīkṣya sutaṃ yabhitumudyatam || 47 ||
[Analyze grammar]

tenāsurīmaganyonimadhunāvadyakarmaṇā |
hiraṇyakaśiporjātā nītāste yogamāyayā || 48 ||
[Analyze grammar]

devakyā udare jātā rājankaṃsavihiṃsitāḥ |
sā tānśocatyātmajānsvāṃsta ime'dhyāsate'ntike || 49 ||
[Analyze grammar]

ita etānpraṇeṣyāmo mātṛśokāpanuttaye |
tataḥ śāpādvinirmuktā lokaṃ yāsyanti vijvarāḥ || 50 ||
[Analyze grammar]

smarodgīthaḥ pariṣvaṅgaḥ pataṅgaḥ kṣudrabhṛdghṛṇī |
ṣaḍime matprasādena punaryāsyanti sadgatim || 51 ||
[Analyze grammar]

ityuktvā tānsamādāya indrasenena pūjitau |
punardvāravatīmetya mātuḥ putrānayacchatām || 52 ||
[Analyze grammar]

tāndṛṣṭvā bālakāndevī putrasnehasnutastanī |
pariṣvajyāṅkamāropya mūrdhnyajighradabhīkṣṇaśaḥ || 53 ||
[Analyze grammar]

apāyayatstanaṃ prītā sutasparśaparisnutam |
mohitā māyayā viṣṇoryayā sṛṣṭiḥ pravartate || 54 ||
[Analyze grammar]

pītvāmṛtaṃ payastasyāḥ pītaśeṣaṃ gadābhṛtaḥ |
nārāyaṇāṅgasaṃsparśa pratilabdhātmadarśanāḥ || 55 ||
[Analyze grammar]

te namaskṛtya govindaṃ devakīṃ pitaraṃ balam |
miṣatāṃ sarvabhūtānāṃ yayurdhāma divaukasām || 56 ||
[Analyze grammar]

taṃ dṛṣṭvā devakī devī mṛtāgamananirgamam |
mene suvismitā māyāṃ kṛṣṇasya racitāṃ nṛpa || 57 ||
[Analyze grammar]

evaṃvidhānyadbhutāni kṛṣṇasya paramātmanaḥ |
vīryāṇyanantavīryasya santyanantāni bhārata || 58 ||
[Analyze grammar]

śrīsūta uvāca |
ya idamanuśṛṇoti śrāvayedvā murāreś |
caritamamṛtakīrtervarṇitaṃ vyāsaputraiḥ |
jagadaghabhidalaṃ tadbhaktasatkarṇapūraṃ |
bhagavati kṛtacitto yāti tatkṣemadhāma || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 85

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: